Khuddakanikāye

Jātaka-aṭṭhakathā

Tahoma

3. Udapānavaggo

[279] 9. Satapattajātakavaṇṇanā

Yathā māṇavako pantheti idaṃ satthā jetavane viharanto paṇḍukalohitake ārabbha kathesi. Chabbaggiyānañhi dve janā mettiyabhūmajakā rājagahaṃ upanissāya vihariṃsu, dve assajipunabbasukā kīṭāgiriṃ upanissāya vihariṃsu, paṇḍukalohitakā ime pana dve sāvatthiṃ upanissāya jetavane vihariṃsu. Te dhammena nīhaṭaṃ adhikaraṇaṃ ukkoṭenti. Yepi tesaṃ sandiṭṭhasambhattā honti, tesaṃ upatthambhā hutvā ‘‘na, āvuso, tumhe etehi jātiyā vā gottena vā sīlena vā nihīnatarā. Sace tumhe attano gāhaṃ vissajjetha, suṭṭhutaraṃ vo ete adhibhavissantī’’tiādīni vatvā gāhaṃ vissajjetuṃ na denti. Tena bhaṇḍanāni ceva kalahaviggahavivādā ca pavattanti. Bhikkhū etamatthaṃ bhagavato ārocesuṃ. Atha bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhū sannipātāpetvā paṇḍukalohitake pakkosāpetvā ‘‘saccaṃ kira tumhe, bhikkhave, attanāpi adhikaraṇaṃ ukkoṭetha, aññesampi gāhaṃ vissajjetuṃ na dethā’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘evaṃ sante, bhikkhave, tumhākaṃ kiriyā satapattamāṇavassa kiriyā viya hotī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsigāmake ekasmiṃ kule nibbattitvā vayappatto kasivaṇijjādīhi jīvikaṃ akappetvā pañcasatamatte core gahetvā tesaṃ jeṭṭhako hutvā panthadūhanasandhicchedādīni karonto jīvikaṃ kappesi. Tadā bārāṇasiyaṃ eko kuṭumbiko ekassa jānapadassa kahāpaṇasahassaṃ datvā puna aggahetvāva kālamakāsi. Athassa bhariyā aparabhāge gilānā maraṇamañce nipannā puttaṃ āmantetvā ‘‘tāta, pitā te ekassa sahassaṃ datvā anāharāpetvāva mato, sace ahampi marissāmi, na so tuyhaṃ dassati, gaccha naṃ mayi jīvantiyā āharāpetvā gaṇhā’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tattha gantvā kahāpaṇe labhi. Athassa mātā kālakiriyaṃ katvā puttasinehena tassa āgamanamagge opapātikasiṅgālī hutvā nibbati.

Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso tasmiṃ magge aṭṭhāsi. Atha sā siṅgālī putte aṭavīmukhaṃ sampatte ‘‘tāta, mā aṭaviṃ abhiruhi, corā ettha ṭhitā, te taṃ māretvā kahāpaṇe gaṇhissantī’’ti punappunaṃ maggaṃ occhindamānā nivāreti. So taṃ kāraṇaṃ ajānanto ‘‘ayaṃ kāḷakaṇṇī siṅgālī mayhaṃ maggaṃ occhindatī’’ti leḍḍudaṇḍaṃ gahetvā mātaraṃ palāpetvā aṭaviṃ paṭipajji. Atheko satapattasakuṇo ‘‘imassa purisassa hatthe kahāpaṇasahassaṃ atthi, imaṃ māretvā taṃ kahāpaṇaṃ gaṇhathā’’ti viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṃ ajānanto ‘‘ayaṃ maṅgalasakuṇo, idāni me sotthi bhavissatī’’ti cintetvā ‘‘vassa, sāmi, vassa, sāmī’’ti vatvā añjaliṃ paggaṇhi.

Bodhisatto sabbarutaññū tesaṃ dvinnaṃ kiriyaṃ disvā cintesi – imāya siṅgāliyā etassa mātarā bhavitabbaṃ, tena sā ‘‘imaṃ māretvā kahāpaṇe gaṇhantī’’ti bhayena vāreti. Iminā pana satapattena paccāmittena bhavitabbaṃ, tena so ‘‘imaṃ māretvā kahāpaṇe gaṇhathā’’ti amhākaṃ ārocesi. Ayaṃ pana etamatthaṃ ajānanto atthakāmaṃ mātaraṃ tajjetvā palāpesi, anatthakāmassa satapattassa ‘‘atthakāmo me’’ti saññāya añjaliṃ paggaṇhāti, aho vatāyaṃ bāloti. Bodhisattānañhi evaṃ mahāpurisānampi sataṃ parasantakaggahaṇaṃ visamapaṭisandhiggahaṇavasena hoti, ‘‘nakkhattadosenā’’tipi vadanti.

