(Tatiyo bhāgo)
[400] 5. Dabbhapupphajātakavaṇṇanā
Anutīracārī bhaddanteti idaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi. So hi sāsane pabbajitvā appicchatādiguṇe pahāya mahātaṇho ahosi. Vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakatumbaṃ vā ṭhapetvā ekasmiṃ sayaṃ vasati. So ekasmiṃ janapadavihāre vassaṃ upagantvā ‘‘bhikkhūhi nāma appicchehi bhavitabba’’nti ākāse candaṃ uṭṭhāpento viya bhikkhūnaṃ paccayasantosadīpakaṃ ariyavaṃsapaṭipadaṃ kathesi. Taṃ sutvā bhikkhū manāpāni pattacīvarāni chaḍḍetvā mattikāpattāni ceva paṃsukūlacīvarāni ca gaṇhiṃsu. So tāni attano vasanaṭṭhāne ṭhapetvā vutthavasso pavāretvā yānakaṃ pūretvā jetavanaṃ gacchanto antarāmagge ekassa araññavihārassa piṭṭhibhāge pāde valliyā palibuddho ‘‘addhā ettha kiñci laddhabbaṃ bhavissatī’’ti taṃ vihāraṃ pāvisi. Tattha pana dve mahallakā bhikkhū vassaṃ upagacchiṃsu. Te dve ca thūlasāṭake ekañca sukhumakambalaṃ labhitvā bhājetuṃ asakkontā taṃ disvā ‘‘thero no bhājetvā dassatī’’ti tuṭṭhacittā ‘‘mayaṃ, bhante, imaṃ vassāvāsikaṃ bhājetuṃ na sakkoma, imaṃ no nissāya vivādo hoti, idaṃ amhākaṃ bhājetvā dethā’’ti āhaṃsu. So ‘‘sādhu bhājessāmī’’ti dve thūlasāṭake dvinnampi bhājetvā ‘‘ayaṃ amhākaṃ vinayadharānaṃ pāpuṇātī’’ti kambalaṃ gahetvā pakkāmi.
Tepi therā kambale sālayā teneva saddhiṃ jetavanaṃ gantvā vinayadharānaṃ bhikkhūnaṃ tamatthaṃ ārocetvā ‘‘labbhati nu kho, bhante, vinayadharānaṃ evaṃ vilopaṃ khāditu’’nti āhaṃsu. Bhikkhū upanandattherena ābhataṃ pattacīvararāsiṃ disvā ‘‘mahāpuññosi tvaṃ āvuso, bahuṃ te pattacīvaraṃ laddha’’nti vadiṃsu. So ‘‘kuto me āvuso, puññaṃ, iminā me upāyena idaṃ laddha’’nti sabbaṃ kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, upanando sakyaputto mahātaṇho mahālobho’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, upanandena paṭipadāya anucchavikaṃ kataṃ, parassa paṭipadaṃ kathentena nāma bhikkhunā paṭhamaṃ attano anucchavikaṃ katvā pacchā paro ovaditabbo’’ti.
‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;
Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –
Imāya dhammapade gāthāya dhammaṃ desetvā ‘‘na, bhikkhave, upanando idāneva, pubbepesa mahātaṇho mahālobhova, na ca pana idāneva, pubbepesa imesaṃ santakaṃ vilumpiyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nadītīre rukkhadevatā ahosi. Tadā eko siṅgālo māyāviṃ nāma bhariyaṃ gahetvā nadītīre ekasmiṃ ṭhāne vasi. Athekadivasaṃ siṅgālī siṅgālaṃ āha ‘‘dohaḷo me sāmi, uppanno, allarohitamacchaṃ khādituṃ icchāmī’’ti. Siṅgālo ‘‘appossukkā hohi, āharissāmi te’’ti nadītīre caranto valliyā pāde palibujjhitvā anutīrameva agamāsi. Tasmiṃ khaṇe gambhīracārī ca anutīracārī cāti dve uddā macche pariyesantā tīre aṭṭhaṃsu. Tesu gambhīracārī mahantaṃ rohitamacchaṃ disvā vegena udake pavisitvā taṃ naṅguṭṭhe gaṇhi. Balavā maccho parikaḍḍhanto yāsi. So gambhīracārī uddo ‘‘mahāmaccho ubhinnampi no pahossati, ehi me sahāyo hohī’’ti itarena saddhiṃ sallapanto paṭhamaṃ gāthamāha –
29.
