[135] 5. Candābhajātakavaṇṇanā
Candābhanti idaṃ satthā jetavane viharanto saṅkassanagaradvāre therasseva pañhabyākaraṇaṃ ārabbha kathesi. Atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito ‘‘candābhaṃ sūriyābha’’nti vatvā ābhassare nibbatto. Tāpasā jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhito imaṃ gāthamāha –
135.
‘‘Candābhaṃ sūriyābhañca, yodha paññāya gādhati;
Avitakkena jhānena, hoti ābhassarūpago’’ti.
Tattha candābhanti odātakasiṇaṃ dasseti. Sūriyābhanti pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ paññāya gādhati, ārammaṇaṃ katvā anupavisati, tattheva patiṭṭhahati. Atha vā candābhaṃ sūriyābhañca, yodha paññāya gādhatīti yattakaṃ ṭhānaṃ candābhā ca sūriyābhā ca patthaṭā, tatthake ṭhāne paṭibhāgakasiṇaṃ vaḍḍhetvā taṃ ārammaṇaṃ katvā jhānaṃ nibbattento ubhayampetaṃ ābhaṃ paññāya gādhati nāma. Tasmā ayampettha atthoyeva. Avitakkena jhānena, hoti ābhassarūpagoti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokūpago hotīti.
Evaṃ bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ kathetvā brahmalokameva gato.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jeṭṭhantevāsiko sāriputto, mahābrahmā pana ahameva ahosi’’nti.
Candābhajātakavaṇṇanā pañcamā.