(Tatiyo bhāgo)
[399] 4. Mātuposakagijjhajātakavaṇṇanā
Te kathaṃ nu karissantīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā vayappatto vuddhe parihīnacakkhuke mātāpitaro gijjhaguhāyaṃ ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle bārāṇasiyaṃ susāne eko nesādo aniyametvā gijjhānaṃ pāse oḍḍesi. Athekadivasaṃ bodhisatto gomaṃsādiṃ pariyesanto susānaṃ paviṭṭho pādena pāse bajjhitvā attano na cintesi, vuddhe parihīnacakkhuke mātāpitaro anussaritvā ‘‘kathaṃ nu kho me mātāpitaro yāpessanti, mama baddhabhāvampi ajānantā anāthā nippaccayā pabbataguhāyameva sussitvā marissanti maññe’’ti vilapanto paṭhamaṃ gāthamāha –
22.
‘‘Te kathaṃ nu karissanti, vuddhā giridarīsayā;
Ahaṃ baddhosmi pāsena, nilīyassa vasaṃ gato’’ti.
Tattha nilīyassāti evaṃnāmakassa nesādaputtassa.
Atha nesādaputto gijjharājassa paridevitasaddaṃ sutvā dutiyaṃ gāthamāha –
23.
‘‘Kiṃ gijjha paridevasi, kā nu te paridevanā;
Na me suto vā diṭṭho vā, bhāsanto mānusiṃ dijo’’ti.
Gijjho āha –
24.
‘‘Bharāmi mātāpitaro, vuddhe giridarīsaye;
Te kathaṃ nu karissanti, ahaṃ vasaṃ gato tavā’’ti.
Nesādo āha –
25.
‘‘Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;
Kasmā jālañca pāsañca, āsajjāpi na bujjhasī’’ti.
Gijjharājā āha –
26.
‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;
Atha jālañca pāsañca, āsajjāpi na bujjhatī’’ti.
27.
‘‘Bharassu mātāpitaro, vuddhe giridarīsaye;
Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake.
28.
‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;
Bharissaṃ mātāpitaro, vuddhe giridarīsaye’’ti. –
Nesādaputtena dutiyā, gijjhena tatiyāti imā gāthā paṭipāṭiyā vuttā.
Tattha yaṃ nūti yaṃ nu etaṃ loke kathīyati. Gijjho yojanasataṃ, kuṇapāni avekkhatīti yojanasataṃ atikkamma ṭhitānipi kuṇapāni passati, taṃ yadi tathaṃ, atha kasmā tvaṃ imaṃ jālañca pāsañca āsajjāpi na bujjhasi, santikaṃ āgantvāpi na jānāsīti.
Parābhavoti vināso. Bharassūti idaṃ so bodhisattassa dhammakathaṃ sutvā ‘‘paṇḍito gijjharājā paridevanto na attano paridevati, mātāpitūnaṃ paridevati, nāyaṃ māretuṃ yutto’’ti tussitvā āha, vatvā ca pana piyacittena muducittena pāsaṃ mocesi.
Athassa bodhisatto maraṇamukhā pamutto sukhito anumodanaṃ karonto osānagāthaṃ vatvā mukhapūraṃ maṃsaṃ ādāya mātāpitūnaṃ adāsi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi.
Tadā nesādaputto channo ahosi, mātāpitaro mahārājakulāni, gijjharājā pana ahameva ahosinti.
Mātuposakagijjhajātakavaṇṇanā catutthā.