(Pañcamo bhāgo)
[520] 10. Gandhatindukajātakavaṇṇanā
Appamādoti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Rājovādo heṭṭhā vitthāritova. Atīte pana kapilaraṭṭhe uttarapañcālanagare pañcālo nāma rājā agatigamane ṭhito adhammena pamatto rajjaṃ kāresi. Athassa amaccādayo sabbepi adhammikāva jātā. Balipīḷitā raṭṭhavāsino puttadāre ādāya araññe migā viya cariṃsu, gāmaṭṭhāne gāmo nāma nāhosi. Manussā rājapurisānaṃ bhayena divā gehe vasituṃ asakkontā gehāni kaṇṭakasākhāhi parikkhipitvā gehe rattiṃ vasitvā aruṇe uggacchanteyeva araññaṃ pavisanti. Divā rājapurisā vilumpanti, rattiṃ corā. Tadā bodhisatto bahinagare gandhatindukarukkhe devatā hutvā nibbatti, anusaṃvaccharaṃ rañño santikā sahassagghanakaṃ balikammaṃ labhati. So cintesi – ‘‘ayaṃ rājā pamatto rajjaṃ kāreti, sakalaraṭṭhaṃ vinassati, ṭhapetvā maṃ añño rājānaṃ patirūpe nivesetuṃ samattho nāma natthi, upakārako cāpi me anusaṃvaccharaṃ sahassagghanakabalinā pūjeti, ovadissāmi na’’nti.
So rattibhāge rañño sirigabbhaṃ pavisitvā ussīsakapasse ṭhatvā obhāsaṃ vissajjetvā ākāse aṭṭhāsi. Rājā taṃ bālasūriyaṃ viya jalamānaṃ disvā ‘‘kosi tvaṃ, kena vā kāraṇena idhāgatosī’’ti pucchi. So tassa vacanaṃ sutvā, ‘‘mahārāja, ahaṃ gandhatindukadevatā, ‘tuyhaṃ ovādaṃ dassāmī’ti āgatomhī’’ti āha. ‘‘Kiṃ nāma ovādaṃ dassasī’’ti evaṃ vutte mahāsatto, ‘‘mahārāja, tvaṃ pamatto hutvā rajjaṃ kāresi, tena te sakalaraṭṭhaṃ hataviluttaṃ viya vinaṭṭhaṃ, rājāno nāma pamādena rajjaṃ kārentā sakalaraṭṭhassa sāmino na honti, diṭṭheva dhamme vināsaṃ patvā samparāye puna mahāniraye nibbattanti. Tesu ca pamādaṃ āpannesu antojanā bahijanāpissa pamattāva honti, tasmā raññā atirekena appamattena bhavitabba’’nti vatvā dhammadesanaṃ paṭṭhapento imā ekādasa gāthā āha –
332.
‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ;
Appamattā na mīyanti, ye pamattā yathā matā.
333.
‘‘Madā pamādo jāyetha, pamādā jāyate khayo;
Khayā padosā jāyanti, mā mado bharatūsabha.
334.
‘‘Bahū hi khattiyā jīnā, atthaṃ raṭṭhaṃ pamādino;
Athopi gāmino gāmā, anagārā agārino.
335.
‘‘Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;
Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.
336.
‘‘Nesa dhammo mahārāja, ativelaṃ pamajjasi;
Iddhaṃ phītaṃ janapadaṃ, corā viddhaṃsayanti naṃ.
337.
‘‘Na te puttā bhavissanti, na hiraññaṃ na dhāniyaṃ;
Raṭṭhe viluppamānamhi, sabbabhogehi jīyasi.
338.
‘‘Sabbabhogā parijiṇṇaṃ, rājānaṃ vāpi khattiyaṃ;
Ñātimittā suhajjā ca, na taṃ maññanti māniyaṃ.
339.
‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Tamevamupajīvantā, na taṃ maññanti māniyaṃ.
340.
‘‘Asaṃvihitakammantaṃ, bālaṃ dummantimantinaṃ;
Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ.
341.
