[547] 10. Vessantarajātakavaṇṇanā
Dasavarakathāvaṇṇanā
Phussatī varavaṇṇābheti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto pokkharavassaṃ ārabbha kathesi. Yadā hi satthā pavattitavaradhammacakko anukkamena rājagahaṃ gantvā tattha hemantaṃ vītināmetvā udāyittherena maggadesakena vīsatisahassakhīṇāsavaparivuto paṭhamagamanena kapilavatthuṃ agamāsi, tadā sakyarājāno ‘‘mayaṃ amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassārāmo ramaṇīyo’’ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ katvā gandhapupphādihatthā paccuggamanaṃ karontā sabbālaṅkārappaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca. Tesaṃ antarā sāmaṃ gandhapupphacuṇṇādīhi satthāraṃ pūjetvā bhagavantaṃ gahetvā nigrodhārāmameva agamiṃsu. Tattha bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Tadā hi sākiyā mānajātikā mānatthaddhā. Te ‘‘ayaṃ siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho bhāgineyyo putto nattā’’ti cintetvā daharadahare rājakumāre ca rājakumārikāyo ca āhaṃsu ‘‘tumhe bhagavantaṃ vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā’’ti.
Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā ‘‘na maṃ ñātayo vandanti, handa idāneva vandāpessāmī’’ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā suddhodano taṃ acchariyaṃ disvā āha ‘‘bhante, tumhākaṃ jātadivase kāḷadevalassa vandanatthaṃ upanītānaṃ vo pāde parivattitvā brāhmaṇassa matthake ṭhite disvā ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Punapi vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā’’ti. Raññā pana vandite avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.
Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattavarabuddhāsane nisīdi. Nisinne ca bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho uṭṭhahitvā pokkharavassaṃ vassi, tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati. Ye temetukāmā, te tementi. Atemetukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā ahesuṃ. ‘‘Aho acchariyaṃ aho abbhutaṃ aho buddhānaṃ mahānubhāvatā, yesaṃ ñātisamāgame evarūpaṃ pokkharavassaṃ vassī’’ti bhikkhū kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā ‘‘na, bhikkhave, idāneva, pubbepi mama ñātisamāgame mahāmegho pokkharavassaṃ vassiyevā’’ti vatvā tehi yācito atītaṃ āhari.
Atīte siviraṭṭhe jetuttaranagare sivimahārājā nāma rajjaṃ kārento sañjayaṃ nāma puttaṃ paṭilabhi. So tassa vayappattassa maddarājadhītaraṃ phussatiṃ nāma rājakaññaṃ ānetvā rajjaṃ niyyādetvā phussatiṃ aggamahesiṃ akāsi. Tassā ayaṃ pubbayogo – ito ekanavutikappe vipassī nāma satthā loke udapādi. Tasmiṃ bandhumatinagaraṃ nissāya kheme migadāye viharante eko rājā rañño bandhumassa anagghena candanasārena saddhiṃ satasahassagghanikaṃ suvaṇṇamālaṃ pesesi. Rañño pana dve dhītaro ahesuṃ. So taṃ paṇṇākāraṃ tāsaṃ dātukāmo hutvā candanasāraṃ jeṭṭhikāya adāsi, suvaṇṇamālaṃ kaniṭṭhāya adāsi. Tā ubhopi ‘‘na mayaṃ imaṃ attano sarīre piḷandhissāma, satthārameva pūjessāmā’’ti cintetvā rājānaṃ āhaṃsu ‘‘tāta, candanasārena ca suvaṇṇamālāya ca dasabalaṃ pūjessāmā’’ti. Taṃ sutvā rājā ‘‘sādhū’’ti sampaṭicchi. Jeṭṭhikā sukhumacandanacuṇṇaṃ kāretvā suvaṇṇasamuggaṃ pūretvā gaṇhāpesi. Kaniṭṭhabhaginī pana suvaṇṇamālaṃ uracchadamālaṃ kārāpetvā suvaṇṇasamuggena gaṇhāpesi. Tā ubhopi migadāyavihāraṃ gantvā jeṭṭhikā candanacuṇṇena dasabalassa suvaṇṇavaṇṇaṃ sarīraṃ pūjetvā sesacuṇṇāni gandhakuṭiyaṃ vikiritvā ‘‘bhante, anāgate tumhādisassa buddhassa mātā bhaveyya’’nti patthanaṃ akāsi. Kaniṭṭhabhaginīpi tathāgatassa suvaṇṇavaṇaṃ sarīraṃ suvaṇṇamālāya katena uracchadena pūjetvā ‘‘bhante, yāva arahattappatti, tāva idaṃ pasādhanaṃ mama sarīrā mā vigataṃ hotū’’ti patthanaṃ akāsi. Satthāpi tāsaṃ anumodanaṃ akāsi.
Tā ubhopi yāvatāyukaṃ ṭhatvā devaloke nibbattiṃsu. Tāsu jeṭṭhabhaginī devalokato manussalokaṃ, manussalokato devalokaṃ saṃsarantī ekanavutikappāvasāne amhākaṃ buddhuppādakāle buddhamātā mahāmāyādevī nāma ahosi. Kaniṭṭhabhaginīpi tatheva saṃsarantī kassapadasabalassa kāle kikissa rañño dhītā hutvā nibbatti. Sā cittakammakatāya viya uracchadamālāya alaṅkatena urena jātattā uracchadā nāma kumārikā hutvā soḷasavassikakāle satthu bhattānumodanaṃ sutvā sotāpattiphale patiṭṭhāya aparabhāge bhattānumodanaṃ suṇanteneva pitarā sotāpattiphalaṃ pattadivaseyeva arahattaṃ patvā pabbajitvā parinibbāyi. Kikirājāpi aññā satta dhītaro labhi. Tāsaṃ nāmāni –
‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhadāyikā;
Dhammā ceva sudhammā ca, saṅghadāsī ca sattamī’’ti.
Tā imasmiṃ buddhuppāde –
‘‘Khemā uppalavaṇṇā ca, paṭācārā ca gotamī;
Dhammadinnā mahāmāyā, visākhā cāpi sattamī’’ti.
Tāsu phussatī sudhammā nāma hutvā dānādīni puññāni katvā vipassisammāsambuddhassa katāya candanacuṇṇapūjāya phalena rattacandanarasaparipphositena viya sarīrena jātattā phussatī nāma kumārikā hutvā devesu ca manussesu ca saṃsarantī aparabhāge sakkassa devarañño aggamahesī hutvā nibbatti. Athassā yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu uppannesu sakko devarājā tassā parikkhīṇāyukataṃ ñatvā mahantena yasena taṃ ādāya nandanavanuyyānaṃ gantvā tattha taṃ alaṅkatasayanapiṭṭhe nisinnaṃ sayaṃ sayanapasse nisīditvā etadavoca ‘‘bhadde phussati, te dasa vare dammi, te gaṇhassū’’ti vadanto imasmiṃ gāthāsahassapaṭimaṇḍite mahāvessantarajātake paṭhamaṃ gāthamāha –
1655.
‘‘Phussatī varavaṇṇābhe, varassu dasadhā vare;
Pathabyā cārupubbaṅgi, yaṃ tuyhaṃ manaso piya’’nti.
Evamesā mahāvessantaradhammadesanā devaloke patiṭṭhāpitā nāma hoti.
Tattha phussatīti taṃ nāmenālapati. Varavaṇṇābheti varāya vaṇṇābhāya samannāgate. Dasadhāti dasavidhe. Pathabyāti pathaviyaṃ gahetabbe katvā varassu gaṇhassūti vadati. Cārupubbaṅgīti cārunā pubbaṅgena varalakkhaṇena samannāgate. Yaṃ tuyhaṃ manaso piyanti yaṃ yaṃ tava manasā piyaṃ, taṃ taṃ dasahi koṭṭhāsehi gaṇhāhīti vadati.
Sā attano cavanadhammataṃ ajānantī pamattā hutvā dutiyagāthamāha –
1656.
‘‘Devarāja namo tyatthu, kiṃ pāpaṃ pakataṃ mayā;
Rammā cāvesi maṃ ṭhānā, vātova dharaṇīruha’’nti.
Tattha namo tyatthūti namo te atthu. Kiṃ pāpanti kiṃ mayā tava santike pāpaṃ pakatanti pucchati. Dharaṇīruhanti rukkhaṃ.
Athassā pamattabhāvaṃ ñatvā sakko dve gāthā abhāsi –
1657.
‘‘Na ceva te kataṃ pāpaṃ, na ca me tvamasi appiyā;
Puññañca te parikkhīṇaṃ, yena tevaṃ vadāmahaṃ.
1658.
‘‘Santike maraṇaṃ tuyhaṃ, vinābhāvo bhavissati;
Paṭiggaṇhāhi me ete, vare dasa pavecchato’’ti.
Tattha yena tevanti yena te evaṃ vadāmi. Tuyhaṃ vinābhāvoti tava amhehi saddhiṃ viyogo bhavissati. Pavecchatoti dadamānassa.
Sā sakkassa vacanaṃ sutvā nicchayena attano maraṇaṃ ñatvā varaṃ gaṇhantī āha –
1659.
‘‘Varaṃ ce me ado sakka, sabbabhūtānamissara;
Sivirājassa bhaddante, tattha assaṃ nivesane.
1660.
‘‘Nīlanettā nīlabhamu, nīlakkhī ca yathā migī;
Phussatī nāma nāmena, tatthapassaṃ purindana.
1661.
‘‘Puttaṃ labhetha varadaṃ, yācayogaṃ amacchariṃ;
Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ.
