Catuttho bhāgo
[472] 9. Mahāpadumajātakavaṇṇanā
Nādaṭṭhā parato dosanti idaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi. Paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu aparimāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭesu guṇasamudayesu mahālābhasakkāro udapādi. Titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. Te antaravīthiyaṃ ṭhatvā ‘‘kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha karothā’’ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhantā raho sannipatitvā ‘‘kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā’’ti mantayiṃsu. Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Tassā sarīrato rasmiyo niccharanti. Atheko kharamantī evamāha – ‘‘ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā’’ti. Te ‘‘attheso upāyo’’ti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. Sā ‘‘ko nu kho me doso’’ti yāvatatiyaṃ ‘‘vandāmi ayyā’’ti vatvā ‘‘ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā’’ti āha. ‘‘Bhagini, samaṇaṃ gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī’’ti. ‘‘Nāhaṃ jānāmi ayyā, mayā kiṃ panettha kattabbanti. Sace tvaṃ bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇasssa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī’’ti.
Sā ‘‘sādhu ayyā, mayhameveso bhāro, mā cintayitthā’’ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchantī ‘‘imāya velāya kuhiṃ gacchasī’’ti vutte ‘‘kiṃ tumhākaṃ mama gamanaṭṭhānenā’’ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova ‘‘aggavandanaṃ vandissāmā’’ti nagarā nikkhamante upāsakajane jetavane vutthā viya hutvā nagaraṃ pavisati. ‘‘Kuhiṃ vutthāsī’’ti vutte ‘‘kiṃ tumhākaṃ mama vutthaṭṭhānenā’’ti vatvā māsaḍḍhamāsaccayena pucchiyamānā ‘‘jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vutthāmhī’’ti āha. Puthujjanānaṃ ‘‘saccaṃ nu kho etaṃ, no’’ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā ‘‘samaṇaṃ gotamaṃ paṭicca gabbho me laddho’’ti andhabāle gāhāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari rattapaṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā ‘‘mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, suphusitaṃ dantāvaraṇaṃ, ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, na sappitelādīni, sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā ‘‘imissā ciñcamāṇavikāya kattabbayuttaṃ karohī’ti na vadasi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī’’ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto ‘‘bhagini, tayā kathitassa tathabhāvaṃ vā atathabhāvaṃ vā ahañceva tvañca jānāmā’’ti āha. Āma, samaṇa, tayā ca mayā ca ñātabhāvenetaṃ jātanti.
Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjamāno ‘‘ciñcamāṇavikā tathāgataṃ abhūtena akkosatī’’ti ñatvā ‘‘imaṃ vatthuṃ sodhessāmī’’ti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati, ubho aggapādā chijjiṃsu. Manussā uṭṭhāya ‘‘kāḷakaṇṇi, sammāsambuddhaṃ akkosasī’’ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihatthā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, phullapadumasassirikamukhattā panassa ‘‘padumakumāro’’tveva nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā āgami. Athassa mātā kālamakāsi. Rājā aññaṃ aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Aparabhāge rājā paccantaṃ kupitaṃ vūpasametuṃ aggamahesiṃ āha ‘‘bhadde, idheva vasa, ahaṃ paccantaṃ kupitaṃ vūpasametuṃ gacchāmī’’ti vatvā ‘‘nāhaṃ idheva vasissāmi, ahampi gamissāmī’’ti vutte yuddhabhūmiyā ādīnavaṃ dassetvā ‘‘yāva mamāgamanā anukkaṇṭhamānā vasa, ahaṃ padumakumāraṃ yathā tava kattabbakiccesu appamatto hoti, evaṃ āṇāpetvā gamissāmī’’ti vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaṃ santappetvā paccāgantvā bahinagare khandhāvāraṃ nivāsesi. Bodhisatto pitu āgatabhāvaṃ ñatvā nagaraṃ alaṅkārāpetvā rājagehaṃ paṭijaggāpetvā ekakova tassā santikaṃ agamāsi.
