Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

5. Cūḷakuṇālavaggo

[347] 7. Ayakūṭajātakavaṇṇanā

Sabbāyasanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthu mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto uggahitasabbasippo pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tadā manussā devamaṅgalikā hutvā bahū ajeḷakādayo māretvā devatānaṃ balikammaṃ karonti. Bodhisatto ‘‘pāṇo na hantabbo’’ti bheriṃ carāpesi. Yakkhā balikammaṃ alabhamānā bodhisattassa kujjhitvā himavante yakkhasamāgamaṃ gantvā bodhisattassa māraṇatthāya ekaṃ kakkhaḷaṃ yakkhaṃ pesesuṃ. So kaṇṇikamattaṃ mahantaṃ ādittaṃ ayakūṭaṃ gahetvā ‘‘iminā naṃ paharitvā māressāmī’’ti āgantvā majjhimayāmasamanantare bodhisattassa sayanamatthake aṭṭhāsi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā indavajiraṃ ādāya gantvā yakkhassa upari aṭṭhāsi. Bodhisatto yakkhaṃ disvā ‘‘kiṃ nu kho esa maṃ rakkhamāno ṭhito, udāhu māretukāmo’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

181.

‘‘Sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha yo tiṭṭhasi antalikkhe;

Rakkhāya me tvaṃ vihito nusajja, udāhu me cetayase vadhāyā’’ti.

Tattha vihito nusajjāti vihito nu asi ajja.

Bodhisatto pana yakkhameva passati, na sakkaṃ. Yakkho sakkassa bhayena bodhisattaṃ paharituṃ na sakkoti. So bodhisattassa kathaṃ sutvā ‘‘mahārāja, nāhaṃ tava rakkhaṇatthāya ṭhito, iminā pana jalitena ayakūṭena paharitvā taṃ māressāmīti āgatomhi, sakkassa bhayena taṃ paharituṃ na sakkomī’’ti etamatthaṃ dīpento dutiyaṃ gāthamāha –

182.

‘‘Dūto ahaṃ rājidha rakkhasānaṃ, vadhāya tuyhaṃ pahitohamasmi;

Indo ca taṃ rakkhati devarājā, tenuttamaṅgaṃ na te phālayāmī’’ti.

Taṃ sutvā bodhisatto itarā dve gāthā abhāsi –

183.

‘‘Sace ca maṃ rakkhati devarājā, devānamindo maghavā sujampati;

Kāmaṃ pisācā vinadantu sabbe, na santase rakkhasiyā pajāya.

184.

‘‘Kāmaṃ kandantu kumbhaṇḍā, sabbe paṃsupisācakā;

Nālaṃ pisācā yuddhāya, mahatī sā vibhiṃsikā’’ti.

Tattha rakkhasiyā pajāyāti rakkhasisaṅkhātāya pajāya, rakkhasasattānanti attho. Kumbhaṇḍāti kumbhamattarahassaṅgā mahodarā yakkhā. Paṃsupisācakāti saṅkāraṭṭhāne pisācā. Nālanti pisācā nāma mayā saddhiṃ yuddhāya na samatthā. Mahatī sā vibhiṃsikāti yaṃ panete yakkhā sannipatitvā vibhiṃsikaṃ dassenti, sā mahatī vibhiṃsikā bhayakāraṇadassanamattameva mayhaṃ, na panāhaṃ bhāyāmīti attho.

Sakko yakkhaṃ palāpetvā mahāsattaṃ ovaditvā ‘‘mā bhāyi, mahārāja, ito paṭṭhāya tava rakkhā mamāyattā’’ti vatvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sakko anuruddho ahosi, bārāṇasirājā ahameva ahosi’’nti.

Ayakūṭajātakavaṇṇanā sattamā.

 


  Home Oben Index Next