1662.
‘‘Gabbhaṃ me dhārayantiyā, majjhimaṅgaṃ anunnataṃ;
Kucchi anunnato assa, cāpaṃva likhitaṃ samaṃ.
1663.
‘‘Thanā me nappapateyyuṃ, palitā na santu vāsava;
Kāye rajo na limpetha, vajjhañcāpi pamocaye.
1664.
‘‘Mayūrakoñcābhirude, nārivaragaṇāyute;
Khujjacelāpakākiṇṇe, sūtamāgadhavaṇṇite.
1665.
‘‘Citraggaḷerughusite, surāmaṃsapabodhane;
Sivirājassa bhaddante, tatthassaṃ mahesī piyā’’ti.
Tattha sivirājassāti sā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha aggamahesibhāvaṃ patthentī evamāha. Yathā migīti ekavassikā hi migapotikā nīlanettā hoti, tenevamāha. Tatthapassanti tatthapi imināva nāmena assaṃ. Labhethāti labheyyaṃ. Varadanti alaṅkatasīsaakkhiyugalahadayamaṃsarudhirasetacchattaputtadāresu yācitayācitassa varabhaṇḍassa dāyakaṃ. Kucchīti ‘‘majjhimaṅga’’nti vuttaṃ sarūpato dasseti. Likhitanti yathā chekena dhanukārena sammā likhitaṃ dhanu anunnatamajjhaṃ tulāvaṭṭaṃ samaṃ hoti, evarūpo me kucchi bhaveyya.
Nappapateyyunti patitvā lambā na bhaveyyuṃ. Palitā na santu vāsavāti vāsava devaseṭṭha, palitānipi me sirasmiṃ na santu mā paññāyiṃsu. ‘‘Palitāni siroruhā’’tipi pāṭho. Vajjhañcāpīti kibbisakārakaṃ rājāparādhikaṃ vajjhappattacoraṃ attano balena mocetuṃ samatthā bhaveyyaṃ. Iminā attano issariyabhāvaṃ dīpeti. Bhūtamāgadhavaṇṇiteti bhojanakālādīsu thutivasena kālaṃ ārocentehi sūtehi ceva māgadhakehi ca vaṇṇite. Citraggaḷerughusiteti pañcaṅgikatūriyasaddasadisaṃ manoramaṃ ravaṃ ravantehi sattaratanavicittehi dvārakavāṭehi ugghosite. Surāmaṃsapabodhaneti ‘‘pivatha, khādathā’’ti surāmaṃsehi pabodhiyamānajane evarūpe sivirājassa nivesane tassa aggamahesī bhaveyyanti ime dasa vare gaṇhi.
Tattha sivirājassa aggamahesibhāvo paṭhamo varo, nīlanettatā dutiyo, nīlabhamukatā tatiyo, phussatīti nāmaṃ catuttho, puttapaṭilābho pañcamo, anunnatakucchitā chaṭṭho, alambatthanatā sattamo, apalitabhāvo aṭṭhamo, sukhumacchavibhāvo navamo, vajjhappamocanasamatthatā dasamo varoti.
Sakko āha –
1666.
‘‘Ye te dasa varā dinnā, mayā sabbaṅgasobhane;
Sivirājassa vijite, sabbe te lacchasī vare’’ti.
Athassā sakko devarājā phussatiyā dasa vare adāsi, datvā ca pana ‘‘bhadde phussati, tava sabbe te samijjhantū’’ti vatvā anumodi. Tamatthaṃ pakāsento satthā āha –
1667.
‘‘Idaṃ vatvāna maghavā, devarājā sujampati;
Phussatiyā varaṃ datvā, anumodittha vāsavo’’ti.
Tattha anumoditthāti ‘‘sabbe te lacchasi vare’’ti evaṃ vare datvā pamuddito tuṭṭhamānaso ahosīti attho.
Dasavarakathā niṭṭhitā.
Himavantavaṇṇanā
Iti sā vare gahetvā tato cutā maddarañño aggamahesiyā kucchimhi nibbatti. Jāyamānā ca candanacuṇṇaparikiṇṇena viya sarīrena jātā. Tenassā nāmaggahaṇadivase ‘‘phussatī’’tveva nāmaṃ kariṃsu. Sā mahantena parivārena vaḍḍhitvā soḷasavassakāle uttamarūpadharā ahosi. Atha naṃ sivimahārājā puttassa sañjayakumārassa atthāya ānetvā tassa chattaṃ ussāpetvā soḷasannaṃ itthisahassānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne ṭhapesi. Tena vuttaṃ –
‘‘Tato cutā sā phussatī, chattiye upapajjatha;
Jetuttaramhi nagare, sañjayena samāgamī’’ti.
Sā sañjayassa piyā manāpā ahosi. Atha naṃ sakko āvajjamāno ‘‘mayā phussatiyā dinnavaresu nava varā samiddhā’’ti disvā ‘‘eko pana puttavaro na tāva samijjhati, tampissā samijjhāpessāmī’’ti cintesi. Tadā mahāsatto tāvatiṃsadevaloke vasati, āyu cassa parikkhīṇaṃ ahosi. Taṃ ñatvā sakko tassa santikaṃ gantvā ‘‘mārisa, tayā manussalokaṃ gantuṃ vaṭṭati, tattha sivirañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī’’ti vatvā tassa ceva aññesañca cavanadhammānaṃ saṭṭhisahassānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva gato. Mahāsattopi tato cavitvā tatthupapanno, sesadevaputtāpi saṭṭhisahassānaṃ amaccānaṃ gehesu nibbattiṃsu. Mahāsatte kucchigate phussatī dohaḷinī hutvā catūsu nagaradvāresu nagaramajjhe rājanivesanadvāre cāti chasu ṭhānesu cha dānasālāyo kārāpetvā devasikaṃ cha satasahassāni vissajjetvā mahādānaṃ dātukāmā ahosi.
Rājā tassā dohaḷaṃ sutvā nemittake brāhmaṇe pakkosāpetvā pucchi. Nemittakā – ‘‘mahārāja, deviyā kucchimhi dānābhirato satto uppanno, dānena tittiṃ na gamissatī’’ti vadiṃsu. Taṃ sutvā rājā tuṭṭhamānaso hutvā cha dānasālāyo kārāpetvā vuttappakāraṃ dānaṃ paṭṭhapesi. Bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya rañño āyassa pamāṇaṃ nāma nāhosi. Tassa puññānubhāvena sakalajambudīparājāno paṇṇākāraṃ pahiṇiṃsu. Devī mahantena parivārena gabbhaṃ dhārentī dasamāse paripuṇṇe nagaraṃ daṭṭhukāmā hutvā rañño ārocesi. Rājā nagaraṃ devanagaraṃ viya alaṅkārāpetvā deviṃ rathavaraṃ āropetvā nagaraṃ padakkhiṇaṃ kāresi. Tassā vessānaṃ vīthiyā vemajjhaṃ sampattakāle kammajavātā caliṃsu. Atha amaccā rañño ārocesuṃ. Taṃ sutvā vessavīthiyaṃyeva tassā sūtigharaṃ kārāpetvā vāsaṃ gaṇhāpesi. Sā tattha puttaṃ vijāyi. Tena vuttaṃ –
‘‘Dasa māse dhārayitvāna, karontī puraṃ padakkhiṇaṃ;
Vessānaṃ vīthiyā majjhe, janesi phussatī mama’’nti. (cariyā. 1.76);
Mahāsatto mātu kucchito nikkhantoyeva visado hutvā akkhīni ummīletvā nikkhami. Nikkhantoyeva ca mātu hatthaṃ pasāretvā ‘‘amma, dānaṃ dassāmi, atthi kiñci te dhana’’nti āha. Athassa mātā ‘‘tāta, yathāajjhāsayena dānaṃ dehī’’ti pasāritahatthe sahassatthavikaṃ ṭhapesi. Mahāsatto hi umaṅgajātake imasmiṃ jātake pacchimattabhāveti tīsu ṭhānesu jātamatteyeva mātarā saddhiṃ kathesi. Athassa nāmaggahaṇadivase vessavīthiyaṃ jātattā ‘‘vessantaro’’ti nāmaṃ kariṃsu.
Tena vuttaṃ –
‘‘Na mayhaṃ mattikaṃ nāmaṃ, napi pettikasambhavaṃ;
Jātomhi vessavīthiyaṃ, tasmā vessantaro ahu’’nti. (cariyā. 1.77);
Jātadivaseyeva panassa ekā ākāsacārinī kareṇukā abhimaṅgalasammataṃ sabbasetaṃ hatthipotakaṃ ānetvā maṅgalahatthiṭṭhāne ṭhapetvā pakkāmi. Tassa mahāsattaṃ paccayaṃ katvā uppannattā ‘‘paccayo’’tveva nāmaṃ kariṃsu. Taṃ divasameva amaccagehesu saṭṭhisahassakumārakā jāyiṃsu. Rājā mahāsattassa atidīghādidose vivajjetvā alambathaniyo madhurakhīrāyo catusaṭṭhi dhātiyo upaṭṭhāpesi. Tena saddhiṃ jātānañca saṭṭhidārakasahassānaṃ ekekā dhātiyo upaṭṭhāpesi. So saṭṭhisahassehi dārakehi saddhiṃ mahantena parivārena vaḍḍhati. Athassa rājā satasahassagghanakaṃ kumārapiḷandhanaṃ kārāpesi. So catuppañcavassikakāle taṃ omuñcitvā dhātīnaṃ datvā puna tāhi dīyamānampi na gaṇhi. Tā rañño ārocayiṃsu. Rājā taṃ sutvā ‘‘mama puttena dinnaṃ brahmadeyyameva hotū’’ti aparampi kāresi. Kumāro tampi adāsiyeva. Iti dārakakāleyeva dhātīnaṃ nava vāre piḷandhanaṃ adāsi.