Sā tassa rūpasampattiṃ disvā paṭibaddhacittā ahosi. Bodhisatto taṃ vanditvā ‘‘amma, kiṃ amhākaṃ kattabba’’nti pucchi. Atha naṃ ‘‘ammāti maṃ vadasī’’ti uṭṭhāya hatthe gahetvā ‘‘sayanaṃ abhiruhā’’ti āha. ‘‘Kiṃkāraṇā’’ti? ‘‘Yāva rājā na āgacchati, tāva ubhopi kilesaratiyā ramissāmā’’ti. ‘‘Amma, tvaṃ mama mātā ca sasāmikā ca, mayā sapariggaho mātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo, kathaṃ tayā saddhiṃ evarūpaṃ kiliṭṭhakammaṃ karissāmī’’ti. Sā dve tayo vāre kathetvā tasmiṃ anicchamāne ‘‘mama vacanaṃ na karosī’’ti āha. ‘‘Āma, na karomī’’ti. ‘‘Tena hi rañño kathetvā sīsaṃ te chindāpessāmī’’ti. Mahāsatto ‘‘tava ruciṃ karohī’’ti vatvā taṃ lajjāpetvā pakkāmi.
Sā bhītatasitā cintesi ‘‘sace ayaṃ paṭhamaṃ pitu ārocessati, jīvitaṃ me natthi, ahameva puretaraṃ kathessāmī’’ti bhattaṃ abhuñjitvā kiliṭṭhalomavatthaṃ nivāsetvā sarīre nakharājiyo dassetvā ‘‘kuhiṃ devīti rañño pucchanakāle ‘‘gilānā’ti katheyyāthā’’ti paricārikānaṃ saññaṃ datvā gilānālayaṃ katvā nipajji. Rājāpi nagaraṃ padakkhiṇaṃ katvā nivesanaṃ āruyha taṃ apassanto ‘‘kuhiṃ devī’’ti pucchitvā ‘‘gilānā’’ti sutvā sirigabbhaṃ pavisitvā ‘‘kiṃ te devi, aphāsuka’’nti pucchi. Sā tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre pucchitā ‘‘mahārāja, kasmā kathesi, tuṇhī hohi, sasāmikaitthiyo nāma mādisā na hontī’’ti vatvā ‘‘kena tvaṃ viheṭhitāsi, sīghaṃ me kathehi, sīsamassa chindissāmī’’ti vutte ‘‘kaṃsi tvaṃ, mahārāja, nagare ṭhapetvā gato’’ti vatvā ‘‘padumakumāra’’nti vutte ‘‘so mayhaṃ vasanaṭṭhānaṃ āgantvā ‘tāta, mā evaṃ karohi, ahaṃ tava mātā’ti vuccamānopi ‘ṭhapetvā maṃ añño rājā natthi, ahaṃ taṃ gehe karitvā kilesaratiyā ramissāmī’ti maṃ kesesu gahetvā aparāparaṃ luñcitvā attano vacanaṃ akarontiṃ maṃ pātetvā koṭṭetvā gato’’ti āha.
Rājā anupaparikkhitvāva āsīviso viya kuddho purise āṇāpesi ‘‘gacchatha, bhaṇe, padumakumāraṃ bandhitvā ānethā’’ti. Te nagaraṃ avattharantā viya tassa gehaṃ gantvā taṃ bandhitvā paharitvā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā rattakaṇaveramālaṃ gīvāyaṃ paṭimuñcitvā vajjhaṃ katvā ānayiṃsu. So ‘‘deviyā idaṃ kamma’’nti ñatvā ‘‘bho purisā, nāhaṃ rañño dosakārako, nipparādhohamasmī’’ti vilapanto āgacchati. Sakalanagaraṃ saṃkhubbhitvā ‘‘rājā kira mātugāmassa vacanaṃ gahetvā mahāpadumakumāraṃ ghātāpesī’’ti sannipatitvā rājakumārassa pādamūle nipatitvā ‘‘idaṃ te sāmi, ananucchavika’’nti mahāsaddena paridevi. Atha naṃ netvā rañño dassesuṃ. Rājā disvāva cittaṃ niggaṇhituṃ asakkonto ‘‘ayaṃ arājāva rājalīḷaṃ karoti, mama putto hutvā aggamahesiyā aparajjhati, gacchatha naṃ corapapāte pātetvā vināsaṃ pāpethā’’ti āha. Mahāsatto ‘‘na mayhaṃ, tāta, evarūpo aparādho atthi, mātugāmassa vacanaṃ gahetvā mā maṃ nāsehī’’ti pitaraṃ yāci. So tassa kathaṃ na gaṇhi.
