Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

16. Tiṃsanipāto

[519] 9. Sambulājātakavaṇṇanā

vedhamānāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Vatthu kummāsapiṇḍijātake (jā. 1.7.142 ādayo) vitthāritameva. Sā pana tathāgatassa tiṇṇaṃ kummāsapiṇḍikānaṃ dānānubhāvena taṃ divasaññeva rañño aggamahesibhāvaṃ patvā pubbuṭṭhāyitādīhi pañcahi kalyāṇadhammehi samannāgatā ñāṇasampannā buddhupaṭṭhāyikā patidevatā ahosi. Tassā patidevatābhāvo sakalanagare pākaṭo ahosi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, mallikā devī kira vattasampannā ñāṇasampannā patidevatā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesā vattasampannā patidevatāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadattassa rañño sotthiseno nāma putto ahosi. Taṃ rājā vayappattaṃ uparajje patiṭṭhapesi, sambulā nāmassa aggamahesī ahosi uttamarūpadharā sarīrappabhāsampannā, nivāte jalamānā dīpasikhā viya khāyati. Aparabhāge sotthisenassa sarīre kuṭṭhaṃ uppajjati, vejjā tikicchituṃ nāsakkhiṃsu. So bhijjamāne kuṭṭhe paṭikūlo hutvā vippaṭisāraṃ patvā ‘‘ko me rajjena attho, araññe anāthamaraṇaṃ marissāmī’’ti rañño ārocāpetvā itthāgāraṃ chaḍḍetvā nikkhami. Sambulā bahūhi upāyehi nivattiyamānāpi anivattitvāva ‘‘ahaṃ taṃ sāmikaṃ araññe paṭijaggissāmī’’ti vatvā saddhiññeva nikkhami. So araññaṃ pavisitvā sulabhamūlaphalāphale chāyūdakasampanne padese paṇṇasālaṃ katvā vāsaṃ kappesi. Rājadhītā taṃ paṭijaggi. Kathaṃ? Sā hi pāto vuṭṭhāya assamapadaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhapetvā dantakaṭṭhañca mukhadhovanañca upanāmetvā mukhe dhote nānāosadhāni pisitvā tassa vaṇe makkhetvā madhuramadhurāni phalāphalāni khādāpetvā mukhaṃ vikkhāletvā hatthesu dhotesu ‘‘appamatto hohi devā’’ti vatvā vanditvā pacchikhaṇittiaṅkusake ādāya phalāphalatthāya araññaṃ pavisitvā phalāphalāni āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā nānācuṇṇehi ca mattikāhi ca sotthisenaṃ nhāpetvā puna madhuraphalāphalāni upanāmeti. Paribhogāvasāne vāsitapānīyaṃ upanetvā sayaṃ phalāphalāni paribhuñjitvā padarasantharaṃ saṃvidahitvā tasmiṃ tattha nipanne tassa pāde dhovitvā sīsaparikammapiṭṭhiparikammapādaparikammāni katvā sayanapassaṃ upagantvā nipajjati. Etenupāyena sāmikaṃ paṭijaggi.

Sā ekadivasaṃ araññe phalāphalaṃ āharantī ekaṃ girikandaraṃ disvā sīsato pacchiṃ otāretvā kandaratīre ṭhapetvā ‘‘nhāyissāmī’’ti otaritvā haliddāya sarīraṃ ubbaṭṭetvā nhatvā sudhotasarīrā uttaritvā vākacīraṃ nivāsetvā kandaratīre aṭṭhāsi. Athassā sarīrappabhāya vanaṃ ekobhāsaṃ ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya caranto taṃ disvā paṭibaddhacitto hutvā gāthādvayaṃ āha –

297.

‘‘Kā vedhamānā girikandarāyaṃ, ekā tuvaṃ tiṭṭhasi saṃhitūru;

Puṭṭhāsi me pāṇipameyyamajjhe, akkhāhi me nāmañca bandhave ca.

298.

‘‘Obhāsayaṃ vanaṃ rammaṃ, sīhabyagghanisevitaṃ;

Kā vā tvamasi kalyāṇi, kassa vā tvaṃ sumajjhime;

Abhivādemi taṃ bhadde, dānavāhaṃ namatthu te’’ti.