‘‘Susaṃvihitakammantaṃ, kāluṭṭhāyiṃ atanditaṃ;
Sabbe bhogābhivaḍḍhanti, gāvo sausabhāmiva.
342.
‘‘Upassutiṃ mahārāja, raṭṭhe janapade cara;
Tattha disvā ca sutvā ca, tato taṃ paṭipajjasī’’ti.
Tattha appamādoti satiyā avippavāso. Amatapadanti amatassa nibbānassa padaṃ adhigamakāraṇaṃ. Maccuno padanti maraṇassa kāraṇaṃ. Pamattā hi vipassanaṃ avaḍḍhetvā appaṭisandhikabhāvaṃ pattuṃ asakkontā punappunaṃ saṃsāre jāyanti ceva mīyanti ca, tasmā pamādo maccuno padaṃ nāma. Na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattā puna saṃsāre anibbattattā na mīyanti nāma. Ye pamattāti, mahārāja, ye puggalā pamattā, te yathā matā, tatheva daṭṭhabbā. Kasmā? Akiccasādhanatāya. Matassapi hi ‘‘ahaṃ dānaṃ dassāmi, sīlaṃ rakkhissāmi, uposathakammaṃ karissāmi, kalyāṇakammaṃ pūressāmī’’ti ābhogo vā patthanā vā pariyuṭṭhānaṃ vā natthi apagataviññāṇattā, pamattassapi appamādābhāvāti tasmā ubhopete ekasadisāva.
Madāti, mahārāja, ārogyayobbanajīvitamadasaṅkhātā tividhā madā pamādo nāma jāyati. So madappatto pamādāpanno pāṇātipātādīni pāpakammāni karoti. Atha naṃ rājāno chindāpenti vā hanāpenti vā, sabbaṃ vā dhanamassa haranti, evamassa pamādā ñātidhanajīvitakkhayo jāyati. Puna so dhanakkhayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya kāyaduccaritādīni karoti, iccassa khayā padosā jāyanti, tena taṃ vadāmi mā mado bharatūsabhāti, raṭṭhabhārakajeṭṭhaka bharatūsabha mā pamādamāpajjīti attho. Atthaṃ raṭṭhanti janapadavāsīnaṃ vuddhiñceva sakalaraṭṭhañca bahū pamādino jīnā. Tesaṃ āvibhāvatthāya khantivādijātaka-mātaṅgajātaka-bharujātaka-sarabhaṅgajātaka-cetiyajātakāni kathetabbāni. Gāminoti gāmabhojakāpi te gāmāpi bahū pamādadosena jīnā parihīnā vinaṭṭhā. Anagārā agārinoti pabbajitāpi pabbajitapaṭipattito, gihīpi gharāvāsato ceva dhanadhaññādīhi ca bahū jīnā parihīnāti vadati. Taṃ vuccate aghanti, mahārāja, yasabhogaparihāni nāmetaṃ rañño dukkhaṃ vuccati. Bhogābhāvena hi niddhanassa yaso hāyati, hīnayaso mahantaṃ kāyikacetasikadukkhaṃ pāpuṇāti.
Nesa dhammoti, mahārāja, esa porāṇakarājūnaṃ dhammo na hoti. Iddhaṃ phītanti annapānādinā samiddhaṃ hiraññasuvaṇṇādinā phītaṃ pupphitaṃ. Na te puttāti, mahārāja, paveṇipālakā te puttā na bhavissanti. Raṭṭhavāsino hi ‘‘adhammikarañño esa putto, kiṃ amhākaṃ vuḍḍhiṃ karissati, nāssa chattaṃ dassāmā’’ti chattaṃ na denti. Evametesaṃ paveṇipālakā puttā na honti nāma. Parijiṇṇanti parihīnaṃ. Rājānaṃ vāpīti sacepi so rājā hoti, atha naṃ rājānaṃ samānampi. Māniyanti ‘‘ayaṃ rājā’’ti garucittena sammānetabbaṃ katvā na maññanti. Upajīvantāti upanissāya jīvantāpi ete ettakā janā garucittena maññitabbaṃ na maññanti. Kiṃkāraṇā? Adhammikabhāvena.
