Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

16. Tiṃsanipāto

[518] 8. Paṇḍaranāgarājajātakavaṇṇanā

Vikiṇṇavācanti idaṃ satthā jetavane viharanto musāvādaṃ katvā devadattassa pathavippavesanaṃ ārabbha kathesi. Tadā hi satthā bhikkhūhi tassa avaṇṇe kathite ‘‘na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭhoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente pañcasatavāṇijā nāvāya samuddaṃ pakkhanditvā sattame divase atīradassaniyā nāvāya samuddapiṭṭhe bhinnāya ṭhapetvā ekaṃ avasesā macchakacchapabhakkhā ahesuṃ, eko pana vātavegena karampiyapaṭṭanaṃ nāma pāpuṇi. So samuddato uttaritvā naggabhogo tasmiṃ paṭṭaneyeva bhikkhāya cari. Tamenaṃ manussā ‘‘ayaṃ samaṇo appiccho santuṭṭho’’ti sambhāvetvā sakkāraṃ kariṃsu. So ‘‘laddho me jīvikūpāyo’’ti tesu nivāsanapārupanaṃ dentesupi na icchi. Te ‘‘natthi ito uttari appiccho samaṇo’’ti bhiyyo bhiyyo pasīditvā tassa assamapadaṃ katvā tattha naṃ nivāsāpesuṃ. So ‘‘karampiyaacelo’’ti paññāyi. Tassa tattha vasantassa mahālābhasakkāro udapādi.

Eko nāgarājāpissa supaṇṇarājā ca upaṭṭhānaṃ āgacchanti. Tesu nāgarājā nāmena paṇḍaro nāma. Athekadivasaṃ supaṇṇarājā tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha – ‘‘bhante, amhākaṃ ñātakā nāge gaṇhantā bahū vinassanti, etesaṃ nāgānaṃ gahaṇaniyāmaṃ mayaṃ na jānāma, guyhakāraṇaṃ kira tesaṃ atthi, sakkuṇeyyātha nu kho tumhe ete piyāyamānā viya taṃ kāraṇaṃ pucchitu’’nti. So ‘‘sādhū’’ti sampaṭicchitvā supaṇṇarāje vanditvā pakkante nāgarājassa āgatakāle vanditvā nisinnaṃ nāgarājānaṃ pucchi – ‘‘nāgarāja, supaṇṇā kira tumhe gaṇhantā bahū vinassanti, tumhe gaṇhantā kathaṃ gaṇhituṃ na sakkontī’’ti. Bhante, idaṃ amhākaṃ guyhaṃ rahassaṃ, mayā imaṃ kathentena ñātisaṅghassa maraṇaṃ āhaṭaṃ hotīti. Kiṃ pana tvaṃ, āvuso, ‘‘ayaṃ aññassa kathessatī’’ti evaṃsaññī hosi, nāhaṃ aññassa kathessāmi, attanā pana jānitukāmatāya pucchāmi, tvaṃ mayhaṃ saddahitvā nibbhayo hutvā kathehīti. Nāgarājā ‘‘na kathessāmi, bhante’’ti vanditvā pakkāmi. Punadivasepi pucchi, tathāpissa na kathesi.

Atha naṃ tatiyadivase āgantvā nisinnaṃ, ‘‘nāgarāja, ajja tatiyo divaso, mama pucchantassa kimatthaṃ na kathesī’’ti āha. ‘‘Tumhe aññassa ācikkhissathā’’ti bhayena, bhanteti. Kassaci na kathessāmi, nibbhayo kathehīti. ‘‘Tena hi, bhante, aññassa mā kathayitthā’’ti paṭiññaṃ gahetvā, ‘‘bhante, mayaṃ mahante mahante pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ āgamanakāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍaṃsituṃ acchāma, te āgantvā amhākaṃ sīsaṃ gaṇhanti, tesaṃ amhe garubhāre hutvā nipanne uddharituṃ vāyamantānaññeva udakaṃ ottharati. Te sīdantā antoudakeyeva maranti, iminā kāraṇena bahū supaṇṇā vinassanti, tesaṃ amhe gaṇhantānaṃ kiṃ sīsena gahitena, bālā naṅguṭṭhe gahetvā amhe heṭṭhāsīsake katvā gahitaṃ gocaraṃ mukhena chaḍḍāpetvā lahuke katvā gantuṃ sakkontī’’ti so attano rahassakāraṇaṃ tassa dussīlassa kathesi.

