Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

5. Cūḷakuṇālavaggo

[346] 6. Kesavajātakavaṇṇanā

Manussindaṃ jahitvānāti idaṃ satthā jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gehe pañcannaṃ bhikkhusatānaṃ nibaddhabhattaṃ hoti, gehaṃ niccakālaṃ bhikkhusaṅghassa opānabhūtaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ. Athekadivasaṃ rājā nagaraṃ padakkhiṇaṃ karonto seṭṭhino nivesane bhikkhusaṅghaṃ disvā ‘‘ahampi ariyasaṅghassa nibaddhaṃ bhikkhaṃ dassāmī’’ti vihāraṃ gantvā satthāraṃ vanditvā pañcannaṃ bhikkhusatānaṃ nibaddhaṃ bhikkhaṃ paṭṭhapesi. Tato paṭṭhāya rājanivesane nibaddhaṃ bhikkhā diyyati, tivassikagandhasālibhojanaṃ paṇītaṃ. Vissāsenapi sinehenapi sahatthā dāyakā natthi, rājayutte dāpesi. Bhikkhū nisīditvā bhuñjituṃ na icchanti, nānaggarasabhattaṃ gahetvā attano attano upaṭṭhākakulaṃ gantvā taṃ bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjanti.

Athekadivasaṃ rañño bahuṃ phalāphalaṃ āhariṃsu. Rājā ‘‘saṅghassa dethā’’ti āha. Manussā bhattaggaṃ gantvā ekabhikkhumpi adisvā ‘‘eko bhikkhupi natthī’’ti rañño ārocesuṃ. ‘‘Nanu velāyeva tāvā’’ti? ‘‘Āma, velā, bhikkhū pana tumhākaṃ gehe bhattaṃ gahetvā attano attano vissāsikānaṃ upaṭṭhākānaṃ gehaṃ gantvā tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjantī’’ti. Rājā ‘‘amhākaṃ bhattaṃ paṇītaṃ, kena nu kho kāraṇena abhutvā aññaṃ bhuñjanti, satthāraṃ pucchissāmī’’ti cintetvā vihāraṃ gantvā satthāraṃ vanditvā pucchi. Satthā ‘‘mahārāja, bhojanaṃ nāma vissāsaparamaṃ, tumhākaṃ gehe vissāsaṃ paccupaṭṭhāpetvā sinehena dāyakānaṃ abhāvā bhikkhū bhattaṃ gahetvā attano attano vissāsikaṭṭhāne paribhuñjanti. Mahārāja, vissāsasadiso añño raso nāma natthi, avissāsikena dinnaṃ catumadhurampi hi vissāsikena dinnaṃ sāmākabhattaṃ na agghati. Porāṇakapaṇḍitāpi roge uppanne raññā pañca vejjakulāni gahetvā bhesajje kāritepi roge avūpasante vissāsikānaṃ santikaṃ gantvā aloṇakaṃ sāmākanīvārayāguñceva udakamattasittaṃ aloṇakapaṇṇañca paribhuñjitvā nirogā jātā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāmhaṇakule nibbatti, ‘‘kappakumāro’’tissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge isipabbajjaṃ pabbaji. Tadā kesavo nāma tāpaso pañcahi tāpasasatehi parivuto gaṇasatthā hutvā himavante vasati. Bodhisatto tassa santikaṃ gantvā pañcannaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā vihāsi, kesavatāpasassa hitajjhāsayo sasineho ahosi. Te aññamaññaṃ ativiya vissāsikā ahesuṃ. Aparabhāge kesavo te tāpase ādāya loṇambilasevanatthāya manussapathaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamāsi. Rājā isigaṇaṃ disvā pakkosāpetvā antonivesane bhojetvā paṭiññaṃ gahetvā uyyāne vasāpesi. Atha vassāratte atikkante kesavo rājānaṃ āpucchi. Rājā ‘‘bhante, tumhe mahallakā, amhe tāva upanissāya vasatha, daharatāpase himavantaṃ pesethā’’ti āha. So ‘‘sādhū’’ti jeṭṭhantevāsikena saddhiṃ te himavantaṃ pesetvā sayaṃ ekakova ohiyi. Kappo himavantaṃ gantvā tāpasehi saddhiṃ vasi.

