Khuddakanikāye

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

2. Dukanipāto

6. Nataṃdaḷhavaggo

[204] 4. Vīrakajātakavaṇṇanā

Api vīraka passesīti idaṃ satthā jetavane viharanto sugatālayaṃ ārabbha kathesi. Devadattassa parisaṃ gahetvā āgatesu hi theresu satthā ‘‘sāriputta, devadatto tumhe disvā kiṃ akāsī’’ti pucchitvā ‘‘sugatālayaṃ, bhante, dassesī’’ti vutte ‘‘na kho, sāriputta, idāneva devadatto mama anukiriyaṃ karonto vināsaṃ patto, pubbepi vināsaṃ pāpuṇī’’ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese udakakākayoniyaṃ nibbattitvā ekaṃ saraṃ upanissāya vasi, ‘‘vīrako’’tissa nāmaṃ ahosi. Tadā kāsiraṭṭhe dubbhikkhaṃ ahosi, manussā kākabhattaṃ vā dātuṃ yakkhanāgabalikammaṃ vā kātuṃ nāsakkhiṃsu. Chātakaraṭṭhato kākā yebhuyyena araññaṃ pavisiṃsu. Tattheko bārāṇasivāsī saviṭṭhako nāma kāko kākiṃ ādāya vīrakassa vasanaṭṭhānaṃ gantvā taṃ saraṃ nissāya ekamante vāsaṃ kappesi. So ekadivasaṃ tasmiṃ sare gocaraṃ gaṇhanto vīrakaṃ saraṃ otaritvā macche khāditvā paccuttaritvā sarīraṃ sukkhāpentaṃ disvā ‘‘imaṃ udakakākaṃ nissāya sakkā bahū macche laddhuṃ, imaṃ upaṭṭhahissāmī’’ti taṃ upasaṅkamitvā ‘‘kiṃ, sammā’’ti vutte ‘‘icchāmi taṃ sāmi upaṭṭhahitu’’nti vatvā ‘‘sādhū’’ti tena sampaṭicchito tato paṭṭhāya upaṭṭhāsi. Vīrakopi tato paṭṭhāya attano yāpanamattaṃ khāditvā macche uddharitvā saviṭṭhakassa deti. Sopi attano yāpanamattaṃ khāditvā sesaṃ kākiyā deti.

Tassa aparabhāge māno uppajji – ‘‘ayampi udakakāko kāḷako, ahampi kāḷako, akkhituṇḍapādehipi etassa ca mayhañca nānākaraṇaṃ natthi, ito paṭṭhāya iminā gahitamacchehi mayhaṃ kammaṃ natthi, ahameva gaṇhissāmī’’ti. So vīrakaṃ upasaṅkamitvā ‘‘samma, ito paṭṭhāya ahameva saraṃ otaritvā macche gaṇhissāmī’’ti vatvā ‘‘na tvaṃ, samma, udakaṃ otaritvā macche gaṇhanakakule nibbatto, mā nassī’’ti tena vāriyamānopi vacanaṃ anādiyitvā saraṃ oruyha udakaṃ pavisitvā ummujjamāno sevālaṃ chinditvā nikkhamituṃ nāsakkhi, sevālantare laggi, aggatuṇḍameva paññāyi. So nirassāso antoudakeyeva jīvitakkhayaṃ pāpuṇi. Athassa bhariyā āgamanaṃ apassamānā taṃ pavattiṃ jānanatthaṃ vīrakassa santikaṃ gantvā ‘‘sāmi, saviṭṭhako na paññāyati, kahaṃ nu kho so’’ti pucchamānā paṭhamaṃ gāthamāha –

107.

‘‘Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhaka’’nti.

Tattha api, vīraka, passesīti, sāmi vīraka, api passasi. Mañjubhāṇakanti mañjubhāṇinaṃ. Sā hi rāgavasena ‘‘madhurassaro me patī’’ti maññati, tasmā evamāha. Mayūragīvasaṅkāsanti moragīvasamānavaṇṇaṃ.

Taṃ sutvā vīrako ‘‘āma, jānāmi te sāmikassa gataṭṭhāna’’nti vatvā dutiyaṃ gāthamāha –

108.

‘‘Udakathalacarassa pakkhino, niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako, sevāle paliguṇṭhito mato’’ti.

Tattha udakathalacarassāti udake ca thale ca carituṃ samatthassa. Pakkhinoti attānaṃ sandhāya vadati. Tassānukaranti tassa anukaronto. Sevāle paliguṇṭhito matoti udakaṃ pavisitvā sevālaṃ chinditvā nikkhamituṃ asakkonto sevālapariyonaddho antoudakeyeva mato, passa, etassa tuṇḍaṃ dissatīti. Taṃ sutvā kākī paridevitvā bārāṇasimeva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā saviṭṭhako devadatto ahosi, vīrako pana ahameva ahosi’’nti.

Vīrakajātakavaṇṇanā catutthā.

 


  Home Oben Index Next