Atha tasmiṃ pakkante supaṇṇarājā āgantvā karampiyaacelaṃ vanditvā ‘‘kiṃ, bhante, pucchitaṃ te nāgarājassa guyhakāraṇa’’nti āha. So ‘‘āmāvuso’’ti vatvā sabbaṃ tena kathitaniyāmeneva kathesi. Taṃ sutvā supaṇṇo ‘‘nāgarājena ayuttaṃ kataṃ, ñātīnaṃ nāma nassananiyāmo parassa na kathetabbo, hotu, ajjeva mayā supaṇṇavātaṃ katvā paṭhamaṃ etameva gahetuṃ vaṭṭatī’’ti supaṇṇavātaṃ katvā paṇḍaranāgarājānaṃ naṅguṭṭhe gahetvā heṭṭhāsīsaṃ katvā gahitagocaraṃ chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍaro ākāse heṭṭhāsīsakaṃ olambanto ‘‘mayāva mama dukkhaṃ ābhata’’nti paridevanto āha –

258.

‘‘Vikiṇṇavācaṃ aniguyhamantaṃ, asaññataṃ aparicakkhitāraṃ;

Bhayaṃ tamanveti sayaṃ abodhaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

259.

‘‘Yo guyhamantaṃ parirakkhaṇeyyaṃ, mohā naro saṃsati hāsamāno;

Taṃ bhinnamantaṃ bhayamanveti khippaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

260.

‘‘Nānumitto garuṃ atthaṃ, guyhaṃ veditumarahati;

Sumitto ca asambuddhaṃ, sambuddhaṃ vā anatthavā.

261.

‘‘Vissāsamāpajjimahaṃ acelaṃ, samaṇo ayaṃ sammato bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmi.

262.

‘‘Tassāhaṃ paramaṃ brahme guyhaṃ, vācaṃ himaṃ nāsakkhiṃ saṃyametuṃ;

Tappakkhato hi bhayamāgataṃ mamaṃ, atītamattho kapaṇaṃ rudāmi.

263.

‘‘Yo ve naro suhadaṃ maññamāno, guyhamatthaṃ saṃsati dukkulīne;

Dosā bhayā athavā rāgarattā, pallatthito bālo asaṃsayaṃ so.

264.

‘‘Tirokkhavāco asataṃ paviṭṭho, yo saṅgatīsu mudīreti vākyaṃ;

Āsīviso dummukhotyāhu taṃ naraṃ, ārā ārā saṃyame tādisamhā.

265.

‘‘Annaṃ pānaṃ kāsikacandanañca, manāpitthiyo mālamucchādanañca;

Ohāya gacchāmase sabbakāme, supaṇṇa pāṇūpagatāva tyamhā’’ti.

Tattha vikiṇṇavācanti patthaṭavacanaṃ. Aniguyhamantanti appaṭicchannamantaṃ. Asaññatanti kāyadvārādīni rakkhituṃ asakkontaṃ. Aparicakkhitāranti ‘‘ayaṃ mayā kathitamantaṃ rakkhituṃ sakkhissati, na sakkhissatī’’ti puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ. Bhayaṃ tamanvetīti taṃ imehi catūhi aṅgehi samannāgataṃ abodhaṃ duppaññaṃ puggalaṃ sayaṃkatameva bhayaṃ anveti, yathā maṃ paṇḍarakanāgaṃ supaṇṇo anvāgatoti. Saṃsati hāsamānoti rakkhituṃ asamatthassa pāpapurisassa hāsamāno katheti. Nānumittoti anuvattanamattena yo mitto, na hadayena, so guyhaṃ atthaṃ jānituṃ nārahatīti paridevati. Asambuddhanti asambuddhanto ajānanto, appaññoti attho. Sambuddhanti sambuddhanto jānanto, sappaññoti attho. Idaṃ vuttaṃ hoti – ‘‘yopi suhadayo mitto vā amitto vā appañño sappaññopi vā yo anatthavā anatthacaro, sopi guyhaṃ vedituṃ nārahate’’ti.