Aṭṭhavassikakāle pana pāsādavaragato sirisayanapiṭṭhe nisinnova cintesi ‘‘ahaṃ bāhirakadānameva demi, taṃ maṃ na paritoseti, ajjhattikadānaṃ dātukāmomhi, sace maṃ koci sīsaṃ yāceyya, sīsaṃ chinditvā tassa dadeyyaṃ. Sacepi maṃ koci hadayaṃ yāceyya, uraṃ bhinditvā hadayaṃ nīharitvā dadeyyaṃ. Sace akkhīni yāceyya, akkhīni uppāṭetvā dadeyyaṃ. Sace sarīramaṃsaṃ yāceyya, sakalasarīrato maṃsaṃ chinditvā dadeyyaṃ. Sacepi maṃ koci rudhiraṃ yāceyya, rudhiraṃ gahetvā dadeyyaṃ. Atha vāpi koci ‘dāso me hohī’ti vadeyya, attānamassa sāvetvā dāsaṃ katvā dadeyya’’nti. Tassevaṃ sabhāvaṃ cintentassa catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī mattavaravāraṇo viya gajjamānā kampi. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā jetuttaranagarābhimukho aṭṭhāsi. Pathavisaddena devā gajjanto khaṇikavassaṃ vassi, akālavijjulatā nicchariṃsu, sāgaro saṅkhubhi. Sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi. Pathavitalato paṭṭhāya yāva brahmalokā ekakolāhalaṃ ahosi.
Vuttampi cetaṃ –
‘‘Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;
Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.
‘‘Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;
Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ.
‘‘Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;
Akampi tattha pathavī, sineruvanavaṭaṃsakā’’ti. (cariyā. 1.78-80);
Bodhisatto soḷasavassikakāleyeva sabbasippesu nipphattiṃ pāpuṇi. Athassa pitā rajjaṃ dātukāmo mātarā saddhiṃ mantetvā maddarājakulato mātuladhītaraṃ maddiṃ nāma rājakaññaṃ ānetvā soḷasannaṃ itthisahassānaṃ jeṭṭhikaṃ aggamahesiṃ katvā mahāsattaṃ rajje abhisiñci. Mahāsatto rajje patiṭṭhitakālato paṭṭhāya devasikaṃ cha satasahassāni vissajjento mahādānaṃ pavattesi. Aparabhāge maddidevī puttaṃ vijāyi. Taṃ kañcanajālena sampaṭicchiṃsu, tenassa ‘‘jālīkumāro’’tveva nāmaṃ kariṃsu. Tassa padasā gamanakāle dhītaraṃ vijāyi. Taṃ kaṇhājinena sampaṭicchiṃsu, tenassā ‘‘kaṇhājinā’’tveva nāmaṃ kariṃsu. Mahāsatto māsassa chakkhattuṃ alaṅkatahatthikkhandhavaragato cha dānasālāyo olokesi. Tadā kāliṅgaraṭṭhe dubbuṭṭhikā ahosi, sassāni na sampajjiṃsu, manussānaṃ mahantaṃ chātabhayaṃ pavatti. Manussā jīvituṃ asakkontācorakammaṃ karonti. Dubbhikkhapīḷitā jānapadā rājaṅgaṇe sannipatitvā rājānaṃ upakkosiṃsu. Taṃ sutvā raññā ‘‘kiṃ, tātā’’ti vutte tamatthaṃ ārocayiṃsu. Rājā ‘‘sādhu, tātā, devaṃ vassāpessāmī’’ti te uyyojetvā samādinnasīlo uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhi. So nāgare sannipātetvā ‘‘ahaṃ samādinnasīlo sattāhaṃ uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhiṃ, kiṃ nu kho kātabba’’nti pucchi. Sace, deva, devaṃ vassāpetuṃ na sakkosi, esa jetuttaranagare sañjayassa rañño putto vessantaro nāma dānābhirato. Tassaṃ kira sabbaseto maṅgalahatthī atthi, tassa gatagataṭṭhāne devo vassi. Brāhmaṇe pesetvā taṃ hatthiṃ yācāpetuṃ vaṭṭati, āṇāpethāti.
So ‘‘sādhū’’ti sampaṭicchitvā brāhmaṇe sannipātetvā tesu guṇavaṇṇasampanne aṭṭha jane vicinitvā tesaṃ paribbayaṃ datvā ‘‘gacchatha, tumhe vessantaraṃ hatthiṃ yācitvā ānethā’’ti pesesi. Brāhmaṇā anupubbena jetuttaranagaraṃ gantvā dānagge bhattaṃ paribhuñjitvā attano sarīraṃ rajoparikiṇṇaṃ paṃsumakkhitaṃ katvā puṇṇamadivase rājānaṃ hatthiṃ yācitukāmā hutvā rañño dānaggaṃ āgamanakāle pācīnadvāraṃ agamaṃsu. Rājāpi ‘‘dānaggaṃ olokessāmī’’ti pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā alaṅkaritvā alaṅkatahatthikkhandhavaragato pācīnadvāraṃ agamāsi. Brāhmaṇā tatthokāsaṃ alabhitvā dakkhiṇadvāraṃ gantvā unnatapadese ṭhatvā rañño pācīnadvāre dānaggaṃ oloketvā dakkhiṇadvārāgamanakāle hatthe pasāretvā ‘‘jayatu bhavaṃ vessantaro’’ti tikkhattuṃ āhaṃsu. Mahāsatto te brāhmaṇe disvā hatthiṃ tesaṃ ṭhitaṭṭhānaṃ pesetvā hatthikkhandhe nisinno paṭhamaṃ gāthamāha –
1668.
‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;
Paggayha dakkhiṇaṃ bāhuṃ, kiṃ maṃ yācanti brāhmaṇā’’ti.
Brāhmaṇā āhaṃsu –
1669.
‘‘Ratanaṃ deva yācāma, sivīnaṃ raṭṭhavaḍḍhana;
Dadāhi pavaraṃ nāgaṃ, īsādantaṃ urūḷhava’’nti.
Tattha urūḷhavanti ubbāhanasamatthaṃ.
Taṃ sutvā mahāsatto ‘‘ahaṃ sīsaṃ ādiṃ katvā ajjhattikadānaṃ dātukāmomhi, ime pana maṃ bāhirakadānameva yācanti, pūressāmi tesaṃ manoratha’’nti cintetvā hatthikkhandhavaragato tatiyaṃ gāthamāha –
1670.
‘‘Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;
Pabhinnaṃ kuñjaraṃ dantiṃ, opavayhaṃ gajuttama’’nti.
Paṭijānitvā ca pana –
1671.
‘‘Hatthikkhandhato oruyha, rājā cāgādhimānaso;
Brāhmaṇānaṃ adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’ti.
Tattha opavayhanti rājavāhanaṃ. Cāgādhimānasoti cāgena adhikamānaso rājā. Brāhmaṇānaṃ adā dānanti so vāraṇassa analaṅkataṭṭhānaṃ olokanatthaṃ tikkhattuṃ padakkhiṇaṃ katvā analaṅkataṭṭhānaṃ adisvā kusumamissakasugandhodakapūritaṃ suvaṇṇabhiṅgāraṃ gahetvā ‘‘ito ethā’’ti vatvā alaṅkatarajatadāmasadisaṃ hatthisoṇḍaṃ gahetvā tesaṃ hatthe ṭhapetvā udakaṃ pātetvā alaṅkatavāraṇaṃ brāhmaṇānaṃ adāsi.
Tassa catūsu pādesu alaṅkāro cattāri satasahassāni agghati, ubhosu passesu alaṅkāro dve satasahassāni, heṭṭhā udare kambalaṃ satasahassaṃ, piṭṭhiyaṃ muttajālaṃ maṇijālaṃ kañcanajālanti tīṇi jālāni tīṇi satasahassāni, ubhosu kaṇṇesu alaṅkāro dve satasahassāni, piṭṭhiyaṃ attharaṇakambalaṃ satasahassaṃ, kumbhālaṅkāro satasahassaṃ, tayo vaṭaṃsakā tīṇi satasahassāni, kaṇṇacūḷālaṅkāro dve satasahassāni, dvinnaṃ dantānaṃ alaṅkāro dve satasahassāni, soṇḍāya sovatthikālaṅkāro satasahassaṃ, naṅguṭṭhālaṅkāro satasahassaṃ, ārohaṇanisseṇi satasahassaṃ, bhuñjanakaṭāhaṃ satasahassaṃ, ṭhapetvā anagghaṃ bhaṇḍaṃ kāyāruḷhapasādhanaṃ dvāvīsati satasahassāni. Evaṃ tāva ettakaṃ dhanaṃ catuvīsatisatasahassāni agghati. Chattapiṇḍiyaṃ pana maṇi, cūḷāmaṇi, muttāhāre maṇi, aṅkuse maṇi, hatthikaṇṭhe veṭhanamuttāhāre maṇi, hatthikumbhe maṇīti imāni cha anagghāni, hatthīpi anagghoyevāti hatthinā saddhiṃ satta anagghānīti sabbāni tāni brāhmaṇānaṃ adāsi. Tathā hatthino paricārakāni pañca kulasatāni hatthimeṇḍahatthigopakehi saddhiṃ adāsi. Saha dānenevassa heṭṭhā vuttanayeneva bhūmikampādayo ahesuṃ. Tamatthaṃ pakāsento satthā āha –
1672.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Hatthināge padinnamhi, medanī sampakampatha.