Sirīti yasavibhavo. Tacanti yathā urago jiṇṇatacaṃ jigucchanto jahati, na puna oloketi, evaṃ tādisaṃ rājānaṃ sirī jahati. Susaṃvihitakammantanti kāyadvārādīhi pāpakammaṃ akarontaṃ. Abhivaḍḍhantīti abhimukhaṃ gacchantā vaḍḍhanti. Sausabhāmivāti sausabhā iva. Appamattassa hi sausabhajeṭṭhako gogaṇo viya bhogā vaḍḍhanti. Upassutinti janapadacārittasavanāya cārikaṃ attano sakalaraṭṭhe ca janapade ca cara. Tatthāti tasmiṃ raṭṭhe caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā attano guṇāguṇaṃ paccakkhaṃ katvā tato attano hitapaṭipattiṃ paṭipajjissasīti.
Iti mahāsatto ekādasahi gāthāhi rājānaṃ ovaditvā ‘‘gaccha papañcaṃ akatvā pariggaṇha raṭṭhaṃ, mā nāsayī’’ti vatvā sakaṭṭhānameva gato. Rājāpi tassa vacanaṃ sutvā saṃvegappatto punadivase rajjaṃ amacce paṭicchāpetvā purohitena saddhiṃ kālasseva pācīnadvārena nagarā nikkhamitvā yojanamattaṃ gato. Tattheko gāmavāsī mahallako aṭavito kaṇṭakasākhaṃ āharitvā gehadvāraṃ parikkhipitvā pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rājapurisesu pakkantesu attano gharaṃ āgacchanto gehadvāre pāde kaṇṭakena viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ nīharanto –
343.
‘‘Evaṃ vedetu pañcālo, saṅgāme saramappito;
Yathāhamajja vedemi, kaṇṭakena samappito’’ti. –
Imāya gāthāya rājānaṃ akkosi. Taṃ panassa akkosanaṃ bodhisattānubhāvena ahosi. Bodhisattena adhiggahitova so akkosīti veditabbo. Tasmiṃ pana samaye rājā ca purohito ca aññātakavesena tassa santikeva aṭṭhaṃsu. Athassa vacanaṃ sutvā purohito itaraṃ gāthamāha –
344.
‘‘Jiṇṇo dubbalacakkhūsi, na rūpaṃ sādhu passasi;
Kiṃ tattha brahmadattassa, yaṃ taṃ maggeyya kaṇṭako’’ti.
Tattha maggeyyāti vijjheyya. Idaṃ vuttaṃ hoti – yadi tvaṃ attano abyattatāya kaṇṭakena viddho, ko ettha rañño doso. Yena rājānaṃ akkosi, kiṃ te raññā kaṇṭako oloketvāva ācikkhitabboti.
Taṃ sutvā mahallako tisso gāthā abhāsi –
345.
‘‘Bahvettha brahmadattassa, sohaṃ maggasmi brāhmaṇa;
Arakkhitā jānapadā, adhammabalinā hatā.
346.
‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.
347.
‘‘Etādise bhaye jāte, bhayaṭṭā tāta māṇavā;
Nillenakāni kubbanti, vane āhatva kaṇṭaka’’nti.
Tattha bahvetthāti, brāhmaṇa, sohaṃ sakaṇṭake magge patito sannisinno, bahu ettha brahmadattassa doso, tvaṃ ettakaṃ kālaṃ rañño dosena mama sakaṇṭake magge vicaraṇabhāvaṃ na jānāsi. Tassa hi arakkhitā jānapadā…pe… kaṇṭakanti. Tattha khādantīti vilumpanti. Tuṇḍiyāti vadhabandhādīhi pīḷetvā adhammena balisādhakā. Kūṭarājassāti pāparañño. Adhammikoti paṭicchannakammanto. Tātāti purohitaṃ ālapati. Māṇavāti manussā. Nillenakānīti nilīyanaṭṭhānāni. Vane āhatva kaṇṭakanti kaṇṭakaṃ āharitvā dvārāni pidahitvā gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavisitvā tasmiṃ vane attano nilīyanaṭṭhānāni karonti. Atha vā vane yo kaṇṭako, taṃ āharitvā gharāni parikkhipanti. Iti rañño dosenevamhi kaṇṭakena viddho, mā evarūpassa rañño upatthambho hohīti.
