Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

12. Dvādasakanipāto

[473] 10. Mittāmittajātakavaṇṇanā

Kāni kammānīti idaṃ satthā jetavane viharanto kosalarañño atthacarakaṃ amaccaṃ ārabbha kathesi. So kira rañño bahūpakāro ahosi. Athassa rājā atirekasammānaṃ kāresi. Avasesā naṃ asahamānā ‘‘deva, asuko nāma amacco tumhākaṃ anatthakārako’’ti paribhindiṃsu. Rājā taṃ pariggaṇhanto kiñci dosaṃ adisvā ‘‘ahaṃ imassa kiñci dosaṃ na passāmi, kathaṃ nu kho sakkā mayā imassa mittabhāvaṃ vā amittabhāvaṃ vā jānitu’’nti cintetvā ‘‘imaṃ pañhaṃ ṭhapetvā tathāgataṃ añño jānituṃ na sakkhissati, gantvā pucchissāmī’’ti bhuttapātarāso satthāraṃ upasaṅkamitvā ‘‘bhante, kathaṃ nu kho sakkā purisena attano mittabhāvaṃ vā amittabhāvaṃ vā jānitu’’nti pucchi. Atha naṃ satthā ‘‘pubbepi mahārāja, paṇḍitā imaṃ pañhaṃ cintetvā paṇḍite pucchitvā tehi kathitavasena ñatvā amitte vajjetvā mitte seviṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Tadā bārāṇasirañño ekaṃ atthacarakaṃ amaccaṃ sesā paribhindiṃsu. Rājā tassa dosaṃ apassanto ‘‘kathaṃ nu kho sakkā mittaṃ vā amittaṃ vā ñātu’’nti mahāsattaṃ pucchanto paṭhamaṃ gāthamāha –

121.

‘‘Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Amittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito’’ti.

Tassattho – kāni kammāni karontaṃ medhāvī paṇḍito puriso cakkhunā disvā vā sotena sutvā vā ‘‘ayaṃ mayhaṃ amitto’’ti jāneyya, tassa jānanatthāya kathaṃ viññū parakkameyyāti.

Athassa amittalakkhaṇaṃ kathento āha –

122.

‘‘Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

123.

‘‘Amitte tassa bhajati, mitte tassa na sevati;

Vaṇṇakāme nivāreti, akkosante pasaṃsati.

124.

‘‘Guyhañca tassa nakkhāti, tassa guyhaṃ na gūhati;

Kammaṃ tassa na vaṇṇeti, paññassa nappasaṃsati.

125.

‘‘Abhave nandati tassa, bhave tassa na nandati;

Accheraṃ bhojanaṃ laddhā, tassa nuppajjate sati;

Tato naṃ nānukampati, aho sopi labheyyito.

126.

‘‘Iccete soḷasākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito’’ti.

Mahāsatto imā pañca gāthā vatvāna puna –

127.

‘‘Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Mittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito’’ti. –

Imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi –

128.

‘‘Pavutthaṃ tassa sarati, āgataṃ abhinandati;

Tato kelāyito hoti, vācāya paṭinandati.

129.

‘‘Mitte tasseva bhajati, amitte tassa na sevati;

Akkosante nivāreti, vaṇṇakāme pasaṃsati.

130.

‘‘Guyhañca tassa akkhāti, tassa guyhañca gūhati;

Kammañca tassa vaṇṇeti, paññaṃ tassa pasaṃsati.

131.

‘‘Bhave ca nandati tassa, abhave tassa na nandati;

Accheraṃ bhojanaṃ laddhā, tassa uppajjate sati;

Tato naṃ anukampati, aho sopi labheyyito.

132.

‘‘Iccete soḷasākārā, mittasmiṃ suppatiṭṭhitā;

Yehi mittañca jāneyya, disvā sutvā ca paṇḍito’’ti.

Tattha na naṃ umhayate disvāti taṃ mittaṃ mittapatirūpako disvā sitaṃ na karoti, pahaṭṭhākāraṃ na dasseti. Na ca naṃ paṭinandatīti tassa kathaṃ paggaṇhanto na paṭinandati na tussati. Cakkhūni cassa na dadātīti olokentaṃ na oloketi. Paṭilomañcāti tassa kathaṃ paṭippharati paṭisattu hoti. Vaṇṇakāmeti tassa vaṇṇaṃ bhaṇante. Nakkhātīti attano guyhaṃ tassa na ācikkhati. Kammaṃ tassāti tena katakammaṃ na vaṇṇayati. Paññassāti assa paññaṃ nappasaṃsati, ñāṇasampadaṃ na pasaṃsati. Abhaveti avaḍḍhiyaṃ. Tassa nuppajjate satīti tassa mittapatirūpakassa ‘‘mama mittassapi ito dassāmī’’ti sati na uppajjati. Nānukampatīti muducittena na cinteti. Labheyyitoti labheyya ito. Ākārāti kāraṇāni. Pavutthanti videsagataṃ. Kelāyitoti kelāyati mamāyati pattheti piheti icchatīti attho. Vācāyāti madhuravacanena taṃ samudācaranto paṭinandati tussati. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. Rājā mahāsattassa kathāya attamano hutvā tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, mahārāja, pubbepesa pañho samuṭṭhahi, paṇḍitāva naṃ kathayiṃsu, imehi dvattiṃsāya ākārehi mittāmitto jānitabbo’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Mittāmittajātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Kuṇālaṃ bhaddasālañca, samuddavāṇija paṇḍitaṃ;

Janasandhaṃ mahākaṇhaṃ, kosiyaṃ sirimantakaṃ.

Padumaṃ mittāmittañca, iccete dasa jātake;

Saṅgāyiṃsu mahātherā, dvādasamhi nipātake.

Dvādasakanipātavaṇṇanā niṭṭhitā.

 


  Home Oben Index Next