Samaṇo ayanti ayaṃ samaṇoti ca lokasammatoti ca bhāvitattoti ca maññamāno ahaṃ etasmiṃ vissāsamāpajjiṃ. Akkhinti kathesiṃ. Atītamatthoti atītattho, atikkantattho hutvā idāni kapaṇaṃ rudāmīti paridevati. Tassāti tassa acelakassa. Brahmeti supaṇṇaṃ ālapati. Saṃyametunti imaṃ guyhavācaṃ rahassakāraṇaṃ rakkhituṃ nāsakkhiṃ. Tappakkhato hīti idāni idaṃ bhayaṃ mama tassa acelakassa pakkhato koṭṭhāsato santikā āgataṃ, iti atītattho kapaṇaṃ rudāmīti. Suhadanti ‘‘suhado mama aya’’nti maññamāno. Dukkulīneti akulaje nīce. Dosāti etehi dosādīhi kāraṇehi yo evarūpaṃ guyhaṃ saṃsati, so bālo asaṃsayaṃ pallatthito parivattetvā pāpito, hatoyeva nāmāti attho.

Tirokkhavācoti attano yaṃ vācaṃ kathetukāmo, tassā tirokkhakatattā paṭicchannavāco. Asataṃ paviṭṭhoti asappurisānaṃ antaraṃ paviṭṭho asappurisesu pariyāpanno. Saṅgatīsu mudīretīti yo evarūpo paresaṃ rahassaṃ sutvāva parisamajjhesu ‘‘asukena asukaṃ nāma kataṃ vā vuttaṃ vā’’ti vākyaṃ udīreti, taṃ naraṃ ‘‘āsīviso dummukho pūtimukho’’ti āhu, tādisamhā purisā ārā ārā saṃyame, dūrato dūratova virameyya, parivajjeyya nanti attho. Mālamucchādanañcāti mālañca dibbaṃ catujjātiyagandhañca ucchādanañca. Ohāyāti ete dibbaannādayo sabbakāme ajja mayaṃ ohāya chaḍḍetvā gamissāma. Supaṇṇa, pāṇūpagatāva tyamhāti, bho supaṇṇa, pāṇehi upagatāva te amhā, saraṇaṃ no hohīti.

Evaṃ paṇḍarako ākāse heṭṭhāsīsako olambanto aṭṭhahi gāthāhi paridevi. Supaṇṇo tassa paridevanasaddaṃ sutvā, ‘‘nāgarāja attano rahassaṃ acelakassa kathetvā idāni kimatthaṃ paridevasī’’ti taṃ garahitvā gāthamāha –

266.

‘‘Ko nīdha tiṇṇaṃ garahaṃ upeti, asmiṃdha loke pāṇabhū nāgarāja;

Samaṇo supaṇṇo athavā tvameva, kiṃkāraṇā paṇḍarakaggahīto’’ti.

Tattha ko nīdhāti idha amhesu tīsu janesu ko nu. Asmiṃdhāti ettha idhāti nipātamattaṃ, asmiṃ loketi attho. Pāṇabhūti pāṇabhūto. Athavā tvamevāti udāhu tvaṃyeva. Tattha samaṇaṃ tāva mā garaha, so hi upāyena taṃ rahassaṃ pucchi. Supaṇṇampi mā garaha, ahañhi tava paccatthikova. Paṇḍarakaggahītoti, samma paṇḍaraka, ‘‘ahaṃ kiṃkāraṇā supaṇṇena gahito’’ti cintetvā ca pana attānameva garaha, tayā hi rahassaṃ kathentena attanāva attano anattho katoti ayamettha adhippāyo.

Taṃ sutvā paṇḍarako itaraṃ gāthamāha –

267.

‘‘Samaṇoti me sammatatto ahosi, piyo ca me manasā bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmī’’ti.

Tattha sammatattoti so samaṇo mayhaṃ ‘‘sappuriso aya’’nti sammatabhāvo ahosi. Bhāvitattoti sambhāvitabhāvo ca me ahosīti.

Tato supaṇṇo catasso gāthā abhāsi –

268.

‘‘Na catthi satto amaro pathabyā, paññāvidhā natthi na ninditabbā;

Saccena dhammena dhitiyā damena, alabbhamabyāharatī naro idha.

