Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

5. Pañcakanipāto

2. Vaṇṇārohavaggo

[363] 3. Hirijātakavaṇṇanā

Hiriṃ tarantanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa sahāyaṃ paccantavāsiseṭṭhiṃ ārabbha kathesi. Dvepi vatthūni ekakanipāte navamavaggassa pariyosānajātake vitthāritāneva. Idha pana ‘‘paccantavāsiseṭṭhino manussā acchinnasabbasāpateyyā attano santakassa assāmino hutvā palātā’’ti bārāṇasiseṭṭhissa ārocite bārāṇasiseṭṭhi ‘‘attano santikaṃ āgatānaṃ kattabbaṃ akarontā nāma paṭikārake na labhantiyevā’’ti vatvā imā gāthā abhāsi –

70.

‘‘Hiriṃ tarantaṃ vijigucchamānaṃ, tavāhamasmī iti bhāsamānaṃ;

Seyyāni kammāni anādiyantaṃ, neso mamanti iti naṃ vijaññā.

71.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

72.

‘‘Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehi.

73.

‘‘Pāmojjakaraṇaṃ ṭhānaṃ, pasaṃsāvahanaṃ sukhaṃ;

Phalānisaṃso bhāveti, vahanto porisaṃ dhuraṃ.

74.

‘‘Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammappītirasaṃ piva’’nti.

Tattha hiriṃ tarantanti lajjaṃ atikkantaṃ. Vijigucchamānanti mittabhāvena jigucchayamānaṃ. Tavāhamasmīti ‘‘tava ahaṃ mitto’’ti kevalaṃ vacanamatteneva bhāsamānaṃ. Seyyāni kammāniti ‘‘dassāmi karissāmī’’ti vacanassa anurūpāni uttamakammāni. Anādiyantanti akarontaṃ. Neso mamanti evarūpaṃ puggalaṃ ‘‘na eso mama mitto’’ti vijaññā.

Pāmojjakaraṇaṃ ṭhānanti dānampi sīlampi bhāvanāpi paṇḍitehi kalyāṇamittehi saddhiṃ mittabhāvopi. Idha pana vuttappakāraṃ mittabhāvameva sandhāyevamāha. Paṇḍitena hi kalyāṇamittena saddhiṃ mittabhāvo pāmojjampi karoti, pasaṃsampi vahati. Idhalokaparalokesu kāyikacetasikasukhahetuto ‘‘sukha’’ntipi vuccati, tasmā etaṃ phalañca ānisaṃsañca sampassamāno phalānisaṃso kulaputto purisehi vahitabbaṃ dānasīlabhāvanāmittabhāvasaṅkhātaṃ catubbidhampi porisaṃ dhuraṃ vahanto etaṃ mittabhāvasaṅkhātaṃ pāmojjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ bhāveti vaḍḍheti, na paṇḍitehi mittabhāvaṃ bhindatīti dīpeti.

Pavivekarasanti kāyacittaupadhivivekānaṃ rasaṃ te viveke nissāya uppannaṃ somanassarasaṃ. Upasamassa cāti kilesūpasamena laddhasomanassassa. Niddaro hoti nippāpoti sabbakilesadarathābhāvena niddaro, kilesābhāvena nippāpo hoti. Dhammappītirasanti dhammapītisaṅkhātaṃ rasaṃ, vimuttipītiṃ pivantoti attho.

Iti mahāsatto pāpamittasaṃsaggato ubbiggo pavivekarasena amatamahānibbānaṃ pāpetvā desanāya kūṭaṃ gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā paccantavāsī idāni paccantavāsīyeva, tadā bārāṇasiseṭṭhi ahameva ahosi’’nti.

Hirijātakavaṇṇanā tatiyā.

 


  Home Oben Index Next