Tato soḷasasahassā antepurikā ‘‘tāta mahāpadumakumāra, attano ananucchavikaṃ idaṃ laddha’’nti mahāviravaṃ viraviṃsu. Sabbe khattiyamahāsālādayopi amaccaparijanāpi ‘‘deva, kumāro sīlācāraguṇasampanno vaṃsānurakkhito rajjadāyādo, mā naṃ mātugāmassa vacanaṃ gahetvā anupaparikkhitvāva vināsehi, raññā nāma nisammakārinā bhavitabba’’nti vatvā satta gāthā abhāsiṃsu –
106.
‘‘Nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso;
Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiya.
107.
‘‘Yo ca appaṭivekkhitvā, daṇḍaṃ kubbati khattiyo;
Sakaṇṭakaṃ so gilati, jaccandhova samakkhikaṃ.
108.
‘‘Adaṇḍiyaṃ daṇḍayati, daṇḍiyañca adaṇḍiyaṃ;
Andhova visamaṃ maggaṃ, na jānāti samāsamaṃ.
109.
‘‘Yo ca etāni ṭhānāni, aṇuṃ thūlāni sabbaso;
Sudiṭṭhamanusāseyya, sa ve voharitu marahati.
110.
‘‘Nekantamudunā sakkā, ekantatikhiṇena vā;
Attaṃ mahante ṭhapetuṃ, tasmā ubhayamācare.
111.
‘‘Paribhūto mudu hoti, atitikkho ca veravā;
Etañca ubhayaṃ ñatvā, anumajjhaṃ samācare.
112.
‘‘Bahumpi ratto bhāseyya, duṭṭhopi bahu bhāsati;
Na itthikāraṇā rāja, puttaṃ ghātetumarahasī’’ti.
Tattha nādaṭṭhāti na adisvā. Paratoti parassa. Sabbasoti sabbāni. Aṇuṃthūlānīti khuddakamahantāni vajjāni. Sāmaṃ appaṭivekkhiyāti parassa vacanaṃ gahetvā attano paccakkhaṃ akatvā pathavissaro rājā daṇḍaṃ na paṇaye na paṭṭhapeyya. Mahāsammatarājakālasmiñhi satato uttari daṇḍo nāma natthi, tāḷanagarahaṇapabbājanato uddhaṃ hatthapādacchedanaghātanaṃ nāma natthi, pacchā kakkhaḷarājūnaṃyeva kāle etaṃ uppannaṃ, taṃ sandhāya te amaccā ‘‘ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yutta’’nti kathentā evamāhaṃsu.
Yo ca appaṭivekkhitvāti mahārāja, evaṃ appaṭivekkhitvā dosānucchavike daṇḍe paṇetabbe yo rājā agatigamane ṭhito taṃ dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ karoti, so attano dukkhakāraṇaṃ karonto sakaṇṭakaṃ bhojanaṃ gilati nāma, jaccandho viya ca samakkhikaṃ bhuñjati nāma. Adaṇḍiyanti yo adaṇḍiyaṃ adaṇḍapaṇetabbañca daṇḍetvā daṇḍiyañca daṇḍapaṇetabbaṃ adaṇḍetvā attano rucimeva karoti, so andho viya visamaṃ maggaṃ paṭipanno, na jānāti samāsamaṃ, tato pāsāṇādīsu pakkhalanto andho viya catūsu apāyesu mahādukkhaṃ pāpuṇātīti attho. Etāni ṭhānānīti etāni daṇḍiyādaṇḍiyakāraṇāni ceva daṇḍiyakāraṇesupi aṇuṃthūlāni ca sabbāni sudiṭṭhaṃ disvā anusāseyya, sa ve voharituṃ rajjamanusāsituṃ arahatīti attho.
