[280] 10. Puṭadūsakajātakavaṇṇanā
Addhā hi nūna migarājāti idaṃ satthā jetavane viharanto ekaṃ puṭadūsakaṃ ārabbha kathesi. Sāvatthiyaṃ kireko amacco buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā uyyāne nisīdāpetvā dānaṃ dadamāno ‘‘antarābhatte uyyāne caritukāmā carantū’’ti āha. Bhikkhū uyyānacārikaṃ cariṃsu. Tasmiṃ khaṇe uyyānapālo pattasampannaṃ rukkhaṃ abhiruhitvā mahantamahantāni paṇṇāni gahetvā ‘‘ayaṃ pupphānaṃ bhavissati, ayaṃ phalāna’’nti puṭe katvā rukkhamūle pāteti. Tassa putto dārako pātitapātitaṃ puṭaṃ viddhaṃseti. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva, pubbepesa puṭadūsakoyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ ekasmiṃ brāhmaṇakule nibbattitvā vayappatto agāraṃ ajjhāvasamāno ekadivasaṃ kenacideva karaṇīyena uyyānaṃ agamāsi. Tattha bahū vānarā vasanti. Uyyānapālo imināva niyāmena pattapuṭe pāteti, jeṭṭhavānaro pātitapātite viddhaṃseti. Bodhisatto taṃ āmantetvā ‘‘uyyānapālena pātitapātitaṃ puṭaṃ viddhaṃsetvā manāpataraṃ kātukāmo maññe’’ti vatvā paṭhamaṃ gāthamāha –
88.
‘‘Addhā hi nūna migarājā, puṭakammassa kovido;
Tathā hi puṭaṃ dūseti, aññaṃ nūna karissatī’’ti.
Tattha migarājāti makkaṭaṃ vaṇṇento vadati. Puṭakammassāti mālāpuṭakaraṇassa. Kovidoti cheko. Ayaṃ panettha saṅkhepattho – ayaṃ migarājā ekaṃsena puṭakammassa kovido maññe, tathā hi pātitapātitaṃ puṭaṃ dūseti, aññaṃ nūna tato manāpataraṃ karissatīti.
Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –
89.
‘‘Na me mātā vā pitā vā, puṭakammassa kovido;
Kataṃ kataṃ kho dūsema, evaṃ dhammamidaṃ kula’’nti.
Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –
90.
‘‘Yesaṃ vo ediso dhammo, adhammo pana kīdiso;
Mā vo dhammaṃ adhammaṃ vā, addasāma kudācana’’nti.
Evaṃ vatvā ca pana vānaragaṇaṃ garahitvā pakkāmi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā vānaro puṭadūsakadārako ahosi, paṇḍitapuriso pana ahameva ahosi’’nti.
Puṭadūsakajātakavaṇṇanā dasamā.
Udapānavaggo tatiyo.
Tassuddānaṃ –
Udapānavaraṃ vanabyaggha kapi, sikhinī ca balāka ruciravaro;
Sujanādhipa romaka dūsa puna, satapattavaro puṭakamma dasāti.