Tattha kā vedhamānāti nhānamattatāya sītabhāvena kampamānā. Saṃhitūrūti sampiṇḍitūru uttamaūrulakkhaṇe. Pāṇipameyyamajjheti hatthena minitabbamajjhe. Kā vā tvanti kā nāma vā tvaṃ bhavasi. Abhivādemīti vandāmi. Dānavāhanti ahaṃ eko dānavo, ayaṃ namakkāro tava atthu, añjaliṃ te paggaṇhāmīti avaca.

Sā tassa vacanaṃ sutvā tisso gāthā abhāsi –

299.

‘‘Yo putto kāsirājassa, sotthisenoti taṃ vidū;

Tassāhaṃ sambulā bhariyā, evaṃ jānāhi dānava;

Abhivādemi taṃ bhante, sambulāhaṃ namatthu te.

300.

‘‘Vedehaputto bhaddante, vane vasati āturo;

Tamahaṃ rogasammattaṃ, ekā ekaṃ upaṭṭhahaṃ.

301.

‘‘Ahañca vanamuñchāya, madhumaṃsaṃ migābilaṃ;

Yadāharāmi taṃ bhakkho, tassa nūnajja nādhatī’’ti.

Tattha vedehaputtoti vedeharājadhītāya putto. Rogasammattanti rogapīḷitaṃ. Upaṭṭhahanti upaṭṭhahāmi paṭijaggāmi. ‘‘Upaṭṭhitā’’tipi pāṭho. Vanamuñchāyāti vanaṃ uñchetvā uñchācariyaṃ caritvā. Madhumaṃsanti nimmakkhikaṃ madhuñca migābilamaṃsañca sīhabyagghamigehi khāditamaṃsato atirittakoṭṭhāsaṃ. Taṃ bhakkhoti yaṃ ahaṃ āharāmi, taṃ bhakkhova so mama sāmiko. Tassa nūnajjāti tassa maññe ajja āhāraṃ alabhamānassa sarīraṃ ātape pakkhittapadumaṃ viya nādhati upatappati milāyati.

Tato paraṃ dānavassa ca tassā ca vacanapaṭivacanagāthāyo honti –

302.

‘‘Kiṃ vane rājaputtena, āturena karissasi;

Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te.

303.

‘‘Sokaṭṭāya durattāya, kiṃ rūpaṃ vijjate mama;

Aññaṃ pariyesa bhaddante, abhirūpataraṃ mayā.

304.

‘‘Ehimaṃ girimāruyha, bhariyā me catussatā;

Tāsaṃ tvaṃ pavarā hohi, sabbakāmasamiddhinī.

305.

‘‘Nūna tārakavaṇṇābhe, yaṃ kiñci manasicchasi;

Sabbaṃ taṃ pacuraṃ mayhaṃ, ramassvajja mayā saha.

306.

‘‘No ce tuvaṃ maheseyyaṃ, sambule kārayissasi;

Alaṃ tvaṃ pātarāsāya, paṇhe bhakkhā bhavissasi.

307.

‘‘Tañca sattajaṭo luddo, kaḷāro purisādako;

Vane nāthaṃ apassantiṃ, sambulaṃ aggahī bhuje.

308.

‘‘Adhipannā pisācena, luddenāmisacakkhunā;

Sā ca sattuvasaṃ pattā, patimevānusocati.

309.

‘‘Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

310.

‘‘Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro’’ti.

Tattha pariciṇṇenāti tena āturena pariciṇṇena kiṃ karissasi. Sokaṭṭāyāti sokāturāya. ‘‘Sokaṭṭhāyā’’tipi pāṭho, soke ṭhitāyāti attho. Durattāyāti duggatakapaṇabhāvappattāya attabhāvāya. Ehimanti mā tvaṃ durattāmhīti cintayi, etaṃ mama girimhi dibbavimānaṃ, ehi imaṃ giriṃ āruha. Catussatāti tasmiṃ me vimāne aparāpi catussatā bhariyāyo atthi. Sabbaṃ tanti yaṃ kiñci upabhogaparibhogavatthābharaṇādikaṃ icchasi, sabbaṃ taṃ nūna mayhaṃ pacuraṃ bahuṃ sulabhaṃ, tasmā mā kapaṇāmhīti cintayi, ehi mayā saha ramassūti vadati.