Attaṃ mahante ṭhapetunti evarūpo anuppanne bhoge uppādetvā uppanne thāvare katvā attānaṃ mahante uḷāre issariye ṭhapetuṃ na sakkotīti attho. Mudūti mudurājā raṭṭhavāsīnaṃ paribhūto hoti avaññāto, so rajjaṃ niccoraṃ kātuṃ na sakkoti. Veravāti atitikkhassa pana sabbepi raṭṭhavāsino verino hontīti so veravā nāma hoti. Anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ majjhaṃ samācare, amudu atikkho hutvā rajjaṃ kāreyyāti attho. Na itthikāraṇāti pāpaṃ lāmakaṃ mātugāmaṃ nissāya vaṃsānurakkhakaṃ chattadāyādaṃ puttaṃ ghātetuṃ nārahasi, mahārājāti.
Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ gāhāpetuṃ nāsakkhiṃsu. Bodhisattopi yācanto attano kathaṃ gāhāpetuṃ nāsakkhi. Andhabālo pana rājā ‘‘gacchatha naṃ corapapāte khipathā’’ti āṇāpento aṭṭhamaṃ gāthamāha –
113.
‘‘Sabbova loko ekato, itthī ca ayamekikā;
Tenāhaṃ paṭipajjissaṃ, gacchatha pakkhipatheva ta’’nti.
Tattha tenāhanti yena kāraṇena sabbo loko ekato kumārasseva pakkho hutvā ṭhito, ayañca itthī ekikāva, tena kāraṇena ahaṃ imissā vacanaṃ paṭipajjissaṃ, gacchatha taṃ pabbataṃ āropetvā papāte khipathevāti.
Evaṃ vutte soḷasasahassāsu rājaitthīsu ekāpi sakabhāvena saṇṭhātuṃ nāsakkhi, sakalanagaravāsino bāhā paggayha kanditvā kese vikirayamānā vilapiṃsu. Rājā ‘‘ime imassa papāte khipanaṃ paṭibāheyyu’’nti saparivāro gantvā mahājanassa paridevantasseva naṃ uddhaṃpādaṃ avaṃsiraṃ katvā gāhāpetvā papāte khipāpesi. Athassa mettānubhāvena pabbate adhivatthā devatā ‘‘mā bhāyi mahāpadumā’’ti taṃ samassāsetvā ubhohi hatthehi gahetvā hadaye ṭhapetvā dibbasamphassaṃ pharāpetvā otaritvā pabbatapāde patiṭṭhitanāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā bodhisattaṃ nāgabhavanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So tattha ekasaṃvaccharaṃ vasitvā ‘‘manussapathaṃ gamissāmī’’ti vatvā ‘‘kataraṃ ṭhāna’’nti vutte ‘‘himavantaṃ gantvā pabbajissāmī’’ti āha. Nāgarājā ‘‘sādhū’’ti taṃ gahetvā manussapathe patiṭṭhāpetvā pabbajitaparikkhāre datvā sakaṭṭhānameva gato. Sopi himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro tattha paṭivasati.
Atheko bārāṇasivāsī vanacarako taṃ ṭhānaṃ patto mahāsattaṃ sañjānitvā ‘‘nanu tvaṃ deva, mahāpadumakumāro’’ti vatvā ‘‘āma, sammā’’ti vutte taṃ vanditvā katipāhaṃ tattha vasitvā bārāṇasiṃ gantvā rañño ārocesi ‘‘deva, putto te himavantapadese isipabbajjaṃ pabbajitvā paṇṇasālāyaṃ vasati, ahaṃ tassa santike vasitvā āgato’’ti. ‘‘Paccakkhato te diṭṭho’’ti? ‘‘Āma devā’’ti. Rājā mahābalakāyaparivuto tattha gantvā vanapariyante khandhāvāraṃ bandhitvā amaccagaṇaparivuto paṇṇasālaṃ gantvā kañcanarūpasadisaṃ paṇṇasāladvāre nisinnaṃ mahāsattaṃ disvā vanditvā ekamantaṃ nisīdi. Amaccāpi vanditvā paṭisanthāraṃ katvā nisīdiṃsu. Bodhisattopi rājānaṃ paṭipucchitvā paṭisanthāramakāsi. Atha naṃ rājā ‘‘tāta, mayā tvaṃ gambhīre papāte khipāpito, kathaṃ sajīvitosī’’ti pucchanto navamaṃ gāthamāha –
114.