Kesavo kappena vinā vasanto ukkaṇṭhitvā taṃ daṭṭhukāmo hutvā niddaṃ na labhati, tassa niddaṃ alabhantassa sammā āhāro na pariṇāmaṃ gacchati, lohitapakkhandikā ahosi, bāḷhā vedanā vattanti. Rājā pañca vejjakulāni gahetvā tāpasaṃ paṭijaggi, rogo na vūpasammati. Kesavo rājānaṃ āha ‘‘mahārāja, kiṃ mayhaṃ maraṇaṃ icchatha, udāhu arogabhāva’’nti? ‘‘Arogabhāvaṃ, bhante’’ti. ‘‘Tena hi maṃ himavantaṃ pesethā’’ti. ‘‘Sādhu, bhante’’ti rājā nāradaṃ nāma amaccaṃ pakkāsāpetvā ‘‘nārada, amhākaṃ bhadantaṃ gahetvā vanacarakehi saddhiṃ himavantaṃ yāhī’’ti pesesi. Nārado taṃ tattha netvā paccāgamāsi. Kesavassapi kappe diṭṭhamatteyeva cetasikarogo vūpasanto, ukkaṇṭhā paṭippassambhi. Athassa kappo aloṇakena adhūpanena udakamattasittapaṇṇena saddhiṃ sāmākanīvārayāguṃ adāsi, tassa taṅkhaṇaññeva lohitapakkhandikā paṭippassambhi.

Puna rājā nāradaṃ pesesi ‘‘gaccha kesavassa tāpasassa pavattiṃ jānāhī’’ti. So gantvā taṃ arogaṃ disvā ‘‘bhante, bārāṇasirājā pañca vejjakulāni gahetvā paṭijagganto tumhe aroge kātuṃ nāsakkhi, kathaṃ te kappo paṭijaggī’’ti vatvā paṭhamaṃ gāthamāha –

177.

‘‘Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame’’ti.

Tattha manussindanti manussānaṃ indaṃ bārāṇasirājānaṃ. Kathaṃ nu bhagavā kesīti kena nu kho upāyena ayaṃ amhākaṃ bhagavā kesavatāpaso kappassa assame ramatīti.

Evaṃ aññehi saddhiṃ sallapanto viya kesavassa abhiratikāraṇaṃ pucchi. Taṃ sutvā kesavo dutiyaṃ gāthamāha –

178.

‘‘Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti ma’’nti.

Tattha vakkhāti rukkhā. Pāḷiyaṃ pana ‘‘rukkhā’’tveva likhitaṃ. Subhāsitānīti kappena kathitāni subhāsitāni maṃ ramayantīti attho.

Evañca pana vatvā ‘‘evaṃ maṃ abhiramāpento kappo aloṇakaṃ adhūpanaṃ udakasittapaṇṇamissaṃ sāmākanīvārayāguṃ pāyesi, tāya me sarīre byādhi vūpasamito, arogo jātomhī’’ti āha. Taṃ sutvā nārado tatiyaṃ gāthamāha –

179.

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti ta’’nti.

Tattha bhuñjeti bhuñjasi, ayameva vā pāṭho. Chādayantīti chādayati pīṇeti toseti. Gāthābandhasukhatthaṃ pana anunāsiko kato. Idaṃ vuttaṃ hoti – yo tvaṃ suciṃ maṃsūpasecanaṃ rājakule rājārahaṃ sālibhattaṃ bhuñjasi, taṃ kathamidaṃ sāmākanīvāraṃ aloṇaṃ pīṇeti toseti, kathaṃ te etaṃ ruccatīti.

Taṃ sutvā kesavo catutthaṃ gāthamāha –

180.

‘‘Sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasā’’ti.

Tattha yadi vāsādunti yadi vā asāduṃ. Vissatthoti nirāsaṅko vissāsapatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ bhuñjeyya, tattha evaṃ bhuttaṃ yaṃkiñci bhojanaṃ sādumeva. Kasmā? Yasmā vissāsaparamā rasā, vissāso paramo uttamo etesanti vissāsaparamā rasā. Vissāsasadiso hi añño raso nāma natthi. Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ na agghatīti.

Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā ‘‘kesavo idaṃ nāma kathesī’’ti ācikkhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando ahosi, nārado sāriputto, kesavo bakabrahmā, kappo pana ahameva ahosi’’nti.

Kesavajātakavaṇṇanā chaṭṭhā.

 


  Home Oben Index Next