(Dutiyo bhāgo)
[224] 4. Kumbhilajātakavaṇṇanā
Yassete caturo dhammāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi.
147.
‘‘Yassete caturo dhammā, vānarinda yathā tava;
Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattati.
148.
‘‘Yassa cete na vijjanti, guṇā paramabhaddakā;
Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so nātivattatī’’ti.
Tattha guṇā paramabhaddakāti yassa ete paramabhaddakā cattāro rāsaṭṭhena piṇḍaṭṭhena guṇā na vijjanti, so paccāmittaṃ atikkamituṃ na sakkotīti. Sesamettha sabbaṃ heṭṭhā kumbhilajātake vuttanayameva saddhiṃ samodhānenāti.
Kumbhilajātakavaṇṇanā catutthā.