Maheseyyanti, ‘‘bhadde, sambule no ce me tvaṃ mahesibhāvaṃ kāressasi, pariyattā tvaṃ mama pātarāsāya, tena taṃ balakkārena vimānaṃ nessāmi, tatra maṃ asaṅgaṇhantī mama sve pātova bhakkhā bhavissasī’’ti evaṃ vatvā so sattahi jaṭāhi samannāgato luddako dāruṇo nikkhantadanto taṃ tasmiṃ vane kiñci attano nāthaṃ apassantiṃ sambulaṃ bhuje aggahesi. Adhipannāti ajjhotthaṭā. Āmisacakkhunāti kilesalolena. Patimevāti attano acintetvā patimeva anusocati. Mano hessatīti maṃ cirāyantiṃ viditvā aññathā cittaṃ bhavissati. Na santi devāti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ karontī āha. Lokapālāti evarūpānaṃ sīlavantīnaṃ patidevatānaṃ pālakā lokapālā nūna idha loke na santīti paridevati.

Athassā sīlatejena sakkassa bhavanaṃ kampi, paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā vajiraṃ ādāya vegena gantvā dānavassa matthake ṭhatvā itaraṃ gāthamāha –

311.

‘‘Itthīnamesā pavarā yasassinī, santā samā aggirivuggatejā;

Tañce tuvaṃ rakkhasādesi kaññaṃ, muddhā ca hi sattadhā te phaleyya;

Mā tvaṃ dahī muñca patibbatāyā’’ti.

Tattha santāti upasantā, atha vā paṇḍitā ñāṇasampannā. Samāti kāyavisamādivirahitā. Adesīti khādasi. Phaleyyāti iminā me indavajirena paharitvā muddhā bhijjetha. Mā tvaṃ dahīti tvaṃ imaṃ patibbataṃ mā tāpeyyāsīti.

Taṃ sutvā dānavo sambulaṃ vissajjesi. Sakko ‘‘punapi esa evarūpaṃ kareyyā’’ti cintetvā dānavaṃ devasaṅkhalikāya bandhitvā puna anāgamanāya tatiye pabbatantare vissajjesi, rājadhītaraṃ appamādena ovaditvā sakaṭṭhānameva gato. Rājadhītāpi atthaṅgate sūriye candālokena assamaṃ pāpuṇi. Tamatthaṃ pakāsento satthā aṭṭha gāthā abhāsi –

312.

‘‘Sā ca assamamāgacchi, pamuttā purisādakā;

Nīḷaṃ paḷinaṃ sakuṇīva, gatasiṅgaṃva ālayaṃ.

313.

‘‘Sā tattha paridevesi, rājaputtī yasassinī;

Sambulā utumattakkhā, vane nāthaṃ apassantī.

314.

‘‘Samaṇe brāhmaṇe vande, sampannacaraṇe ise;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

315.

‘‘Vande sīhe ca byagghe ca, ye ca aññe vane migā;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

316.

‘‘Tiṇā latāni osajho, pabbatāni vanāni ca;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

317.

‘‘Vande indīvarīsāmaṃ, rattiṃ nakkhattamāliniṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

318.

‘‘Vande bhāgīrathiṃ gaṅgaṃ, savantīnaṃ paṭiggahaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

319.

‘‘Vande ahaṃ pabbatarājaseṭṭhaṃ, himavantaṃ siluccayaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā’’ti.

Tattha nīḷaṃ paḷinaṃ sakuṇīvāti yathā sakuṇikā mukhatuṇḍakena gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ paḷinattā paḷinaṃ sakuṇinīḷaṃ āgaccheyya, yathā vā gatasiṅgaṃ nikkhantavacchakaṃ ālayaṃ suññaṃ vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya, evaṃ suññaṃ assamaṃ āgacchīti attho. Tadā hi sotthiseno sambulāya ciramānāya ‘‘itthiyo nāma lolā, paccāmittampi me gahetvā āgaccheyyā’’ti parisaṅkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi. Tenetaṃ vuttaṃ. Utumattakkhāti sokavegasañjātena uṇhena utunā mandalocanā. Apassantīti tasmiṃ vane nāthaṃ attano patiṃ apassantī ito cito ca sandhāvamānā paridevesi.

