(Dutiyo bhāgo)
[225] 5. Khantivaṇṇajātakavaṇṇanā
Atthi me puriso, devāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Tassa kireko bahūpakāro amacco antepure padussi. Rājā ‘‘upakārako me’’ti ñatvāpi adhivāsetvā satthu ārocesi. Satthā ‘‘porāṇakarājānopi, mahārāja, evaṃ adhivāsesuṃyevā’’ti vatvā tena yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko amacco tassa antepure padussi, amaccassāpi sevako tassa gehe padussi. So tassa aparādhaṃ adhivāsetuṃ asakkonto taṃ ādāya rañño santikaṃ gantvā ‘‘deva, eko me upaṭṭhāko sabbakiccakārako, so mayhaṃ gehe padussi, tassa kiṃ kātuṃ vaṭṭatī’’ti pucchanto paṭhamaṃ gāthamāha –
149.
‘‘Atthi me puriso deva, sabbakiccesu byāvaṭo;
Tassa cekoparādhatthi, tattha tvaṃ kinti maññasī’’ti.
Tattha tassa cekoparādhatthīti tassa ca purisassa eko aparādho atthi. Tattha tvaṃ kinti maññasīti tattha tassa purisassa aparādhe tvaṃ ‘‘kiṃ kātabba’’nti maññasi, yathā te cittaṃ uppajjati, tadanurūpamassa daṇḍaṃ paṇehīti dīpeti.
Taṃ sutvā rājā dutiyaṃ gāthamāha –
150.
‘‘Amhākampatthi puriso, ediso idha vijjati;
Dullabho aṅgasampanno, khantirasmāka ruccatī’’ti.
Tassattho – amhākampi rājūnaṃ sataṃ ediso bahūpakāro agāre dussanakapuriso atthi, so ca kho idha vijjati, idānipi idheva saṃvijjati, mayaṃ rājānopi samānā tassa bahūpakārataṃ sandhāya adhivāsema, tuyhaṃ pana araññopi sato adhivāsanabhāro jāto. Aṅgasampanno hi sabbehi guṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena kāraṇena asmākaṃ evarūpesu ṭhānesu adhivāsanakhantiyeva ruccatīti.
Amacco attānaṃ sandhāya rañño vuttabhāvaṃ ñatvā tato paṭṭhāya antepure padussituṃ na visahi, sopissa sevako rañño ārocitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ na visahi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ahameva bārāṇasirājā ahosi’’nti. Sopi amacco rañño satthu kathitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ nāsakkhīti.
Khantivaṇṇajātakavaṇṇanā pañcamā.