‘‘Anekatāle narake, gambhīre ca suduttare;
Pātito giriduggasmiṃ, kena tvaṃ tattha nāmarī’’ti.
Tattha anekatāleti anekatālappamāṇe. Nāmarīti na amari.
Tatoparaṃ –
115.
‘‘Nāgo jātaphaṇo tattha, thāmavā girisānujo;
Paccaggahi maṃ bhogehi, tenāhaṃ tattha nāmariṃ.
116.
‘‘Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;
Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.
117.
‘‘Yathā gilitvā baḷisaṃ, uddhareyya salohitaṃ;
Uddharitvā sukhī assa, evaṃ passāmi attanaṃ.
118.
‘‘Kiṃ nu tvaṃ baḷisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ;
Kiṃ nu tvaṃ ubbhataṃ brūsi, taṃ me akkhāhi pucchito.
119.
‘‘Kāmāhaṃ baḷisaṃ brūmi, hatthiassaṃ salohitaṃ;
Cattāhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiyā’’ti. –
Imāsu pañcasu ekantarikā tisso gāthā bodhisattassa, dve rañño.
Tattha paccaggahi manti pabbatapatanakāle devatāya pariggahetvā dibbasamphassena samassāsetvā upanītaṃ maṃ paṭiggaṇhi, gahetvā ca pana nāgabhavanaṃ ānetvā mahantaṃ yasaṃ datvā ‘‘manussapathaṃ maṃ nehī’’ti vutto maṃ manussapathaṃ ānesi. Ahaṃ idhāgantvā pabbajito, iti tena devatāya ca nāgarājassa ca ānubhāvena ahaṃ tattha nāmarinti sabbaṃ ārocesi.
Ehīti rājā tassa vacanaṃ sutvā somanassappatto hutvā ‘‘tāta, ahaṃ bālabhāvena itthiyā vacanaṃ gahetvā evaṃ sīlācārasampanne tayi aparajjhiṃ, khamāhi me dosa’’nti pādesu nipatitvā ‘‘uṭṭhehi, mahārāja, khamāma te dosaṃ, ito paraṃ puna mā evaṃ anisammakārī bhaveyyāsī’’ti vutte ‘‘tāta, tvaṃ attano kulasantakaṃ setacchattaṃ ussāpetvā rajjaṃ anusāsanto mayhaṃ khamasi nāmā’’ti evamāha.
Uddharitvāti hadayavakkādīni asampattameva taṃ uddharitvā sukhī assa. Evaṃ passāmi attananti attānaṃ mahārāja, evaṃ ahampi puna sotthibhāvappattaṃ gilitabaḷisaṃ purisamiva attānaṃ passāmīti. ‘‘Kiṃ nu tva’’nti idaṃ rājā tamatthaṃ vitthārato sotuṃ pucchati. Kāmāhanti pañca kāmaguṇe ahaṃ. Hatthiassaṃ salohitanti evaṃ hatthiassarathavāhanaṃ sattaratanādivibhavaṃ ‘‘salohita’’nti brūmi. Cattāhanti cattaṃ ahaṃ, yadā taṃ sabbampi cattaṃ hoti pariccattaṃ, taṃ dānāhaṃ ‘‘ubbhata’’nti brūmi.
‘‘Iti kho, mahārāja, mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī’’ti mahāsatto pitu ovādaṃ adāsi. So rājā roditvā paridevitvā nagaraṃ gacchanto antarāmagge amacce pucchi. ‘‘Ahaṃ kaṃ nissāya evarūpena ācāraguṇasampannena puttena viyogaṃ patto’’ti? ‘‘Aggamahesiṃ, devā’’ti. Rājā taṃ uddhaṃpādaṃ gāhāpetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi.
Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, pubbepesā maṃ akkositvā mahāvināsaṃ pattā’’ti vatvā –
120.
‘‘Ciñcamāṇavikā mātā, devadatto ca me pitā;
Ānando paṇḍito nāgo, sāriputto ca devatā;
Rājaputto ahaṃ āsiṃ, evaṃ dhāretha jātaka’’nti. –
Osānagāthāya jātakaṃ samodhānesi.
Mahāpadumajātakavaṇṇanā navamā.