[134] 4. Jhānasodhanajātakavaṇṇanā
Ye saññinoti idaṃ satthā jetavane viharanto saṅkassanagaradvāre attanā saṃkhittena pucchitapañhassa dhammasenāpatino vitthārabyākaraṇaṃ ārabbha kathesi. Tatridaṃ atītavatthu – atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito ‘‘nevasaññīnāsaññī’’ti āha…pe… tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā imaṃ gāthamāha –
134.
‘‘Ye saññino tepi duggatā, yepi asaññino tepi duggatā;
Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇa’’nti.
Tattha ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino avasese sacittakasatte dasseti. Tepi duggatāti tassā samāpattiyā alābhato tepi duggatā nāma. Yepi asaññinoti asaññabhave nibbatte acittakasatte dasseti. Tepi duggatāti tepi imissāyeva samāpattiyā alābhato duggatāyeva nāma. Etaṃ ubhayaṃ vivajjayāti etaṃ ubhayampi saññibhavañca asaññibhavañca vivajjaya pajahāti antevāsikaṃ ovadati. Taṃ samāpattisukhaṃ anaṅgaṇanti taṃ nevasaññānāsaññāyatanasamāpattilābhino santaṭṭhena ‘‘sukha’’nti saṅkhaṃ gataṃ jhānasukhaṃ anaṅgaṇaṃ niddosaṃ balavacittekaggatāsabhāvenapi taṃ anaṅgaṇaṃ nāma jātaṃ.
Evaṃ bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ kathetvā brahmalokameva agamāsi. Tadā sesatāpasā jeṭṭhantevāsikassa saddahiṃsu.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jeṭṭhantevāsiko sāriputto, mahābrahmā pana ahameva ahosi’’nti.
Jhānasodhanajātakavaṇṇanā catutthā.