1673.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Hatthināge padinnamhi, khubhittha nagaraṃ tadā.
1674.
‘‘Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;
Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane’’ti.
Tattha tadāsīti tadā āsi. Hatthināgeti hatthisaṅkhāte nāge. Khubhittha nagaraṃ tadāti tadā jetuttaranagaraṃ saṅkhubhitaṃ ahosi.
Brāhmaṇā kira dakkhiṇadvāre hatthiṃ labhitvā hatthipiṭṭhe nisīditvā mahājanaparivārā nagaramajjhena pāyiṃsu. Mahājano te disvā ‘‘ambho brāhmaṇā, amhākaṃ hatthiṃ āruḷhā kuto vo hatthī laddhā’’ti āha. Brāhmaṇā ‘‘vessantaramahārājena no hatthī dinno, ke tumhe’’ti mahājanaṃ hatthavikārādīhi ghaṭṭentā nagaramajjhena gantvā uttaradvārena nikkhamiṃsu. Nāgarā devatāvaṭṭanena bodhisattassa kuddhā rājadvāre sannipatitvā mahantaṃ upakkosamakaṃsu. Tena vuttaṃ –
‘‘Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;
Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane.
‘‘Athettha vattati saddo, tumulo bheravo mahā;
Hatthināge padinnamhi, khubhittha nagaraṃ tadā.
‘‘Athettha vattati saddo, tumulo bheravo mahā;
Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane’’ti.
Tattha ghosoti upakkosanasaddo patthaṭattā vipulo, uddhaṃ gatattā mahā. Sivīnaṃ raṭṭhavaḍḍhaneti siviraṭṭhassa vuddhikare.
Athassa dānena saṅkhubhitacittā hutvā nagaravāsino rañño ārocesuṃ. Tena vuttaṃ –
1675.
‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā, rathikā pattikārakā.
1676.
‘‘Kevalo cāpi nigamo, sivayo ca samāgatā;
Disvā nāgaṃ nīyamānaṃ, te rañño paṭivedayuṃ.
1677.
‘‘Vidhamaṃ deva te raṭṭhaṃ, putto vessantaro tava;
Kathaṃ no hatthinaṃ dajjā, nāgaṃ raṭṭhassa pūjitaṃ.
1678.
‘‘Kathaṃ no kuñjaraṃ dajjā, īsādantaṃ urūḷhavaṃ;
Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.
1679.
‘‘Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;
Dantiṃ savālabījaniṃ, setaṃ kelāsasādisaṃ.
1680.
‘‘Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;
Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adā gaja’’nti.
Tattha uggāti uggatā paññātā. Nigamoti negamakuṭumbikajano. Vidhamaṃ deva te raṭṭhanti deva, tava raṭṭhaṃ vidhamaṃ. Kathaṃ no hatthinaṃ dajjāti kena kāraṇena amhākaṃ hatthinaṃ abhimaṅgalasammataṃ kāliṅgaraṭṭhavāsīnaṃ brāhmaṇānaṃ dadeyya. Khettaññuṃ sabbayuddhānanti sabbayuddhānaṃ khettabhūmisīsajānanasamatthaṃ. Dantinti manoramadantayuttaṃ. Savālabījaninti sahavālabījaniṃ. Saupādheyyanti saattharaṇaṃ. Sāthabbananti sahatthivejjaṃ. Sahatthipanti hatthiparicārakānaṃ pañcannaṃ kulasatānaṃ hatthimeṇḍahatthigopakānañca vasena sahatthipaṃ.
Evañca pana vatvā punapi āhaṃsu –
1681.
‘‘Annaṃ pānañca yo dajjā, vatthasenāsanāni ca;
Etaṃ kho dānaṃ patirūpaṃ, etaṃ kho brāhmaṇārahaṃ.
1682.
‘‘Ayaṃ te vaṃsarājā no, sivīnaṃ raṭṭhavaḍḍhano;
Kathaṃ vessantaro putto, gajaṃ bhājeti sañjaya.
1683.
‘‘Sace tvaṃ na karissasi, sivīnaṃ vacanaṃ idaṃ;
Maññe taṃ saha puttena, sivī hatthe karissare’’ti.
Tattha vaṃsarājāti paveṇiyā āgato mahārājā. Bhājetīti deti. Sivī hatthe karissareti siviraṭṭhavāsino saha puttena taṃ attano hatthe karissantīti.
Taṃ sutvā rājā ‘‘ete vessantaraṃ mārāpetuṃ icchantī’’ti saññāya āha –
1684.
‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;
Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;
Pabbājeyyaṃ sakā raṭṭhā, putto hi mama oraso.
1685.
‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;
Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;
Pabbājeyyaṃ sakā raṭṭhā, putto hi mama atrajo.
1686.
‘‘Na cāhaṃ tasmiṃ dubbheyyaṃ, ariyasīlavato hi so;
Asilokopi me assa, pāpañca pasave bahuṃ;
Kathaṃ vessantaraṃ puttaṃ, satthena ghātayāmase’’ti.
Tattha māsīti mā āsi, mā hotūti attho. Ariyasīlavatoti ariyena sīlavatena ariyāya ca ācārasampattiyā samannāgato. Ghātayāmaseti ghātayissāma.
Taṃ sutvā sivayo avocuṃ –
1687.
‘‘Mā naṃ daṇḍena satthena, na hi so bandhanāraho;
Pabbājehi ca naṃ raṭṭhā, vaṅke vasatu pabbate’’ti.
Tattha mā naṃ daṇḍena satthenāti deva, tumhe taṃ daṇḍena vā satthena vā mā ghātayittha. Na hi so bandhanārahoti so bandhanārahopi na hotiyeva.
Rājā āha –
1688.
‘‘Eso ce sivīnaṃ chando, chandaṃ na panudāmase;
Imaṃ so vasatu rattiṃ, kāme ca paribhuñjatu.
1689.
‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;
Samaggā sivayo hutvā, raṭṭhā pabbājayantu na’’nti.
Tattha vasatūti puttadārassa ovādaṃ dadamāno vasatu, ekarattiñcassa okāsaṃ dethāti vadati.
Te ‘‘ekarattimattaṃ vasatū’’ti rañño vacanaṃ sampaṭicchiṃsu. Atha rājā ne uyyojetvā puttassa sāsanaṃ pesento kattāraṃ āmantetvā tassa santikaṃ pesesi. So ‘‘sādhū’’ti sampaṭicchitvā vessantarassa nivesanaṃ gantvā taṃ pavattiṃ ārocesi. Tamatthaṃ pakāsento satthā āha –
1690.
‘‘Uṭṭhehi katte taramāno, gantvā vessantaraṃ vada;
‘Sivayo deva te kuddhā, negamā ca samāgatā.
1691.
‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Kevalo cāpi nigamo, sivayo ca samāgatā.
1692.
‘‘Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;
Samaggā sivayo hutvā, raṭṭhā pabbājayanti taṃ’.
1693.
‘‘Sa kattā taramānova, sivirājena pesito;
Āmuttahatthābharaṇo, suvattho candanabhūsito.
1694.
‘‘Sīsaṃ nhāto udake so, āmuttamaṇikuṇḍalo;
Upāgami puraṃ rammaṃ, vessantaranivesanaṃ.
1695.
‘‘Tatthaddasa kumāraṃ so, ramamānaṃ sake pure;
Parikiṇṇaṃ amaccehi, tidasānaṃva vāsavaṃ.
1696.
‘‘So tattha gantvā taramāno, kattā vessantaraṃbravi;
‘Dukkhaṃ te vedayissāmi, mā me kujjhi rathesabha’.
1697.
‘‘Vanditvā rodamāno so, kattā rājānamabravi;
Bhattā mesi mahārāja, sabbakāmarasāharo.
1698.
‘‘Dukkhaṃ te vedayissāmi, tattha assāsayantu maṃ;
Sivayo deva te kuddhā, negamā ca samāgatā.
1699.
‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Kevalo cāpi nigamo, sivayo ca samāgatā.
1700.
‘‘Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;
Samaggā sivayo hutvā, raṭṭhā pabbājayanti ta’’nti.
Tattha kumāranti mātāpitūnaṃ atthitāya ‘‘kumāro’’tveva saṅkhaṃ gataṃ rājānaṃ. Ramamānanti attanā dinnadānassa vaṇṇaṃ kathayamānaṃ somanassappattaṃ hutvā nisinnaṃ. Parikiṇṇaṃ amaccehīti attanā sahajātehi saṭṭhisahassehi amaccehi parivutaṃ samussitasetacchatte rājāsane nisinnaṃ. Vedayissāmīti kathayissāmi. Tattha assāsayantu manti tasmiṃ dukkhassāsanārocane kathetuṃ avisahavasena kilantaṃ maṃ, deva, te pādā assāsayantu, vissattho kathehīti maṃ vadathāti adhippāyenevamāha.
Mahāsatto āha –
1701.
‘‘Kismiṃ me sivayo kuddhā, nāhaṃ passāmi dukkaṭaṃ;
Taṃ me katte viyācikkha, kasmā pabbājayanti ma’’nti.
Tattha kisminti katarasmiṃ kāraṇe. Viyācikkhāti vitthārato kathehi.
Kattā āha –
1702.
‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Nāgadānena khiyyanti, tasmā pabbājayanti ta’’nti.
Tattha khiyyantīti kujjhanti.