Tattha samaṇe brāhmaṇeti samitapāpabāhitapāpe samaṇe brāhmaṇe. Sampannacaraṇeti saha sīlena aṭṭhannaṃ samāpattīnaṃ vasena ca sampannacaraṇe ise vandeti evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ saraṇaṃ gatā amhi. Sace me sāmikassa nisinnaṭṭhānaṃ jānātha, ācikkhathāti paridevesīti attho. Sesagāthāsupi eseva nayo. Tiṇā latāni osajhoti antopheggubahisāratiṇāni ca latāni ca antosāraosadhiyo ca. Imaṃ gāthaṃ tiṇādīsu nibbattadevatā sandhāyāha. Indīvarīsāmanti indīvarīpupphasamānavaṇṇaṃ. Nakkhattamālininti nakkhattapaṭipāṭisamannāgataṃ. Tumhaṃmhīti rattiṃ sandhāya tampi amhīti āha. Bhāgīrathiṃ gaṅganti evaṃpariyāyanāmikaṃ gaṅgaṃ. Savantīnanti aññāsaṃ bahūnaṃ nadīnaṃ paṭiggāhikaṃ. Gaṅgāya nibbattadevataṃ sandhāyevamāha. Himavantepi eseva nayo.

Taṃ evaṃ paridevamānaṃ disvā sotthiseno cintesi – ‘‘ayaṃ ativiya paridevati, na kho panassā bhāvaṃ jānāmi, sace mayi sinehena evaṃ karoti, hadayampissā phaleyya, pariggaṇhissāmi tāva na’’nti gantvā paṇṇasāladvāre nisīdi. Sāpi paridevamānāva paṇṇasāladvāraṃ gantvā tassa pāde vanditvā ‘‘kuhiṃ gatosi, devā’’ti āha. Atha naṃ so, ‘‘bhadde, tvaṃ aññesu divasesu na imāya velāya āgacchasi, ajja atisāyaṃ āgatāsī’’ti pucchanto gāthamāha –

320.

‘‘Atisāyaṃ vatāgañchi, rājaputti yasassini;

Kena nujja samāgacchi, ko te piyataro mayā’’ti.

Atha naṃ sā ‘‘ahaṃ, ayyaputta, phalāphalāni ādāya āgacchantī ekaṃ dānavaṃ passiṃ, so mayi paṭibaddhacitto hutvā maṃ hatthe gaṇhitvā ‘sace mama vacanaṃ na karosi, khādissāmi ta’nti āha, ahaṃ tāya velāya taññeva anusocantī evaṃ paridevi’’nti vatvā gāthamāha –

321.

‘‘Idaṃ khohaṃ tadāvocaṃ, gahitā tena sattunā;

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā’’ti.

Athassa sesampi pavattiṃ ārocentī ‘‘tena panāhaṃ, deva, dānavena gahitā attānaṃ vissajjāpetuṃ asakkontī devatujjhāpanakammaṃ akāsiṃ, atha sakko vajirahattho āgantvā ākāse ṭhito dānavaṃ santajjetvā maṃ vissajjāpetvā taṃ devasaṅkhalikāya bandhitvā tatiye pabbatantare khipitvā pakkāmi, evāhaṃ sakkaṃ nissāya jīvitaṃ labhi’’nti āha. Taṃ sutvā sotthiseno, ‘‘bhadde, hotu, mātugāmassa antare saccaṃ nāma dullabhaṃ, himavante hi bahū vanacarakatāpasavijjādharādayo santi, ko tuyhaṃ saddahissatī’’ti vatvā gāthamāha –

322.

‘‘Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gata’’nti.

Sā tassa vacanaṃ sutvā, ‘‘ayyaputta, ahaṃ taṃ asaddahantaṃ mama saccabaleneva tikicchissāmī’’ti udakassa kalasaṃ pūretvā saccakiriyaṃ katvā tassa sīse udakaṃ āsiñcantī gāthamāha –

323.

‘‘Tathā maṃ saccaṃ pāletu, pālayissati ce mamaṃ;

Yathāhaṃ nābhijānāmi, aññaṃ piyataraṃ tayā;

Etena saccavajjena, byādhi te vūpasammatū’’ti.