269.

‘‘Mātā pitā paramā bandhavānaṃ, nāssa tatiyo anukampakatthi;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

270.

‘‘Mātā pitā bhaginī bhātaro ca, sahāyā vā yassa honti sapakkhā;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

271.

‘‘Bhariyā ce purisaṃ vajjā, komārī piyabhāṇinī;

Puttarūpayasūpetā, ñātisaṅghapurakkhatā;

Tassāpi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno’’ti.

Tattha amaroti amaraṇasabhāvo satto nāma natthi. Paññāvidhā natthīti na-kāro padasandhikaro, paññāvidhā atthīti attho. Idaṃ vuttaṃ hoti – nāgarāja, loke amaropi natthi, paññāvidhāpi atthi, sā aññesaṃ paññākoṭṭhāsasaṅkhātā paññāvidhā attano jīvitahetu na ninditabbāti. Atha vā paññāvidhāti paññāsadisā na ninditabbā nāma aññā dhammajāti natthi, taṃ kasmā nindasīti. Yesaṃ pana ‘‘paññāvidhānampi na ninditabba’’ntipi pāṭho, tesaṃ ujukameva. Saccenātiādīsu vacīsaccena ca sucaritadhammena ca paññāsaṅkhātāya dhitiyā ca indriyadamena ca alabbhaṃ dullabhaṃ aṭṭhasamāpattimaggaphalanibbānasaṅkhātampi visesaṃ abyāharati āvahati taṃ nipphādeti naro idha, tasmā nārahasi acelaṃ nindituṃ, attānameva garaha. Acelena hi attano paññavantatāya upāyakusalatāya ca vañcetvā tvaṃ rahassaṃ guyhaṃ mantaṃ pucchitoti attho.

Paramāti ete ubho bandhavānaṃ uttamabandhavā nāma. Nāssa tatiyoti assa puggalassa mātāpitūhi añño tatiyo satto anukampako nāma natthi, mantassa bhedaṃ parisaṅkamāno paṇḍito tesaṃ mātāpitūnampi paramaṃ guyhaṃ na saṃseyya, tvaṃ pana mātāpitūnampi akathetabbaṃ acelakassa kathesīti attho. Sahāyā vāti suhadayamittā vā. Sapakkhāti petteyyamātulapitucchādayo samānapakkhā ñātayo. Tesampīti etesampi ñātimittānaṃ na katheyya, tvaṃ pana acelakassa kathesi, attanova kujjhassūti dīpeti. Bhariyā ceti komārī piyabhāṇinī puttehi ca rūpena ca yasena ca upetā evarūpā bhariyāpi ce ‘‘ācikkhāhi me tava guyha’’nti vadeyya, tassāpi na saṃseyya.

Tato parā –

272.

‘‘Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

273.

‘‘Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

274.

‘‘Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

275.

‘‘Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje;

276.

‘‘Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bheda’’nti. –

Pañca gāthā umaṅgajātake pañcapaṇḍitapañhe āvi bhavissanti.

Tato parāsu –

277.

‘‘Yathāpi assa nagaraṃ mahantaṃ, advārakaṃ āyasaṃ bhaddasālaṃ;

Samantakhātāparikhāupetaṃ, evampi me te idha guyhamantā.

278.

‘‘Ye guyhamantā avikiṇṇavācā, daḷhā sadatthesu narā dujivha;

Ārā amittā byavajanti tehi, āsīvisā vā riva sattusaṅghā’’ti. –

Dvīsu gāthāsu bhaddasālanti āpaṇādīhi sālāhi sampannaṃ. Samantakhātāparikhāupetanti samantakhātāhi tīhi parikhāhi upagataṃ. Evampi meti evampi mayhaṃ te purisā khāyanti. Katare? Ye idha guyhamantā. Idaṃ vuttaṃ hoti – yathā advārakassa ayomayanagarassa manussānaṃ upabhogaparibhogo antova hoti, na abbhantarimā bahi nikkhamanti, na bāhirā anto pavisanti, aparāparaṃ sañcāro chijjati, guyhamantā purisā evarūpā honti, attano guyhaṃ attano antoyeva jīrāpenti, na aññassa kathentīti. Daḷhā sadatthesūti attano atthesu thirā. Dujivhāti paṇḍarakanāgaṃ ālapati. Byavajantīti paṭikkamanti. Āsīvisā vā riva sattusaṅghāti ettha ti nipātamattaṃ, āsīvisā sattusaṅghā rivāti attho. Yathā āsīvisato sattusaṅghā jīvitukāmā manussā ārā paṭikkamanti, evaṃ tehi guyhamantehi narehi ārā amittā paṭikkamanti, upagantuṃ okāsaṃ na labhantīti vuttaṃ hoti.