Taṃ sutvā mahāsatto somanassappatto hutvā āha –
1703.
‘‘Hadayaṃ cakkhumpahaṃ dajjaṃ, kiṃ me bāhirakaṃ dhanaṃ;
Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā maṇi.
1704.
‘‘Dakkhiṇaṃ vāpahaṃ bāhuṃ, disvā yācakamāgate;
Dadeyyaṃ na vikampeyyaṃ, dāne me ramate mano.
1705.
‘‘Kāmaṃ maṃ sivayo sabbe, pabbājentu hanantu vā;
Neva dānā viramissaṃ, kāmaṃ chindantu sattadhā’’ti.
Tattha yācakamāgateti yācake āgate taṃ yācakaṃ disvā. Neva dānā viramissanti neva dānā viramissāmi.
Taṃ sutvā kattā neva raññā dinnaṃ na nāgarehi dinnaṃ attano matiyā eva aparaṃ sāsanaṃ kathento āha –
1706.
‘‘Evaṃ taṃ sivayo āhu, negamā ca samāgatā;
Kontimārāya tīrena, girimārañjaraṃ pati;
Yena pabbājitā yanti, tena gacchatu subbato’’ti.
Tattha kontimārāyāti kontimārāya nāma nadiyā tīrena. Girimārañjaraṃ patīti ārañjaraṃ nāma giriṃ abhimukho hutvā. Yenāti yena maggena raṭṭhā pabbājitā rājāno gacchanti, tena subbato vessantaropi gacchatūti evaṃ sivayo kathentīti āha. Idaṃ kira so devatādhiggahito hutvā kathesi.
Taṃ sutvā bodhisatto ‘‘sādhu dosakārakānaṃ gatamaggena gamissāmi, maṃ kho pana nāgarā na aññena dosena pabbājenti, mayā hatthissa dinnattā pabbājenti. Evaṃ santepi ahaṃ sattasatakaṃ mahādānaṃ dassāmi, nāgarā me ekadivasaṃ dānaṃ dātuṃ okāsaṃ dentu, sve dānaṃ datvā tatiyadivase gamissāmī’’ti vatvā āha –
1707.
‘‘Sohaṃ tena gamissāmi, yena gacchanti dūsakā;
Rattindivaṃ me khamatha, yāva dānaṃ dadāmaha’’nti.
Taṃ sutvā kattā ‘‘sādhu, deva, nāgarānaṃ vakkhāmī’’ti vatvā pakkāmi. Mahāsatto taṃ uyyojetvā mahāsenaguttaṃ pakkosāpetvā ‘tāta, ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi, satta hatthisatāni, satta assasatāni, satta rathasatāni, satta itthisatāni, satta dhenusatāni, satta dāsasatāni, satta dāsisatāni ca paṭiyādehi, nānappakārāni ca annapānādīni antamaso surampi sabbaṃ dātabbayuttakaṃ upaṭṭhapehī’’ti sattasatakaṃ mahādānaṃ vicāretvā amacce uyyojetvā ekakova maddiyā vasanaṭṭhānaṃ gantvā sirisayanapiṭṭhe nisīditvā tāya saddhiṃ kathaṃ pavattesi. Tamatthaṃ pakāsento satthā āha –
1708.
‘‘Āmantayittha rājānaṃ, maddiṃ sabbaṅgasobhanaṃ;
Yaṃ te kiñci mayā dinnaṃ, dhanaṃ dhaññañca vijjati.
1709.
‘‘Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā bahū;
Sabbaṃ taṃ nidaheyyāsi, yañca te pettikaṃ dhana’’nti.
Tattha nidaheyyāsīti nidhiṃ katvā ṭhapeyyāsi. Pettikanti pitito āgataṃ.
1710.
‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;
Kuhiṃ deva nidahāmi, taṃ me akkhāhi pucchito’’ti.
Tattha tamabravīti ‘‘mayhaṃ sāmikena vessantarena ettakaṃ kālaṃ ‘dhanaṃ nidhehī’ti na vuttapubbaṃ, idāneva vadati, kuhiṃ nu kho nidhetabbaṃ, pucchissāmi na’’nti cintetvā taṃ abravi.
Vessantaro āha –
1711.
‘‘Sīlavantesu dajjāsi, dānaṃ maddi yathārahaṃ;
Na hi dānā paraṃ atthi, patiṭṭhā sabbapāṇina’’nti.
Tattha dajjāsīti bhadde, maddi koṭṭhādīsu anidahitvā anugāmikanidhiṃ nidahamānā sīlavantesu dadeyyāsi. Na hi dānā paranti dānato uttaritaraṃ patiṭṭhā nāma na hi atthi.
Sā ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchi. Atha naṃ uttaripi ovadanto āha –
1712.
‘‘Puttesu maddi dayesi, sassuyā sasuramhi ca;
Yo ca taṃ bhattā maññeyya, sakkaccaṃ taṃ upaṭṭhahe.
1713.
‘‘No ce taṃ bhattā maññeyya, mayā vippavasena te;
Aññaṃ bhattāraṃ pariyesa, mā kisittho mayā vinā’’ti.
Tattha dayesīti dayaṃ mettaṃ kareyyāsi. Yo ca taṃ bhattā maññeyyāti bhadde, yo ca mayi gate ‘‘ahaṃ te bhattā bhavissāmī’’ti taṃ maññissati, tampi sakkaccaṃ upaṭṭhaheyyāsi. Mayā vippavasena teti mayā saddhiṃ tava vippavāsena sace koci ‘‘ahaṃ te bhattā bhavissāmī’’ti taṃ na maññeyya, atha sayameva aññaṃ bhattāraṃ pariyesa. Mā kisittho mayā vināti mayā vinā hutvā mā kisā bhavi, mā kilamīti attho.
Atha naṃ maddī ‘‘kiṃ nu kho esa evarūpaṃ vacanaṃ maṃ bhaṇatī’’ti cintetvā ‘‘kasmā, deva, imaṃ ayuttaṃ kathaṃ kathesī’’ti pucchi. Mahāsatto ‘‘bhadde, mayā hatthissa dinnattā sivayo kuddhā maṃ raṭṭhā pabbājenti, sve ahaṃ sattasatakaṃ mahādānaṃ datvā tatiyadivase nagarā nikkhamissāmī’’ti vatvā āha –
1714.
‘‘Ahañhi vanaṃ gacchāmi, ghoraṃ vāḷamigāyutaṃ;
Saṃsayo jīvitaṃ mayhaṃ, ekakassa brahāvane’’ti.
Tattha saṃsayoti anekapaccatthike ekakassa sukhumālassa mama vane vasato kuto jīvitaṃ, nicchayena marissāmīti adhippāyenevaṃ āha.
1715.
‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;
Abhumme kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasi.
1716.
‘‘Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;
Ahampi tena gacchāmi, yena gacchasi khattiya.
1717.
‘‘Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;
Tadeva maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.
1718.
‘‘Aggiṃ ujjālayitvāna, ekajālasamāhitaṃ;
Tattha me maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.
1719.
‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;
Jessantaṃ giriduggesu, samesu visamesu ca.
1720.
‘‘Evaṃ taṃ anugacchāmi, putte ādāya pacchato;
Subharā te bhavissāmi, na te hessāmi dubbharā’’ti.
Tattha abhummeti abhūtaṃ vata me katheyyāsi. Nesa dhammoti na eso sabhāvo, netaṃ kāraṇaṃ. Tadevāti tayā saddhiṃ yaṃ maraṇaṃ atthi, tadeva maraṇaṃ seyyo. Tatthāti tasmiṃ ekajālabhūte dārucitake. Jessantanti vicarantaṃ.
Evañca pana vatvā sā puna diṭṭhapubbaṃ viya himavantappadesaṃ vaṇṇentī āha –
1721.
‘‘Ime kumāre passanto, mañjuke piyabhāṇine;
Āsīne vanagumbasmiṃ, na rajjassa sarissasi.
1722.
‘‘Ime kumāre passanto, mañjuke piyabhāṇine;
Kīḷante vanagumbasmiṃ, na rajjassa sarissasi.
1723.
‘‘Ime kumāre passanto, mañjuke piyabhāṇine;
Assame ramaṇīyamhi, na rajjassa sarissasi.
1724.
‘‘Ime kumāre passanto, mañjuke piyabhāṇine;
Kīḷante assame ramme, na rajjassa sarissasi.
1725.
‘‘Ime kumāre passanto, māladhārī alaṅkate;
Assame ramaṇīyamhi, na rajjassa sarissasi.
1726.
‘‘Ime kumāre passanto, māladhārī alaṅkate;
Kīḷante assame ramme, na rajjassa sarissasi.
1727.
‘‘Yadā dakkhisi naccante, kumāre māladhārine;
Assame ramaṇīyamhi, na rajjassa sarissasi.
1728.
‘‘Yadā dakkhisi naccante, kumāre māladhārine;
Kīḷante assame ramme, na rajjassa sarissasi.
1729.
‘‘Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;
Ekaṃ araññe carantaṃ, na rajjassa sarissasi.
1730.
‘‘Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;
Sāyaṃ pāto vicarantaṃ, na rajjassa sarissasi.
1731.
‘‘Yadā kareṇusaṅghassa, yūthassa purato vajaṃ;
Koñcaṃ kāhati mātaṅgo, kuñjaro saṭṭhihāyano;
Tassa taṃ nadato sutvā, na rajjassa sarissasi.
1732.
‘‘Dubhato vanavikāse, yadā dakkhisi kāmado;
Vane vāḷamigākiṇṇe, na rajjassa sarissasi.
1733.