‘‘Anutīracārī bhaddante, sahāyamanudhāva maṃ;
Mahā me gahito maccho, so maṃ harati vegasā’’ti.
Tattha sahāyamanudhāva manti sahāya anudhāva maṃ, sandhivasena ma-kāro vutto. Idaṃ vuttaṃ hoti – yathāhaṃ iminā macchena na saṃhīrāmi, evaṃ maṃ naṅguṭṭhakhaṇḍe gahetvā tvaṃ anudhāvāti.
Taṃ sutvā itaro dutiyaṃ gāthamāha –
30.
‘‘Gambhīracārī bhaddante, daḷhaṃ gaṇhāhi thāmasā;
Ahaṃ taṃ uddharissāmi, supaṇṇo uragāmivā’’ti.
Tattha thāmasāti thāmena. Uddharissāmīti nīharissāmi. Supaṇṇo uragāmivāti garuḷo sappaṃ viya.
Atha dvepi te ekato hutvā rohitamacchaṃ nīharitvā thale ṭhapetvā māretvā ‘‘tvaṃ bhājehi, tvaṃ bhājehī’’ti kalahaṃ katvā bhājetuṃ asakkontā ṭhapetvā nisīdiṃsu. Tasmiṃ kāle siṅgālo taṃ ṭhānaṃ anuppatto. Te taṃ disvā ubhopi paccuggamanaṃ katvā ‘‘ayaṃ, samma, dabbhapupphamaccho amhehi ekato hutvā gahito, taṃ no bhājetuṃ asakkontānaṃ vivādo uppanno, samabhāgaṃ no bhājetvā dehī’’ti tatiyaṃ gāthamāhaṃsu –
31.
‘‘Vivādo no samuppanno, dabbhapuppha suṇohi me;
Samehi medhagaṃ sammā, vivādo vūpasammata’’nti.
Tattha dabbhapupphāti dabbhapupphasamānavaṇṇatāya taṃ ālapanti. Medhaganti kalahaṃ.
Tesaṃ vacanaṃ sutvā siṅgālo attano balaṃ dīpento –
32.
‘‘Dhammaṭṭhohaṃ pure āsiṃ, bahū aḍḍā me tīritā;
Samemi medhagaṃ sammā, vivādo vūpasammata’’nti. –
Idaṃ gāthaṃ vatvā bhājento –
33.
‘‘Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;
Accāyaṃ majjhimo khaṇḍo, dhammaṭṭhassa bhavissatī’’ti. –
Imaṃ gāthamāha –
Tattha paṭhamagāthāya ayamattho – ahaṃ pubbe rājūnaṃ vinicchayāmacco āsiṃ, tena mayā vinicchaye nisīditvā bahū aḍḍā tīritā, tesaṃ tesaṃ brāhmaṇagahapatikādīnaṃ bahū aḍḍā tīritā vinicchitā, svāhaṃ tumhādisānaṃ samajātikānaṃ catuppadānaṃ aḍḍaṃ tīretuṃ kiṃ na sakkhissāmi, ahaṃ vo samemi medhagaṃ, sammā maṃ nissāya tumhākaṃ vivādo vūpasammatūti.