Tattha tathā-saddo ‘‘ce mama’’nti iminā saddhiṃ yojetabbo. Idaṃ vuttaṃ hoti – yathāhaṃ vadāmi, tathā ce mama vacanaṃ saccaṃ, atha maṃ idānipi pāletu, āyatimpi pālessati, idāni me vacanaṃ suṇātha ‘‘yathāhaṃ nābhijānāmī’’ti. Potthakesu pana ‘‘tathā maṃ saccaṃ pāletī’’ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi.

Evaṃ tāya saccakiriyaṃ katvā udake āsittamatteyeva sotthisenassa kuṭṭhaṃ ambilena dhotaṃ viya tambamalaṃ tāvadeva apagacchi. Te katipāhaṃ tattha vasitvā araññā nikkhamma bārāṇasiṃ patvā uyyānaṃ pavisiṃsu. Rājā tesaṃ āgatabhāvaṃ ñatvā uyyānaṃ gantvā tattheva sotthisenassa chattaṃ ussāpetvā sambulaṃ aggamahesiṭṭhāne abhisiñcāpetvā nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne vāsaṃ kappesi, rājanivesaneyeva ca nibaddhaṃ bhuñji. Sotthisenopi sambulāya aggamahesiṭṭhānamattameva adāsi, na punassā koci sakkāro ahosi, atthibhāvampissā na aññāsi, aññāheva itthīhi saddhiṃ abhirami. Sambulā sapattidosavasena kisā ahosi upaṇḍupaṇḍukajātā dhamanīsanthatagattā. Sā ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa sasuratāpasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā ekamantaṃ nisīdi. So taṃ milātindriyaṃ disvā gāthamāha –

324.

‘‘Ye kuñjarā sattasatā uḷārā, rakkhanti rattindivamuyyutāvudhā;

Dhanuggahānañca satāni soḷasa, kathaṃvidhe passasi bhadde sattavo’’ti.

Tassattho – bhadde, sambule ye amhākaṃ sattasatā kuñjarā, tesaññeva khandhagatānaṃ yodhānaṃ vasena uyyuttāvudhā, aparāni ca soḷasadhanuggahasatāni rattindivaṃ bārāṇasiṃ rakkhanti. Evaṃ surakkhite nagare kathaṃvidhe tvaṃ sattavo passasi. Bhadde, yassā tava sāsaṅkā sappaṭibhayā araññā āgatakālepi pabhāsampannaṃ sarīraṃ, idāni pana milātā paṇḍupalāsavaṇṇā ativiya kilantindriyāsi, kassa nāma tvaṃ bhāyasī’’ti pucchi.

Sā tassa vacanaṃ sutvā ‘‘putto te, deva, mayi na purimasadiso’’ti vatvā pañca gāthā abhāsi –

325.

‘‘Alaṅkatāyo padumuttarattacā, virāgitā passati haṃsagaggarā;

Tāsaṃ suṇitvā mitagītavāditaṃ, na dāni me tāta tathā yathā pure.

326.

‘‘Suvaṇṇasaṃkaccadharā suviggahā, alaṅkatā mānusiyaccharūpamā;

Senopiyā tāta aninditaṅgiyo, khattiyakaññā paṭilobhayanti naṃ.

327.

‘‘Sace ahaṃ tāta tathā yathā pure, patiṃ tamuñchāya punā vane bhare;

Sammānaye maṃ na ca maṃ vimānaye, itopi me tāta tato varaṃ siyā.

328.

‘‘Yamannapāne vipulasmi ohite, nārī vimaṭṭhābharaṇā alaṅkatā;

Sabbaṅgupetā patino ca appiyā, abajjha tassā maraṇaṃ tato varaṃ.

329.

‘‘Api ce daliddā kapaṇā anāḷhiyā, kaṭādutīyā patino ca sā piyā;

Sabbaṅgupetāyapi appiyāya, ayameva seyyā kapaṇāpi yā piyā’’ti.