‘‘Migaṃ disvāna sāyanhaṃ, pañcamālinamāgataṃ;
Kimpurise ca naccante, na rajjassa sarissasi.
1734.
‘‘Yadā sossasi nigghosaṃ, sandamānāya sindhuyā;
Gītaṃ kimpurisānañca, na rajjassa sarissasi.
1735.
‘‘Yadā sossasi nigghosaṃ, girigabbharacārino;
Vassamānassulūkassa, na rajjassa sarissasi.
1736.
‘‘Yadā sīhassa byagghassa, khaggassa gavayassa ca;
Vane sossasi vāḷānaṃ, na rajjassa sarissasi.
1737.
‘‘Yadā morīhi parikiṇṇaṃ, barihīnaṃ matthakāsinaṃ;
Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.
1738.
‘‘Yadā morīhi parikiṇṇaṃ, aṇḍajaṃ citrapakkhinaṃ;
Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.
1739.
‘‘Yadā morīhi parikiṇṇaṃ, nīlagīvaṃ sikhaṇḍinaṃ;
Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.
1740.
‘‘Yadā dakkhisi hemante, pupphite dharaṇīruhe;
Surabhiṃ sampavāyante, na rajjassa sarissasi.
1741.
‘‘Yadā hemantike māse, haritaṃ dakkhisi medaniṃ;
Indagopakasañchannaṃ, na rajjassa sarissasi.
1742.
‘‘Yadā dakkhisi hemante, pupphite dharaṇīruhe;
Kuṭajaṃ bimbajālañca, pupphitaṃ loddapaddhakaṃ;
Suratiṃ sampavāyante, na rajjassa sarissasi.
1743.
‘‘Yadā hemantike māse, vanaṃ dakkhisi pupphitaṃ;
Opupphāni ca paddhāni, na rajjassa sarissasī’’ti.
Tattha mañjuketi madhurakathe. Kareṇusaṅghassāti hatthinighaṭāya. Yūthassāti hatthiyūthassa purato vajanto gacchanto. Dubhatoti ubhayapassesu. Vanavikāseti vanaghaṭāyo. Kāmadoti mayhaṃ sabbakāmado. Sindhuyāti nadiyā. Vassamānassulūkassāti ulūkasakuṇassa vassamānassa. Vāḷānanti vāḷamigānaṃ. Tesañhi sāyanhasamaye so saddo pañcaṅgikatūriyasaddo viya bhavissati, tasmā tesaṃ saddaṃ sutvā rajjassa na sarissasīti vadati, barihīnanti kalāpasañchannaṃ. Matthakāsinanti niccaṃ pabbatamatthake nisinnaṃ. ‘‘Mattakāsina’’ntipi pāṭho, kāmamadamattaṃ hutvā āsīnanti attho. Bimbajālanti rattaṅkurarukkhaṃ. Opupphānīti olambakapupphāni patitapupphāni.
Evaṃ maddī himavantavāsinī viya ettakāhi gāthāhi himavantaṃ vaṇṇesīti.
Hīmavantavaṇṇanā niṭṭhitā.
Dānakaṇḍavaṇṇanā
Phussatīpi kho devī ‘‘puttassa me kaṭukasāsanaṃ gataṃ, kiṃ nu kho karoti, gantvā jānissāmī’’ti paṭicchannayoggena gantvā sirigabbhadvāre ṭhitā tesaṃ taṃ sallāpaṃ sutvā kalunaṃ paridevi. Tamatthaṃ pakāsento satthā āha –
1744.
‘‘Tesaṃ lālappitaṃ sutvā, puttassa suṇisāya ca;
Kalunaṃ paridevesi, rājaputtī yasassinī.
1745.
‘‘Seyyo visaṃ me khāyitaṃ, papātā papateyyahaṃ;
Rajjuyā bajjha miyyāhaṃ, kasmā vessantaraṃ puttaṃ;
Pabbājenti adūsakaṃ.
1746.
‘‘Ajjhāyakaṃ dānapatiṃ, yācayogaṃ amacchariṃ;
Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ;
Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.
1747.
‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyikaṃ;
Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.
1748.
‘‘Rañño hitaṃ devihitaṃ, ñātīnaṃ sakhinaṃ hitaṃ;
Hitaṃ sabbassa raṭṭhassa, kasmā vessantaraṃ puttaṃ;
Pabbājenti adūsaka’’nti.
Tattha rājaputtīti phussatī maddarājadhītā. Papateyyahanti papateyyaṃ ahaṃ. Rajjuyā bajjha miyyāhanti rajjuyā gīvaṃ bandhitvā mareyyaṃ ahaṃ. Kasmāti evaṃ amatāyameva mayi kena kāraṇena mama puttaṃ adūsakaṃ raṭṭhā pabbājenti. Ajjhāyakanti tiṇṇaṃ vedānaṃ pāraṅgataṃ, nānāsippesu ca nipphattiṃ pattaṃ.
Iti sā kalunaṃ paridevitvā puttañca suṇisañca assāsetvā rañño santikaṃ gantvā āha –
1749.
‘‘Madhūniva palātāni, ambāva patitā chamā;
Evaṃ hessati te raṭṭhaṃ, pabbājenti adūsakaṃ.
1750.
‘‘Haṃso nikhīṇapattova, pallalasmiṃ anūdake;
Apaviddho amaccehi, eko rājā vihiyyasi.
1751.
‘‘Taṃ taṃ brūmi mahārāja, attho te mā upaccagā;
Mā naṃ sivīnaṃ vacanā, pabbājesi adūsaka’’nti.
Tattha palātānīti palātamakkhikāni madhūni viya. Ambāva patitā chamāti bhūmiyaṃ patitaambapakkāni viya. Evaṃ mama putte pabbājite tava raṭṭhaṃ sabbasādhāraṇaṃ bhavissatīti dīpeti. Nikhīṇapattovāti paggharitapatto viya. Apaviddho amaccehīti mama puttena sahajātehi saṭṭhisahassehi amaccehi chaḍḍito hutvā. Vihiyyasīti kilamissasi. Sivīnaṃ vacanāti sivīnaṃ vacanena mā naṃ adūsakaṃ mama puttaṃ pabbājesīti.
Taṃ sutvā rājā āha –
1752.
‘‘Dhammassāpacitiṃ kummi, sivīnaṃ vinayaṃ dhajaṃ;
Pabbājemi sakaṃ puttaṃ, pāṇā piyataro hi me’’ti.
Tassattho – bhadde, ahaṃ sivīnaṃ dhajaṃ vessantaraṃ kumāraṃ vinayanto pabbājento siviraṭṭhe porāṇakarājūnaṃ paveṇidhammassa apacitiṃ kummi karomi, tasmā sacepi me pāṇā piyataro so, tathāpi naṃ pabbājemīti.
Taṃ sutvā sā paridevamānā āha –
1753.
‘‘Yassa pubbe dhajaggāni, kaṇikārāva pupphitā;
Yāyantamanuyāyanti, svajjekova gamissati.
1754.
‘‘Yassa pubbe dhajaggāni, kaṇikāravanāniva;
Yāyantamanuyāyanti, svajjekova gamissati.
1755.
‘‘Yassa pubbe anīkāni, kaṇikārāva pupphitā;
Yāyantamanuyāyanti, svajjekova gamissati.
1756.
‘‘Yassa pubbe anīkāni, kaṇikāravanāniva;
Yāyantamanuyāyanti, svajjekova gamissati.
1757.
‘‘Indagopakavaṇṇābhā, gandhārā paṇḍukambalā;
Yāyantamanuyāyanti, svajjekova gamissati.
1758.
‘‘Yo pubbe hatthinā yāti, sivikāya rathena ca;
Svajja vessantaro rājā, kathaṃ gacchati pattiko.
1759.
‘‘Kathaṃ candanalittaṅgo, naccagītappabodhano;
Khurājinaṃ pharasuñca, khārikājañca hāhiti.
1760.
‘‘Kasmā nābhiharissanti, kāsāvā ajināni ca;
Pavisantaṃ brahāraññaṃ, kasmā cīraṃ na bajjhare.
1761.
‘‘Kathaṃ nu cīraṃ dhārenti, rājapabbajitā janā;
Kathaṃ kusamayaṃ cīraṃ, maddī paridahissati.
1762.
‘‘Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;
Kusacīrāni dhārentī, kathaṃ maddī karissati.
1763.
‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;
Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.
1764.
‘‘Yassā mudutalā hatthā, caraṇā ca sukhedhitā;
Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.
1765.
‘‘Yassā mudutalā pādā, caraṇā ca sukhedhitā;
Pādukāhi suvaṇṇāhi, pīḷamānāva gacchati;
Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.
1766.
‘‘Yāssu itthisahassānaṃ, purato gacchati mālinī;
Sā kathajja anujjhaṅgī, vanaṃ gacchati ekikā.
1767.
‘‘Yāssu sivāya sutvāna, muhuṃ uttasate pure;
Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.
1768.
‘‘Yāssu indasagottassa, ulūkassa pavassato;
Sutvāna nadato bhītā, vāruṇīva pavedhati;
Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.
1769.
‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.
1770.
‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;
Kisā paṇḍu bhavissāmi, piye putte apassatī.
1771.
‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;
Tena tena padhāvissaṃ, piye putte apassatī.
1772.
‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.
1773.
‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;
Kisā paṇḍu bhavissāmi, piye putte apassatī.
1774.
‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;
Tena tena padhāvissaṃ, piye putte apassatī.
1775.
‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;
Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.
1776.
‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;
Kisā paṇḍu bhavissāmi, piye putte apassatī.
