Khuddakanikāye

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

2. Dukanipāto

6. Nataṃdaḷhavaggo

[205] 5. Gaṅgeyyajātakavaṇṇanā

Sobhati maccho gaṅgeyyoti idaṃ satthā jetavane viharanto dve daharabhikkhū ārabbha kathesi. Te kira sāvatthivāsino kulaputtā sāsane pabbajitvā asubhabhāvanaṃ anunuyuñjitvā rūpapasaṃsakā hutvā rūpaṃ upalāḷentā vicariṃsu. Te ekadivasaṃ ‘‘tvaṃ na sobhasi, ahaṃ sobhāmī’’ti rūpaṃ nissāya uppannavivādā avidūre nisinnaṃ ekaṃ mahallakattheraṃ disvā ‘‘eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatī’’ti taṃ upasaṅkamitvā ‘‘bhante, ko amhesu sobhano’’ti pucchiṃsu. So ‘‘āvuso, tumhehi ahameva sobhanataro’’ti āha. Daharā ‘‘ayaṃ mahallako amhehi pucchitaṃ akathetvā apucchitaṃ kathetī’’ti taṃ paribhāsitvā pakkamiṃsu. Sā tesaṃ kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko mahallako thero kira te rūpanissitake dahare lajjāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, ime dve daharā idāneva rūpapasaṃsakā, pubbepete rūpameva upalāḷentā vicariṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gaṅgātīre rukkhadevatā ahosi. Tadā gaṅgāyamunānaṃ samāgamaṭṭhāne gaṅgeyyo ca yāmuneyyo ca dve macchā ‘‘ahaṃ sobhāmi, tvaṃ na sobhasī’’ti rūpaṃ nissāya vivadamānā avidūre gaṅgātīre kacchapaṃ nipannaṃ disvā ‘‘eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatī’’ti taṃ upasaṅkamitvā ‘‘kiṃ nu kho, samma kacchapa, gaṅgeyyo sobhati, udāhu yāmuneyyo’’ti pucchiṃsu. Kacchapo ‘‘gaṅgeyyopi sobhati, yāmuneyyopi sobhati, tumhehi pana dvīhi ahameva atirekataraṃ sobhāmī’’ti imamatthaṃ pakāsento paṭhamaṃ gāthamāha –

109.

‘‘Sobhati maccho gaṅgeyyo, atho sobhati yāmuno;

Catuppadoyaṃ puriso, nigrodhaparimaṇḍalo;

Īsakāyatagīvo ca, sabbeva atirocatī’’ti.

Tattha catuppadoyanti catuppado ayaṃ. Purisoti attānaṃ sandhāya vadati. Nigrodhaparimaṇḍaloti sujāto nigrodho viya parimaṇḍalo. Īsakāyatagīvoti rathīsā viya āyatagīvo. Sabbeva atirocatīti evaṃ saṇṭhānasampanno kacchapo sabbeva atirocati, ahameva sabbe tumhe atikkamitvā sobhāmīti vadati.

Macchā tassa kathaṃ hutvā ‘‘ambho! Pāpakacchapa amhehi pucchitaṃ akathetvā aññameva kathesī’’ti vatvā dutiyaṃ gāthamāha –

110.

‘‘Yaṃ pucchito na taṃ akkhāsi, aññaṃ akkhāsi pucchito;

Atthappasaṃsako poso, nāyaṃ asmāka ruccatī’’ti.

Tattha attappasaṃsakoti attānaṃ pasaṃsanasīlo attukkaṃsako poso. Nāyaṃ asmāka ruccatīti ayaṃ pāpakacchapo amhākaṃ na ruccati na khamatīti kacchapassa upari udakaṃ khipitvā sakaṭṭhānameva gamiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dve macchā dve daharabhikkhū ahesuṃ, kacchapo mahallako, imassa kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā pana ahameva ahosi’’nti.

Gaṅgeyyajātakavaṇṇanā pañcamā.

 


  Home Oben Index Next