Evaṃ supaṇṇena dhamme kathite paṇḍarako āha –

279.

‘‘Hitvā gharaṃ pabbajito acelo, naggo muṇḍo carati ghāsahetu;

Tamhi nu kho vivariṃ guyhamatthaṃ, atthā ca dhammā ca apaggatāmhā.

280.

‘‘Kathaṃkaro hoti supaṇṇarāja, kiṃsīlo kena vatena vattaṃ;

Samaṇo caraṃ hitvā mamāyitāni, kathaṃkaro saggamupeti ṭhāna’’nti.

Tattha ghāsahetūti nissiriko kucchipūraṇatthāya khādanīyabhojanīye pariyesanto carati. Apaggatāmhāti apagatā parihīnāmhā. Kathaṃkaroti idaṃ nāgarājā tassa naggassa samaṇabhāvaṃ ñatvā samaṇapaṭipattiṃ pucchanto āha. Tattha kiṃsīloti katarena ācārena samannāgato. Kena vatenāti katarena vatasamādānena vattanto. Samaṇo caranti pabbajjāya caranto taṇhāmamāyitāni hitvā kathaṃ samitapāpasamaṇo nāma hoti. Sagganti kathaṃ karonto ca suṭṭhu aggaṃ devanagaraṃ so samaṇo upetīti.

Supaṇṇo āha –

281.

‘‘Hiriyā titikkhāya damenupeto, akkodhano pesuṇiyaṃ pahāya;

Samaṇo caraṃ hitvā mamāyitāni, evaṃkaro saggamupeti ṭhāna’’nti.

Tattha hiriyāti, samma nāgarāja, ajjhattabahiddhāsamuṭṭhānehi hirottappehi titikkhāsaṅkhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhanasīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā pabbajjāya caranto samaṇo nāma hoti, evaṃkaroyeva ca etāni hirīādīni kusalāni karonto saggamupeti ṭhānanti.

Idaṃ supaṇṇarājassa dhammakathaṃ sutvā paṇḍarako jīvitaṃ yācanto gāthamāha –

282.

‘‘Mātāva puttaṃ taruṇaṃ tanujjaṃ, samphassatā sabbagattaṃ phareti;

Evampi me tvaṃ pāturahu dijinda, mātāva puttaṃ anukampamāno’’ti.

Tassattho – yathā mātā tanujaṃ attano sarīrajātaṃ taruṇaṃ puttaṃ samphassataṃ disvā taṃ ure nipajjāpetvā thaññaṃ pāyentī puttasamphassena sabbaṃ attano gattaṃ phareti, napi mātā puttato bhāyati napi putto mātito, evampi me tvaṃ pāturahu pātubhūto dijinda dijarāja, tasmā mātāva puttaṃ mudukena hadayena anukampamāno maṃ passa, jīvitaṃ me dehīti.

Athassa supaṇṇo jīvitaṃ dento itaraṃ gāthamāha –

283.

‘‘Handajja tvaṃ muñca vadhā dujivha, tayo hi puttā na hi añño atthi;

Antevāsī dinnako atrajo ca, rajjassu puttaññataro me ahosī’’ti.

Tattha muñcāti mucca, ayameva vā pāṭho. Dujivhāti taṃ ālapati. Aññoti añño catuttho putto nāma natthi. Antevāsīti sippaṃ vā uggaṇhamāno pañhaṃ vā suṇanto santike nivuttho. Dinnakoti ‘‘ayaṃ te putto hotū’’ti parehi dinno. Rajjassūti abhiramassu. Aññataroti tīsu puttesu aññataro antevāsī putto me tvaṃ jātoti dīpeti.

Evañca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ patiṭṭhāpesi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

284.