1777.
‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;
Tena tena padhāvissaṃ, piye putte apassatī.
1778.
‘‘Evaṃ me vilapantiyā, rājā puttaṃ adūsakaṃ;
Pabbājesi vanaṃ raṭṭhā, maññe hissāmi jīvita’’nti.
Tattha kaṇikārāvāti suvaṇṇābharaṇasuvaṇṇavatthapaṭimaṇḍitattā supupphitā kaṇikārā viya. Yāyantamanuyāyantīti uyyānavanakīḷādīnaṃ atthāya gacchantaṃ vessantaraṃ anugacchanti. Svajjekovāti so ajja ekova hutvā gamissati. Anīkānīti hatthānīkādīni. Gandhārā paṇḍukambalāti gandhāraraṭṭhe uppannā satasahassagghanakā senāya pārutā rattakambalā. Hāhitīti khandhe katvā harissati. Pavisantanti pavisantassa. Kasmā cīraṃ na bajjhareti kasmā bandhituṃ jānantā vākacīraṃ na bandhanti. Rājapabbajitāti rājāno hutvā pabbajitā. Khomakoṭumbarānīti khomaraṭṭhe koṭumbararaṭṭhe uppannāni sāṭakāni.
Sā kathajjāti sā kathaṃ ajja. Anujjhaṅgīti agarahitaaṅgī. Pīḷamānāva gacchatīti kampitvā kampitvā tiṭṭhantī viya gacchati. Yāssu itthisahassānantiādīsu assūti nipāto, yāti attho. ‘‘Yā sā’’tipi pāṭho. Sivāyāti siṅgāliyā. Pureti pubbe nagare vasantī. Indasagottassāti kosiyagottassa. Vāruṇīvāti devatāpaviṭṭhā yakkhadāsī viya. Dukkhenāti puttaviyogasokadukkhena. Āgammi maṃ puranti imaṃ mama putte gate puttanivesanaṃ āgantvā. Piye putteti vessantarañceva maddiñca sandhāyāha. Hatachāpāti hatapotakā. Pabbājesi vanaṃ raṭṭhāti yadi naṃ raṭṭhā pabbājesīti.
Deviyā paridevitasaddaṃ sutvā sabbā sañjayassa sivikaññā samāgatā pakkandiṃsu. Tāsaṃ pakkanditasaddaṃ sutvā mahāsattassapi nivesane tatheva pakkandiṃsu. Iti dvīsu rājakulesu keci sakabhāvena saṇṭhātuṃ asakkontā vātavegena pamadditā sālā viya patitvā parivattamānā parideviṃsu. Tamatthaṃ pakāsento satthā āha –
1779.
‘‘Tassā lālappitaṃ sutvā, sabbā antepure bahū;
Bāhā paggayha pakkanduṃ, sivikaññā samāgatā.
1780.
‘‘Sālāva sampamathitā, mālutena pamadditā;
Senti puttā ca dārā ca, vessantaranivesane.
1781.
‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;
Bāhā paggayha pakkanduṃ, vessantaranivesane.
1782.
‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Bāhā paggayha pakkanduṃ, vessantaranivesane.
1783.
‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;
Atha vessantaro rājā, dānaṃ dātuṃ upāgami.
1784.
‘‘Vatthāni vatthakāmānaṃ, soṇḍānaṃ detha vāruṇiṃ;
Bhojanaṃ bhojanatthīnaṃ, sammadeva pavecchatha.
1785.
‘‘Mā ca kañci vanibbake, heṭṭhayittha idhāgate;
Tappetha annapānena, gacchantu paṭipūjitā.
1786.
‘‘Athettha vattatī saddo, tumulo bheravo mahā;
Dānena taṃ nīharanti, puna dānaṃ adā tuvaṃ.
1787.
‘‘Te su mattā kilantāva, sampatanti vanibbakā;
Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.
1788.
‘‘Acchecchuṃ vata bho rukkhaṃ, nānāphaladharaṃ dumaṃ;
Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.
1789.
‘‘Acchecchuṃ vata bho rukkhaṃ, sabbakāmadadaṃ dumaṃ;
Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.
1790.
‘‘Acchecchuṃ vata bho rukkhaṃ, sabbakāmarasāharaṃ;
Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.
1791.
‘‘Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;
Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;
Sivīnaṃ raṭṭhavaḍḍhane.
1792.
‘‘Atiyakkhā vassavarā, itthāgārā ca rājino;
Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;
Sivīnaṃ raṭṭhavaḍḍhane.
1793.
‘‘Thiyopi tattha pakkanduṃ, yā tamhi nagare ahu;
Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.
1794.
‘‘Ye brāhmaṇā ye ca samaṇā, aññe vāpi vanibbakā;
Bāhā paggayha pakkanduṃ, ‘adhammo kira bho’ iti.
1795.
‘‘Yathā vessantaro rājā, yajamāno sake pure;
Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjati.
1796.
‘‘Satta hatthisate datvā, sabbālaṅkārabhūsite;
Suvaṇṇakacche mātaṅge, hemakappanavāsase;
1797.
‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;
Esa vessantaro rājā, samhā raṭṭhā nirajjati.
1798.
‘‘Satta assasate datvā, sabbālaṅkārabhūsite;
Ājānīyeva jātiyā, sindhave sīghavāhane.
1799.
‘‘Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;
Esa vessantaro rājā, samhā raṭṭhā nirajjati.
1800.
‘‘Satta rathasate datvā, sannaddhe ussitaddhaje;
Dīpe athopi veyagghe, sabbālaṅkārabhūsite.
1801.
‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;
Esa vessantaro rājā, samhā raṭṭhā nirajjati.
1802.
‘‘Satta itthisate datvā, ekamekā rathe ṭhitā;
Sannaddhā nikkharajjūhi, suvaṇṇehi alaṅkatā.
1803.
‘‘Pītālaṅkārā pītavasanā, pītābharaṇabhūsitā;
Āḷārapamhā hasulā, susaññā tanumajjhimā;
Esa vessantarā rājā, samhā raṭṭhā nirajjati.
1804.
‘‘Satta dhenusate datvā, sabbā kaṃsupadhāraṇā;
Esa vessantaro rājā, samhā raṭṭhā nirajjati.
1805.
‘‘Satta dāsisate datvā, satta dāsasatāni ca;
Esa vessantaro rājā, samhā raṭṭhā nirajjati.
1806.
‘‘Hatthī assarathe datvā, nāriyo ca alaṅkatā;
Esa vessantaro rājā, samhā raṭṭhā nirajjati.
1807.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Mahādāne padinnamhi, medanī sampakampatha.
1808.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Yaṃ pañjalikato rājā, samhā raṭṭhā nirajjatī’’ti.
Tattha sivikaññāti bhikkhave, phussatiyā paridevitasaddaṃ sutvā sabbāpi sañjayassa sivirañño itthiyo samāgatā hutvā pakkanduṃ parideviṃsu. Vessantaranivesaneti tattha itthīnaṃ pakkanditasaddaṃ sutvā vessantarassapi nivesane tatheva pakkanditvā dvīsu rājakulesu keci sakabhāvena saṇṭhātuṃ asakkontā vātavegena sampamathitā sālā viya patitvā parivattantā parideviṃsu. Tato ratyā vivasāneti bhikkhave, tato tassā rattiyā accayena sūriye uggate dānaveyyāvatikā ‘‘dānaṃ paṭiyādita’’nti rañño ārocayiṃsu. Atha vessantaro rājā pātova nhatvā sabbālaṅkārappaṭimaṇḍito sādurasabhojanaṃ bhuñjitvā mahājanaparivuto sattasatakaṃ mahādānaṃ dātuṃ dānaggaṃ upāgami.
Dethāti tattha gantvā saṭṭhisahassaamacce āṇāpento evamāha. Vāruṇinti ‘‘majjadānaṃ nāma nipphala’’nti jānāti, evaṃ santepi ‘‘surāsoṇḍā dānaggaṃ patvā ‘vessantarassa dānagge suraṃ na labhimhā’ti vattuṃ mā labhantū’’ti dāpesi. Vanibbaketi vanibbakajanesu kañci ekampi mā viheṭhayittha. Paṭipūjitāti mayā pūjitā hutvā yathā maṃ thomayamānā gacchanti, tathā tumhe karothāti vadati.
Iti so suvaṇṇālaṅkārānaṃ suvaṇṇadhajānaṃ hemajālappaṭicchannānaṃ hatthīnaṃ sattasatāni ca, tathārūpānaññeva assānaṃ sattasatāni ca, sīhacammādīhi parikkhittānaṃ nānāratanavicitrānaṃ suvaṇṇadhajānaṃ rathānaṃ sattasatāni, sabbālaṅkārappaṭimaṇḍitānaṃ uttamarūpadharānaṃ khattiyakaññādīnaṃ itthīnaṃ sattasatāni, suvinītānaṃ susikkhitānaṃ dāsānaṃ sattasatāni, tathā dāsīnaṃ sattasatāni, varausabhajeṭṭhakānaṃ kuṇḍopadohinīnaṃ dhenūnaṃ sattasatāni, aparimāṇāni pānabhojanānīti sattasatakaṃ mahādānaṃ adāsi. Tasmiṃ evaṃ dānaṃ dadamāne jetuttaranagaravāsino khattiyabrāhmaṇavessasuddādayo ‘‘sāmi, vessantara siviraṭṭhavāsino taṃ ‘dānaṃ detī’ti pabbājenti, tvaṃ puna dānameva desī’’ti parideviṃsu. Tena vuttaṃ –
1809.