Taṃ sutvā rājā purohitaṃ āmantetvā, ‘‘ācariya, mahallako yuttaṃ bhaṇati, amhākameva doso, ehi nivattāma, dhammena rajjaṃ kāressāmā’’ti āha. Bodhisatto purohitassa sarīre adhimuccitvā purato gantvā ‘‘pariggaṇhissāma tāva, mahārājā’’ti āha. Te tamhā gāmā aññaṃ gāmaṃ gacchantā antarāmagge ekissā mahallikāya saddaṃ assosuṃ. Sā kirekā dalidditthī dve dhītaro vayappattā rakkhamānā tāsaṃ araññaṃ gantuṃ na deti. Sayaṃ araññato dārūni ceva sākañca āharitvā dhītaro paṭijaggati. Sā taṃ divasaṃ ekaṃ gumbaṃ āruyha sākaṃ gaṇhantī pavaṭṭamānā bhūmiyaṃ patitvā rājānaṃ maraṇena akkosantī gāthamāha –
348.
‘‘Kadāssu nāmayaṃ rājā, brahmadatto marissati;
Yassa raṭṭhamhi jīyanti, appatikā kumārikā’’ti.
Tattha appatikāti assāmikā. Sace hi tāsaṃ sāmikā assu, maṃ poseyyuṃ. Pāparañño pana rajje ahaṃ dukkhaṃ anubhomi, kadā nu kho esa marissatīti.
Evaṃ bodhisattānubhāveneva sā akkosi. Atha naṃ purohito paṭisedhento gāthamāha –
349.
‘‘Dubbhāsitañhi te jammi, anatthapadakovide;
Kuhiṃ rājā kumārīnaṃ, bhattāraṃ pariyesatī’’ti.
Taṃ sutvā mahallikā dve gāthā abhāsi –
350.
‘‘Na me dubbhāsitaṃ brahme, kovidatthapadā ahaṃ;
Arakkhitā jānapadā, adhammabalinā hatā.
351.
‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;
Dujjīve dubbhare dāre, kuto bhattā kumāriyo’’ti.
Tattha kovidatthapadāti ahaṃ atthapade kāraṇapade kovidā chekā, mā tvaṃ etaṃ pāparājānaṃ pasaṃsi. Dujjīveti dujjīve raṭṭhe dubbhare dāre jāte manussesu bhītatasitesu araññe vasantesu kuto bhattā kumāriyo, kuto kumāriyo bhattāraṃ labhissantīti attho.
Te tassā vacanaṃ sutvā ‘‘yuttaṃ sā kathetī’’ti tato paraṃ gacchantā ekassa kassakassa saddaṃ assosuṃ. Tassa kira kasantassa sāliyo nāma balibaddo phālena pahaṭo sayi. So rājānaṃ akkosanto gāthamāha –
352.
‘‘Evaṃ sayatu pañcālo, saṅgāme sattiyā hato;
Yathāyaṃ kapaṇo seti, hato phālena sāliyo’’ti.
Tattha yathāti yathā ayaṃ vedanāppatto sāliyabalibaddo seti, evaṃ sayatūti attho.
Atha naṃ purohito paṭisedhento gāthamāha –
353.
‘‘Adhammena tuvaṃ jamma, brahmadattassa kujjhasi;
Yo tvaṃ sapasi rājānaṃ, aparajjhitvāna attano’’ti.
Tattha adhammenāti akāraṇena asabhāvena.
Taṃ sutvā so tisso gāthā abhāsi –
354.
‘‘Dhammena brahmadattassa, ahaṃ kujjhāmi brāhmaṇa;
Arakkhitā jānapadā adhammabalinā hatā.
355.
‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.
356.