Māṇavo āgantvā corānaṃ sīmantaraṃ pāpuṇi. Bodhisatto taṃ gāhāpetvā ‘‘kattha vāsikosī’’ti pucchi. ‘‘Bārāṇasivāsikomhī’’ti. ‘‘Kahaṃ agamāsī’’ti? ‘‘Ekasmiṃ gāmake sahassaṃ laddhabbaṃ atthi, tattha agamāsi’’nti. ‘‘Laddhaṃ pana te’’ti? ‘‘Āma, laddha’’nti. ‘‘Kena tvaṃ pesitosī’’ti? ‘‘Sāmi, pitā me mato, mātāpi me gilānā, sā ‘mayi matāya esa na labhissatī’ti maññamānā maṃ pesesī’’ti. ‘‘Idāni tava mātu pavattiṃ jānāsī’’ti? ‘‘Na jānāmi, sāmī’’ti. ‘‘Mātā te tayi nikkhante kālaṃ katvā puttasinehena siṅgālī hutvā tava maraṇabhayabhītā maggaṃ te occhinditvā taṃ vāresi, taṃ tvaṃ tajjetvā palāpesi, satapattasakuṇo pana te paccāmitto. So ‘imaṃ māretvā kahāpaṇe gaṇhathā’ti amhākaṃ ācikkhi, tvaṃ attano bālatāya atthakāmaṃ mātaraṃ ‘anatthakāmā me’ti maññasi, anatthakāmaṃ satapattaṃ ‘atthakāmo me’ti. Tassa tumhākaṃ kataguṇo nāma natthi, mātā pana te mahāguṇā, kahāpaṇe gahetvā gacchā’’ti vissajjesi.

Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

85.

‘‘Yathā māṇavako panthe, siṅgāliṃ vanagocariṃ;

Atthakāmaṃ pavedentiṃ, anatthakāmāti maññati;

Anatthakāmaṃ satapattaṃ, atthakāmoti maññati.

86.

‘‘Evameva idhekacco, puggalo hoti tādiso;

Hitehi vacanaṃ vutto, paṭiggaṇhāti vāmato.

87.

‘‘Ye ca kho naṃ pasaṃsanti, bhayā ukkaṃsayanti vā;

Tañhi so maññate mittaṃ, satapattaṃva māṇavo’’ti.

Tattha hitehīti hitaṃ vuḍḍhiṃ icchamānehi. Vacanaṃ vuttoti hitasukhāvahaṃ ovādānusāsanaṃ vutto. Paṭiggaṇhāti vāmatoti ovādaṃ agaṇhanto ‘‘ayaṃ me na atthāvaho hoti, anatthāvaho me aya’’nti gaṇhanto vāmato paṭiggaṇhāti nāma.

Ye ca kho nanti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitapuggalaṃ ‘‘adhikaraṇaṃ gahetvā ṭhitehi nāma tumhādisehi bhavitabba’’nti vaṇṇenti. Bhayā ukkaṃsayanti vāti imassa gāhassa vissaṭṭhapaccayā tumhākaṃ idañcidañca bhayaṃ uppajjissati, mā vissajjayittha, na ete bāhusaccakulaparivārādīhi tumhe sampāpuṇantīti evaṃ vissajjanapaccayā bhayaṃ dassetvā ukkhipanti. Tañhi so maññate mittanti ye evarūpā honti, tesu yaṃkiñci so ekacco bālapuggalo attano bālatāya mittaṃ maññati, ‘‘ayaṃ me atthakāmo mitto’’ti maññati. Satapattaṃva māṇavoti yathā anatthakāmaññeva satapattaṃ so māṇavo attano bālatāya ‘‘atthakāmo me’’ti maññati, paṇḍito pana evarūpaṃ ‘‘anuppiyabhāṇī mitto’’ti agahetvā dūratova naṃ vivajjeti. Tena vuttaṃ –

‘‘Aññadatthuharo mitto, yo ca mitto vacīparo;

Anuppiyañca yo āha, apāyesu ca yo sakhā.

‘‘Ete amitte cattāro, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā’’ti. (dī. ni. 3.259);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā corajeṭṭhako ahameva ahosi’’nti.

Satapattajātakavaṇṇanā navamā.

 


  Home Oben Index Next