Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

5. Pañcakanipāto

2. Vaṇṇārohavaggo

[362] 2. Sīlavīmaṃsajātakavaṇṇanā

Sīlaṃ seyyoti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Taṃ kira rājā ‘‘esa sīlasampanno’’ti aññehi brāhmaṇehi atirekaṃ katvā passati. So cintesi ‘‘kiṃ nu kho maṃ rājā ‘sīlasampanno’ti aññehi atirekaṃ katvā passati, udāhu ‘sutadharayutto’ti, vīmaṃsissāmi tāva sīlassa vā sutassa vā mahantabhāva’’nti. So ekadivasaṃ heraññikaphalakato kahāpaṇaṃ gaṇhi. Heraññiko garubhāvena na kiñci āha, dutiyavārepi na kiñci āha. Tatiyavāre pana taṃ ‘‘vilopakhādako’’ti gāhāpetvā rañño dassetvā ‘‘kiṃ iminā kata’’nti vutte ‘‘kuṭumbaṃ vilumpatī’’ti āha. ‘‘Saccaṃ kira, brāhmaṇā’’ti? ‘‘Na, mahārāja, kuṭumbaṃ vilumpāmi, mayhaṃ pana ‘sīlaṃ nu kho mahantaṃ, sutaṃ nu kho’ti kukkuccaṃ ahosi, svāhaṃ ‘etesu kataraṃ nu kho mahanta’nti vīmaṃsanto tayo vāre kahāpaṇaṃ gaṇhiṃ, taṃ maṃ esa bandhāpetvā tumhākaṃ dasseti. Idāni me sutato sīlassa mahantabhāvo ñāto, na me gharāvāsenattho, pabbajissāmaha’’nti pabbajjaṃ anujānāpetvā gharadvāraṃ anoloketvāva jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. Tassa satthā pabbajjañca upasampadañca dāpesi. So acirūpasampanno vipassanaṃ vipassitvā aggaphale patiṭṭhahi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asukabrāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajito vipassitvā arahattaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāni ayameva, pubbe paṇḍitāpi sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ āgantvā rājānaṃ passi. Rājā tassa purohitaṭṭhānaṃ adāsi. So pañca sīlāni rakkhati. Rājāpi naṃ ‘‘sīlavā’’ti garuṃ katvā passi. So cintesi ‘‘kiṃ nu kho rājā ‘sīlavā’ti maṃ garuṃ katvā passati, udāhu ‘sutadharayutto’’’ti. Sabbaṃ paccuppannavatthusadisameva. Idha pana so brāhmaṇo ‘‘idāni me sutato sīlassa mahantabhāvo ñāto’’ti vatvā imā pañca gāthā abhāsi –

65.

‘‘Sīlaṃ seyyo sutaṃ seyyo, iti me saṃsayo ahu;

Sīlameva sutā seyyo, iti me natthi saṃsayo.

66.

‘‘Moghā jāti ca vaṇṇo ca, sīlameva kiruttamaṃ;

Sīlena anupetassa, sutenattho na vijjati.

67.

‘‘Khattiyo ca adhammaṭṭho, vesso cādhammanissito;

Te pariccajjubho loke, upapajjanti duggatiṃ.

68.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Idha dhammaṃ caritvāna, bhavanti tidive samā.

69.

‘‘Na vedā samparāyāya, na jāti nāpi bandhavā;

Sakañca sīlaṃ saṃsuddhaṃ, samparāyāya sukhāya cā’’ti.

Tattha sīlameva sutā seyyoti sutapariyattito sataguṇena sahassaguṇena sīlameva uttaritaranti. Evañca pana vatvā sīlaṃ nāmetaṃ ekavidhaṃ saṃvaravasena, duvidhaṃ cārittavārittavasena, tividhaṃ kāyikavācasikamānasikavasena, catubbidhaṃ pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitavasenāti mātikaṃ ṭhapetvā vitthārento sīlassa vaṇṇaṃ abhāsi.

Moghāti aphalā tucchā. Jātīti khattiyakulādīsu nibbatti. Vaṇṇoti sarīravaṇṇo abhirūpabhāvo. Yā hi yasmā sīlarahitassa jātisampadā vā vaṇṇasampadā vā saggasukhaṃ dātuṃ na sakkoti, tasmā ubhayampi taṃ ‘‘mogha’’nti āha. Sīlameva kirāti anussavavasena vadati, na pana sayaṃ jānāti. Anupetassāti anupagatassa. Sutenattho na vijjatīti sīlarahitassa sutapariyattimattena idhaloke vā paraloke vā kāci vaḍḍhi nāma natthi.

Tato parā dve gāthā jātiyā moghabhāvadassanatthaṃ vuttā. Tattha te pariccajjubho loketi te dussīlā devalokañca manussalokañcāti ubhopi loke pariccajitvā duggatiṃ upapajjanti. Caṇḍālapukkusāti chavachaḍḍakacaṇḍālā ca pupphachaḍḍakapukkusā ca. Bhavanti tidive samāti ete sabbepi sīlānubhāvena devaloke nibbattā samā honti nibbisesā, devātveva saṅkhyaṃ gacchanti.

Pañcamagāthā sabbesampi sutādīnaṃ moghabhāvadassanatthaṃ vuttā. Tassattho – mahārāja, ete vedādayo ṭhapetvā idhaloke yasamattadānaṃ samparāye dutiye vā tatiye vā bhave yasaṃ vā sukhaṃ vā dātuṃ nāma na sakkonti, parisuddhaṃ pana attano sīlameva taṃ dātuṃ sakkotīti.

Evaṃ mahāsatto sīlaguṇe thometvā rājānaṃ pabbajjaṃ anujānāpetvā taṃ divasameva himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sīlaṃ vīmaṃsitvā isipabbajjaṃ pabbajito ahameva ahosi’’nti.

Sīlavīmaṃsajātakavaṇṇanā dutiyā.

 


  Home Oben Index Next