‘‘Sā nūna puna re pakkā, vikāle bhattamāhari;
Bhattahāriṃ apekkhanto, hato phālena sāliyo’’ti.
Tattha dhammenāti kāraṇeneva, akāraṇena akkosatīti saññaṃ mā kari. Sā nūna puna re pakkā, vikāle bhattamāharīti, brāhmaṇa, sā bhattahārikā itthī pātova mama bhattaṃ pacitvā āharantī adhammabalisādhakehi brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaṃ bhattaṃ pakkaṃ bhavissati, tena kāraṇena vikāle bhattaṃ āhari, ‘‘ajja vikāle bhattaṃ āharī’’ti cintetvā chātajjhatto ahaṃ taṃ bhattahāriṃ olokento goṇaṃ aṭṭhāne patodena vijjhiṃ, tenesa pādaṃ ukkhipitvā phālaṃ paharanto hato phālena sāliyo. Tasmā ‘‘esa mayā hato’’ti saññaṃ mā kari, pāparaññoyeva hato nāmesa, mā tassa vaṇṇaṃ bhaṇīti.
Te purato gantvā ekasmiṃ gāme vasiṃsu. Punadivase pātova ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ khīrena pavaṭṭesi. So brahmadattaṃ akkosanto gāthamāha –
357.
‘‘Evaṃ haññatu pañcālo, saṅgāme asinā hato;
Yathāhamajja pahato, khīrañca me pavaṭṭita’’nti.
Taṃ sutvā purohito paṭisedhento gāthamāha –
358.
‘‘Yaṃ pasu khīraṃ chaḍḍeti, pasupālaṃ vihiṃsati;
Kiṃ tattha brahmadattassa, yaṃ no garahate bhava’’nti.
Brāhmaṇena gāthāya vuttāya puna so tisso gāthā abhāsi –
359.
‘‘Gārayho brahme pañcālo, brahmadattassa rājino;
Arakkhitā jānapadā, adhammabalinā hatā.
360.
‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.
361.
‘‘Caṇḍā aṭanakā gāvī, yaṃ pure na duhāmase;
Taṃ dāni ajja dohāma, khīrakāmehupaddutā’’ti.
Tattha caṇḍāti pharusā. Aṭanakāti palāyanasīlā. Khīrakāmehīti adhammikarañño purisehi bahuṃ khīraṃ āharāpentehi upaddutā duhāma. Sace hi so dhammena rajjaṃ kāreyya, na no evarūpaṃ bhayaṃ āgaccheyyāti.
Te ‘‘so yuttaṃ kathetī’’ti tamhā gāmā nikkhamma mahāmaggaṃ āruyha nagarābhimukhā gamiṃsu. Ekasmiñca gāme balisādhakā asikosatthāya ekaṃ taruṇaṃ kabaravacchakaṃ māretvā cammaṃ gaṇhiṃsu. Vacchakamātā dhenu puttasokena tiṇaṃ na khādati pānīyaṃ na pivati, paridevamānā āhiṇḍati. Taṃ disvā gāmadārakā rājānaṃ akkosantā gāthamāhaṃsu –
362.
‘‘Evaṃ kandatu pañcālo, viputto vippasukkhatu;
Yathāyaṃ kapaṇā gāvī, viputtā paridhāvatī’’ti.
Tattha paridhāvatīti paridevamāno dhāvati.
Tato purohito itaraṃ gāthamāha –
363.
‘‘Yaṃ pasu pasupālassa, sambhameyya raveyya vā;
Konīdha aparādhatthi, brahmadattassa rājino’’ti.
Tattha sambhameyya raveyya vāti bhameyya vā viraveyya vā. Idaṃ vuttaṃ hoti – tātā, pasu nāma pasupālassa rakkhantasseva dhāvatipi viravatipi, tiṇampi na khādati pānīyampi na pivati, idha rañño ko nu aparādhoti.
Tato gāmadārakā dve gāthā abhāsiṃsu –
364.
‘‘Aparādho mahābrahme, brahmadattassa rājino;
Arakkhitā jānapadā, adhammabalinā hatā.