Tattha padumuttarattacāti padumagabbhasadisauttarattacā. Sabbāsaṃ sarīrato suvaṇṇapabhā niccharantīti dīpeti. Virāgitāti vilaggasarīrā, tanumajjhāti attho. Haṃsagaggarāti evarūpā haṃsā viya madhurassarā nāriyo passati. Tāsanti so tava putto tāsaṃ nārīnaṃ mitagītavāditādīni suṇitvā idāni me, tāta, yathā pure, tathā na pavattatīti vadati. Suvaṇṇasaṃkaccadharāti suvaṇṇamayasaṃkaccālaṅkāradharā. Alaṅkatāti nānālaṅkārapaṭimaṇḍitā. Mānusiyaccharūpamāti mānusiyo accharūpamā. Senopiyāti sotthisenassa piyā. Paṭilobhayanti nanti naṃ tava puttaṃ paṭilobhayanti.

Sace ahanti, tāta, yathā pure sace ahaṃ punapi taṃ patiṃ tatheva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya tasmiṃ vane bhareyyaṃ, punapi maṃ so sammāneyya na vimāneyya, tato me itopi bārāṇasirajjato taṃ araññameva varaṃ siyā sapattidosena sussantiyāti dīpeti. Yamannapāneti yaṃ annapāne. Ohiteti ṭhapite paṭiyatte. Iminā bahunnapānagharaṃ dasseti. Ayaṃ kirassā adhippāyo – yā nārī vipulannapāne ghare ekikāva asapatti samānā vimaṭṭhābharaṇā nānālaṅkārehi alaṅkatā sabbehi guṇaṅgehi upetā patino ca appiyā hoti, abajjha gīvāya valliyā vā rajjuyā vā bandhitvā tassā tato gharāvāsato maraṇameva varataranti. Anāḷhīyāti anāḷhā. Kaṭādutīyāti nipajjanakaṭasārakadutiyā. Seyyāti kapaṇāpi samānā yā patino piyā, ayameva uttamāti.

Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite tāpaso rājānaṃ pakkosāpetvā ‘‘tāta, sotthisena tayi kuṭṭharogābhibhūte araññaṃ pavisante tayā saddhiṃ pavisitvā taṃ upaṭṭhahantī attano saccabalena tava rogaṃ vūpasametvā yā te rajje patiṭṭhānakāraṇamakāsi, tassā nāma tvaṃ neva ṭhitaṭṭhānaṃ, na nisinnaṭṭhānaṃ jānāsi, ayuttaṃ te kataṃ, mittadubbhikammaṃ nāmetaṃ pāpaka’’nti vatvā puttaṃ ovadanto gāthamāha –

330.

‘‘Sudullabhitthī purisassa yā hitā, bhattitthiyā dullabho yo hito ca;

Hitā ca te sīlavatī ca bhariyā, janinda dhammaṃ cara sambulāyā’’ti.

Tassattho – tāta, yā purisassa hitā muducittā anukampikā itthī, yo ca bhattā itthiyā hito kataguṇaṃ jānāti, ubhopete sudullabhā. Ayañca sambulā tuyhaṃ hitā ceva sīlasampannā ca, tasmā etissā dhammaṃ cara, kataguṇaṃ jānitvā muducitto hohi, cittamassā paritosehīti.

Evaṃ so puttassa ovādaṃ datvā uṭṭhāyāsanā pakkāmi. Rājā pitari gate sambulaṃ pakkosāpetvā, ‘‘bhadde, ettakaṃ kālaṃ mayā kataṃ dosaṃ khama, ito paṭṭhāya sabbissariyaṃ tuyhameva dammī’’ti vatvā osānagāthamāha –

331.

‘‘Sace tuvaṃ vipule laddhabhoge, issāvatiṇṇā maraṇaṃ upesi;

Ahañca te bhadde imā rājakaññā, sabbe te vacanakarā bhavāmā’’ti.

Tassattho – bhadde, sambule sace tvaṃ ratanarāsimhi ṭhapetvā abhisittā aggamahesiṭṭhānavasena vipule bhoge labhitvāpi issāya otiṇṇā maraṇaṃ upesi, ahañca imā ca rājakaññā sabbe tava vacanakarā bhavāma, tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti sabbissariyaṃ tassā adāsi.

Tato paṭṭhāya ubho samaggavāsaṃ vasantā dānādīni puññāni karitvā yathākammaṃ gamiṃsu. Tāpaso jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi mallikā patidevatāyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā sambulā mallikā ahosi, sotthiseno kosalarājā, pitā tāpaso pana ahameva ahosi’’nti.

Sambulājātakavaṇṇanā navamā.

 


  Home Oben Index Next