‘‘Icceva vākyaṃ visajjī supaṇṇo, bhumyaṃ patiṭṭhāya dijo dujivhaṃ;

Muttajja tvaṃ sabbabhayātivatto, thalūdake hohi mayābhigutto.

285.

‘‘Ātaṅkinaṃ yathā kusalo bhisakko, pipāsitānaṃ rahadova sīto;

Vesmaṃ yathā himasītaṭṭitānaṃ, evampi te saraṇamahaṃ bhavāmī’’ti.

Tattha icceva vākyanti iti evaṃ vacanaṃ vatvā taṃ nāgarājaṃ vissajji. Bhumyanti so sayampi bhūmiyaṃ patiṭṭhāya dijo taṃ dujivhaṃ samassāsento mutto ajja tvaṃ ito paṭṭhāya sabbabhayāni ativatto thale ca udake ca mayā abhigutto rakkhito hohīti āha. Ātaṅkinanti gilānānaṃ. Evampi teti evaṃ ahaṃ tava saraṇaṃ bhavāmi.

Gaccha tvanti uyyojesi. So nāgarājā nāgabhavanaṃ pāvisi. Itaropi supaṇṇabhavanaṃ gantvā ‘‘mayā paṇḍarakanāgo sapathaṃ katvā saddahāpetvā vissajjito, kīdisaṃ nu kho mayi tassa hadayaṃ, vīmaṃsissāmi na’’nti nāgabhavanaṃ gantvā supaṇṇavātaṃ akāsi. Taṃ disvā nāgo ‘‘supaṇṇarājā maṃ gahetuṃ āgato bhavissatī’’ti maññamāno byāmasahassamattaṃ attabhāvaṃ māpetvā pāsāṇe ca vālukañca gilitvā bhāriyo hutvā naṅguṭṭhaṃ heṭṭhākatvā bhogamatthake phaṇaṃ dhārayamāno nipajjitvā supaṇṇarājānaṃ ḍaṃsitukāmo viya ahosi. Taṃ disvā supaṇṇo itaraṃ gāthamāha –

286.

‘‘Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto taṃ bhayamāgata’’nti.

Taṃ sutvā nāgarājā tisso gāthā abhāsi –

287.

‘‘Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantati.

288.

‘‘Kathaṃ nu vissase tyamhi, yenāsi kalaho kato;

Niccayattena ṭhātabbaṃ, so disabbhi na rajjati.

289.

‘‘Vissāsaye na ca taṃ vissayeyya, asaṅkito saṅkito ca bhaveyya;

Tathā tathā viññū parakkameyya, yathā yathā bhāvaṃ paro na jaññā’’ti.

Tattha abhayāti abhayaṭṭhānabhūtā mittamhā bhayaṃ uppannaṃ jīvitasaṅkhātāni mūlāneva kantati. Tyamhīti tasmiṃ. Yenāsīti yena saddhiṃ kalaho kato ahosi. Niccayattenāti niccapaṭiyattena. So disabbhi na rajjatīti yo niccayattena abhitiṭṭhati, so attano sattūhi saddhiṃ vissāsavasena na rajjati, tato tesaṃ yathākāmakaraṇīyo na hotīti attho. Vissāsayeti paraṃ attani vissāsaye, taṃ pana sayaṃ na vissaseyya. Parena asaṅkito attanā ca so saṅkito bhaveyya. Bhāvaṃ paroti yathā yathā paṇḍito parakkamati, tathā tathā tassa paro bhāvaṃ na jānāti, tasmā paṇḍitena vīriyaṃ kātabbamevāti dīpeti.

Iti te aññamaññaṃ sallapitvā samaggā sammodamānā ubhopi acelakassa assamaṃ agamiṃsu. Tamatthaṃ pakāsento satthā āha –

290.

‘‘Te devavaṇṇā sukhumālarūpā, ubho samā sujayā puññakhandhā;

Upāgamuṃ karampiyaṃ acelaṃ, missībhūtā assavāhāva nāgā’’ti.

Tattha samāti samānarūpā sadisasaṇṭhānā hutvā. Sujayāti suvayā parisuddhā, ayameva vā pāṭho. Puññakhandhāti katakusalatāya puññakkhandhā viya. Missībhūtāti hatthena hatthaṃ gahetvā kāyamissībhāvaṃ upagatā. Assavāhāva nāgāti dhure yuttakā rathavāhā dve assā viya purisanāgā tassa assamaṃ agamiṃsu.