365.
‘‘Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;
Kathaṃ no asikosatthā, khīrapā haññate pajā’’ti.
Tattha mahābrahmeti mahābrāhmaṇa. Rājinoti rañño. Kathaṃ noti kathaṃ nu kena nāma kāraṇena. Khīrapā haññate pajāti pāparājassa sevakehi khīrapako vacchako haññati, idāni sā dhenu puttasokena paridevati, sopi rājā ayaṃ dhenu viya paridevatūti rājānaṃ akkosiṃsuyeva.
Te ‘‘sādhu vo kāraṇaṃ vadathā’’ti vatvā pakkamiṃsu. Athantarāmagge ekissā sukkhapokkharaṇiyā kākā tuṇḍehi vijjhitvā maṇḍūke khādanti. Bodhisatto tesu taṃ ṭhānaṃ sampattesu attano ānubhāvena maṇḍūkena –
366.
‘‘Evaṃ khajjatu pañcālo, hato yuddhe saputtako;
Yathāhamajja khajjāmi, gāmikehi araññajo’’ti. –
Rājānaṃ akkosāpesi.
Tattha gāmikehīti gāmavāsīhi.
Taṃ sutvā purohito maṇḍūkena saddhiṃ sallapanto gāthamāha –
367.
‘‘Na sabbabhūtesu vidhenti rakkhaṃ, rājāno maṇḍūka manussaloke;
Nettāvatā rājā adhammacārī, yaṃ tādisaṃ jīvamadeyyu dhaṅkā’’ti.
Tattha jīvanti jīvantaṃ. Adeyyunti khādeyyuṃ. Dhaṅkāti kākā. Ettāvatā rājā adhammiko nāma na hoti, kiṃ sakkā araññaṃ pavisitvā raññā taṃ rakkhantena caritunti.
Taṃ sutvā maṇḍūko dve gāthā abhāsi –
368.
‘‘Adhammarūpo vata brahmacārī, anuppiyaṃ bhāsasi khattiyassa;
Viluppamānāya puthuppajāya, pūjesi rājaṃ paramappamādaṃ.
369.
‘‘Sace idaṃ brahme surajjakaṃ siyā, phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ;
Bhutvā baliṃ aggapiṇḍañca kākā, na mādisaṃ jīvamadeyyu dhaṅkā’’ti.
Tattha brahmacārīti purohitaṃ garahanto āha. Khattiyassāti evarūpassa pāparañño. Viluppamānāyāti vilumpamānāya, ayameva vā pāṭho. Puthuppajāyāti vipulāya pajāya vināsiyamānāya. Pūjesīti pasaṃsi. Surajjakanti chandādivasena agantvā dasa rājadhamme akopentena appamattena raññā rakkhiyamānaṃ sace idaṃ surajjakaṃ bhaveyya. Phītanti devesu sammādhāraṃ anuppavecchantesu sampannasassaṃ. Na mādisanti evaṃ sante mādisaṃ jīvamānaññeva kākā na khādeyyuṃ.
Evaṃ chasupi ṭhānesu akkosanaṃ bodhisattasseva ānubhāvena ahosi;
Taṃ sutvā rājā ca purohito ca ‘‘araññavāsiṃ tiracchānagataṃ maṇḍūkaṃ upādāya sabbe amheyeva akkosantī’’ti vatvā tato nagaraṃ gantvā dhammena rajjaṃ kāretvā mahāsattassovāde ṭhitā dānādīni puññāni kariṃsu.
Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā, ‘‘mahārāja, raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabba’’nti vatvā jātakaṃ samodhānesi ‘‘tadā gandhatindukadevatā ahameva ahosi’’nti.
Gandhatindukajātakavaṇṇanā dasamā.
Jātakuddānaṃ
Kiṃchanda kumbha jayaddisa chaddanta, atha paṇḍitasambhava sirakapi;
Dakarakkhasa paṇḍaranāgavaro, atha sambula tindukadevasutoti.
Tiṃsanipātavaṇṇanā niṭṭhitā.