Evañca pana vatvā macchaṃ tayo koṭṭhāse katvā anutīracāri tvaṃ naṅguṭṭhaṃ gaṇha, sīsaṃ gambhīracārino hotu. Accāyaṃ majjhimo khaṇḍoti apica ayaṃ majjhimo koṭṭhāso. Atha vā accāti aticca, ime dve koṭṭhāse atikkamitvā ṭhito ayaṃ majjhimo khaṇḍo dhammaṭṭhassa vinicchayasāmikassa mayhaṃ bhavissatīti.
Evaṃ taṃ macchaṃ vibhajitvā ‘‘tumhe kalahaṃ akatvā naṅguṭṭhañca sīsañca khādathā’’ti vatvā majjhimakhaṇḍaṃ mukhena ḍaṃsitvā tesaṃ passantānaṃyeva palāyi. Te sahassaṃ parājitā viya dummukhā nisīditvā gāthamāhaṃsu –
34.
‘‘Cirampi bhakkho abhavissa, sace na vivademase;
Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohita’’nti.
Tattha cirampīti dve tayo divase sandhāya vuttaṃ.
Siṅgālopi ‘‘ajja bhariyaṃ rohitamacchaṃ khādāpessāmī’’ti tuṭṭhacitto tassā santikaṃ agamāsi. Sā taṃ āgacchantaṃ disvā abhinandamānā –
35.
‘‘Yathāpi rājā nandeyya, rajjaṃ laddhāna khattiyo;
Evāhamajja nandāmi, disvā puṇṇamukhaṃ pati’’nti. –
Imaṃ gāthaṃ vatvā adhigamūpāyaṃ pucchantī –
36.
‘‘Kathaṃ nu thalajo santo, udake macchaṃ parāmasi;
Puṭṭho me samma akkhāhi, kathaṃ adhigataṃ tayā’’ti. –
Imaṃ gāthamāha –
Tattha kathaṃ nūti ‘‘khāda, bhadde’’ti macchakhaṇḍe purato ṭhapite ‘‘kathaṃ nu tvaṃ thalajo samāno udake macchaṃ gaṇhī’’ti pucchi.
Siṅgālo tassā adhigamūpāyaṃ ācikkhanto anantaragāthamāha –
37.
‘‘Vivādena kisā honti, vivādena dhanakkhayā;
Jīnā uddā vivādena, bhuñja māyāvi rohita’’nti.
Tattha vivādena kisā hontīti bhadde, ime sattā vivādaṃ karontā vivādaṃ nissāya kisā appamaṃsalohitā honti. Vivādena dhanakkhayāti hiraññasuvaṇṇādīnaṃ dhanānaṃ khayā vivādeneva honti. Dvīsupi vivadantesu eko parājito parājitattā dhanakkhayaṃ pāpuṇāti, itaro jayabhāgadānena. Jīnā uddāti dve uddāpi vivādeneva imaṃ macchaṃ jīnā, tasmā tvaṃ mayā ābhatassa uppattiṃ mā puccha, kevalaṃ imaṃ bhuñja māyāvi rohitanti.
Itarā abhisambuddhagāthā –
38.
‘‘Evameva manussesu, vivādo yattha jāyati;
Dhammaṭṭhaṃ paṭidhāvati, so hi nesaṃ vināyako;
Dhanāpi tattha jīyanti, rājakoso pavaḍḍhatī’’ti.
Tattha evamevāti bhikkhave, yathā ete uddā jīnā, evameva manussesupi yasmiṃ ṭhāne vivādo jāyati, tattha te manussā dhammaṭṭhaṃ patidhāvanti, vinicchayasāmikaṃ upasaṅkamanti. Kiṃkāraṇā? So hi nesaṃ vināyako, so tesaṃ vivādāpannānaṃ vivādavūpasamakoti attho. Dhanāpi tatthāti tattha te vivādāpannā dhanatopi jīyanti, attano santakā parihāyanti, daṇḍena ceva jayabhāgaggahaṇena ca rājakoso pavaḍḍhatīti.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo upanando ahosi, uddā dve mahallakā, tassa kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi’’nti.
Dabbhapupphajātakavaṇṇanā pañcamā.