Gantvā ca pana supaṇṇarājā cintesi – ‘‘ayaṃ nāgarājā acelakassa jīvitaṃ na dassati, etaṃ dussīlaṃ na vandissāmī’’ti. So bahi ṭhatvā nāgarājānameva tassa santikaṃ pesesi. Taṃ sandhāya satthā itaraṃ gāthamāha.

291.

‘‘Tato have paṇḍarako acelaṃ, sayamevupāgamma idaṃ avoca;

Muttajjahaṃ sabbabhayātivatto, na hi nūna tuyhaṃ manaso piyamhā’’ti.

Tattha piyamhāti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso na piyā ahumhāti paribhāsi.

Tato acelo itaraṃ gāthamāha –

292.

‘‘Piyo hi me āsi supaṇṇarājā, asaṃsayaṃ paṇḍarakena saccaṃ;

So rāgarattova akāsimetaṃ, pāpakammaṃ sampajāno na mohā’’ti.

Tattha paṇḍarakenāti tayā paṇḍarakena so mama piyataro ahosi, saccametaṃ. Soti so ahaṃ tasmiṃ supaṇṇe rāgena ratto hutvā etaṃ pāpakammaṃ jānantova akāsiṃ, na mohena ajānantoti.

Taṃ sutvā nāgarājā dve gāthā abhāsi –

293.

‘‘Na me piyaṃ appiyaṃ vāpi hoti, sampassato lokamimaṃ parañca;

Susaññatānañhi viyañjanena, asaññato lokamimaṃ carāsi.

294.

‘‘Ariyāvakāsosi anariyovāsi, asaññato saññatasannikāso;

Kaṇhābhijātikosi anariyarūpo, pāpaṃ bahuṃ duccaritaṃ acārī’’ti.

Tattha na meti ambho dussīlanaggamusāvādi pabbajitassa hi imañca parañca lokaṃ sampassato piyaṃ vā me appiyaṃ vāpi meti na hoti, tvaṃ pana susaññatānaṃ sīlavantānaṃ byañjanena pabbajitaliṅgena asaññato hutvā imaṃ lokaṃ vañcento carasi. Ariyāvakāsosīti ariyapaṭirūpakosi. Asaññatoti kāyādīhi asaññatosi. Kaṇhābhijātikoti kāḷakasabhāvo. Anariyarūpoti ahirikasabhāvo. Acārīti akāsi.

Iti taṃ garahitvā idāni abhisapanto imaṃ gāthamāha –

295.

‘‘Aduṭṭhassa tuvaṃ dubbhi, dubbhī ca pisuṇo casi;

Etena saccavajjena, muddhā te phalatu sattadhā’’ti.

Tassattho – ambho dubbhi tvaṃ aduṭṭhassa mittassa dubbhī cāsi, pisuṇo cāsi, etena saccavajjena muddhā te sattadhā phalatūti.

Iti nāgarājassa sapantasseva acelakassa sīsaṃ sattadhā phali. Nisinnaṭṭhāneyevassa bhūmi vivaraṃ adāsi. So pathaviṃ pavisitvā avīcimhi nibbatti, nāgarājasupaṇṇarājānopi attano bhavanameva agamiṃsu. Satthā tassa pathaviṃ paviṭṭhabhāvaṃ pakāsento osānagāthamāha –

296.

‘‘Tasmā hi mittānaṃ na dubbhitabbaṃ, mittadubbhā pāpiyo natthi añño;

Āsittasatto nihato pathabyā, indassa vākyena hi saṃvaro hato’’ti.

Tattha tasmāti yasmā mittadubbhikammassa pharuso vipāko, tasmā. Āsittasattoti āsittavisena satto. Indassāti nāgindassa vākyena. Saṃvaroti ‘‘ahaṃ saṃvare ṭhitosmī’’ti paṭiññāya evaṃ paññāto ājīvako hatoti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭhoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā acelako devadatto ahosi, nāgarājā sāriputto, supaṇṇarājā pana ahameva ahosi’’nti.

Paṇḍaranāgarājajātakavaṇṇanā aṭṭhamā.

 


  Home Oben Index Next