‘‘Athettha vattatī saddo, tumulo bheravo mahā;
Dānena taṃ nīharanti, puna dānaṃ adā tuva’’nti.
Dānapaṭiggāhakā pana dānaṃ gahetvā ‘‘idāni kira vessantaro rājā amhe anāthe katvā araññaṃ pavisissati, ito paṭṭhāya kassa santikaṃ gamissāmā’’ti chinnapādā viya patantā āvattantā parivattantā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha –
1810.
‘‘Te su mattā kilantāva, sampatanti vanibbakā;
Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane’’ti.
Tattha te su mattāti su-kāro nipātamatto, te vanibbakāti attho. Mattā kilantāvāti mattā viya kilantā viya ca hutvā. Sampatantīti parivattitvā bhūmiyaṃ patanti. Acchecchuṃ vatāti chindiṃsu, vatāti nipātamattaṃ. Yathāti yena kāraṇena. Atiyakkhāti bhūtavijjā ikkhaṇikāpi. Vassavarāti uddhaṭabījā orodhapālakā. Vacanatthenāti vacanakāraṇena. Samhā raṭṭhā nirajjatīti attano raṭṭhā niggacchati. Gāmaṇīyehīti hatthācariyehi. Ājānīyevāti jātisampanne. Gāmaṇīyehīti assācariyehi. Illiyācāpadhāribhīti illiyañca cāpañca dhārentehi. Dīpe athopi veyyaggheti dīpicammabyagghacammaparikkhitte. Ekamekā rathe ṭhitāti so kira ekamekaṃ itthiratanaṃ rathe ṭhapetvā aṭṭhaaṭṭhavaṇṇadāsīhi parivutaṃ katvā adāsi.
Nikkharajjūhīti suvaṇṇasuttamayehi pāmaṅgehi. Āḷārapamhāti visālakkhigaṇḍā. Hasulāti mhitapubbaṅgamakathā. Susaññāti sussoṇiyo. Tanumajjhimāti karatalamiva tanumajjhimabhāgā. Tadā pana devatāyo jambudīpatale rājūnaṃ ‘‘vessantaro rājā mahādānaṃ detī’’ti ārocayiṃsu, tasmā te khattiyā devatānubhāvenāgantvā tā gaṇhitvā pakkamiṃsu. Kaṃsupadhāraṇāti idha kaṃsanti rajatassa nāmaṃ, rajatamayena khīrapaṭicchanabhājanena saddhiññeva adāsīti attho. Padinnamhīti dīyamāne. Sampakampathāti dānatejena kampittha. Yaṃ pañjalikatoti yaṃ so vessantaro rājā mahādānaṃ datvā añjaliṃ paggayha attano dānaṃ namassamāno ‘‘sabbaññutaññāṇassa me idaṃ paccayo hotū’’ti pañjalikato ahosi, tadāpi bhīsanakameva ahosi, tasmiṃ khaṇe pathavī kampitthāti attho. Nirajjatīti evaṃ katvā niggacchatiyeva, na koci naṃ nivāretīti attho.
Apica kho tassa dānaṃ dadantasseva sāyaṃ ahosi. So attano nivesanameva gantvā ‘‘mātāpitaro vanditvā sve gamissāmī’’ti cintetvā alaṅkatarathena mātāpitūnaṃ vasanaṭṭhānaṃ gato. Maddīdevīpi ‘‘ahaṃ sāminā saddhiṃ gantvā mātāpitaro anujānāpessāmī’’ti teneva saddhiṃ gatā. Mahāsatto pitaraṃ vanditvā attano gamanabhāvaṃ kathesi. Tamatthaṃ pakāsento satthā āha –
1811.
‘‘Āmantayittha rājānaṃ, sañjayaṃ dhamminaṃ varaṃ;
Avaruddhasi maṃ deva, vaṅkaṃ gacchāmi pabbataṃ.
1812.
‘‘Ye hi keci mahārāja, bhūtā ye ca bhavissare;
Atittāyeva kāmehi, gacchanti yamasādhanaṃ.
1813.
‘‘Svāhaṃ sake abhissasiṃ, yajamāno sake pure;
Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjahaṃ.
1814.
‘‘Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;
Khaggadīpinisevite, ahaṃ puññāni karomi;
Tumhe paṅkamhi sīdathā’’ti.
Tattha dhamminaṃ varanti dhammikarājūnaṃ antare uttamaṃ. Avaruddhasīti raṭṭhā nīharasi. Bhūtāti atītā. Bhavissareti ye ca anāgate bhavissanti, paccuppanne ca nibbattā. Yamasādhananti yamarañño āṇāpavattiṭṭhānaṃ. Svāhaṃ sake abhissasinti so ahaṃ attano nagaravāsinoyeva pīḷesiṃ. Kiṃ karonto? Yajamāno sake pureti. Pāḷiyaṃ pana ‘‘so aha’’nti likhitaṃ. Nirajjahanti nikkhanto ahaṃ. Aghaṃ tanti yaṃ araññe vasantena paṭisevitabbaṃ dukkhaṃ, taṃ paṭisevissāmi. Paṅkamhīti tumhe pana kāmapaṅkamhi sīdathāti vadati.
Iti mahāsatto imāhi catūhi gāthāhi pitarā saddhiṃ kathetvā mātu santikaṃ gantvā vanditvā pabbajjaṃ anujānāpento evamāha –
1815.
‘‘Anujānāhi maṃ amma, pabbajjā mama ruccati;
Svāhaṃ sake abhissasiṃ, yajamāno sake pure;
Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjahaṃ.
1816.
‘‘Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;
Khaggadīpinisevite, ahaṃ puññāni karomi;
Tumhe paṅkamhi sīdathā’’ti.
Taṃ sutvā phussatī āha –
1817.
‘‘Anujānāmi taṃ putta, pabbajjā te samijjhatu;
Ayañca maddī kalyāṇī, susaññā tanumajjhimā;
Acchataṃ saha puttehi, kiṃ araññe karissatī’’ti.
Tattha samijjhatūti jhānena samiddhā hotu. Acchatanti acchatu, idheva hotūti vadati.
Vessantaro āha –
1818.
‘‘Nāhaṃ akāmā dāsimpi, araññaṃ netumussahe;
Sace icchati anvetu, sace nicchati acchatū’’ti.
Tattha akāmāti amma, kiṃ nāmetaṃ kathetha, ahaṃ anicchāya dāsimpi netuṃ na ussahāmīti.
Tato puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Tamatthaṃ pakāsento satthā āha –
1819.
‘‘Tato suṇhaṃ mahārājā, yācituṃ paṭipajjatha;
Mā candanasamācāre, rajojallaṃ adhārayi.
1820.
‘‘Mā kāsiyāni dhāretvā, kusacīraṃ adhārayi;
Dukkho vāso araññasmiṃ, mā hi tvaṃ lakkhaṇe gamī’’ti.
Tattha paṭipajjathāti bhikkhave, puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Candanasamācāreti lohitacandanena parikiṇṇasarīre. Mā hi tvaṃ lakkhaṇe gamīti subhalakkhaṇena samannāgate mā tvaṃ araññaṃ gamīti.
1821.
‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;
Nāhaṃ taṃ sukhamiccheyyaṃ, yaṃ me vessantaraṃ vinā’’ti.
Tattha tamabravīti taṃ sasuraṃ abravi.
1822.
‘‘Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;
Iṅgha maddi nisāmehi, vane ye honti dussahā.
1823.
‘‘Bahū kīṭā paṭaṅgā ca, makasā madhumakkhikā;
Tepi taṃ tattha hiṃ seyyuṃ, taṃ te dukkhataraṃ siyā.
1824.
‘‘Apare passa santāpe, nadīnupanisevite;
Sappā ajagarā nāma, avisā te mahabbalā.
1825.
‘‘Te manussaṃ migaṃ vāpi, api māsannamāgataṃ;
Parikkhipitvā bhogehi, vasamānenti attano.
1826.
‘‘Aññepi kaṇhajaṭino, acchā nāma aghammigā;
Na tehi puriso diṭṭho, rukkhamāruyha muccati.
1827.
‘‘Saṅghaṭṭayantā siṅgāni, tikkhaggātippahārino;
Mahiṃsā vicarantettha, nadiṃ sotumbaraṃ pati.
1828.
‘‘Disvā migānaṃ yūthānaṃ, gavaṃ sañcarataṃ vane;
Dhenuva vacchagiddhāva, kathaṃ maddi karissasi.
1829.
‘‘Disvā sampatite ghore, dumaggesu plavaṅgame;
Akhettaññāya te maddi, bhavissate mahabbhayaṃ.
1830.
‘‘Yā tvaṃ sivāya sutvāna, muhuṃ uttasayī pure;
Sā tvaṃ vaṅkamanuppattā, kathaṃ maddi karissasi.
1831.
‘‘Ṭhite majjhanhike kāle, sannisinnesu pakkhisu;
Saṇateva brahāraññaṃ, tattha kiṃ gantumicchasī’’ti.
Tattha tamabravīti taṃ suṇhaṃ abravi. Apare passa santāpeti aññepi santāpe bhayajanake pekkha. Nadīnupaniseviteti nadīnaṃ upanisevite āsannaṭṭhāne, nadīkūle vasanteti attho. Avisāti nibbisā. Api māsannanti āsannaṃ attano sarīrasamphassaṃ āgatanti attho. Aghammigāti aghakarā migā, dukkhāvahā migāti attho. Nadiṃ sotumbaraṃ patīti sotumbarāya nāma nadiyā tīre. Yūthānanti yūthāni, ayameva vā pāṭho. Dhenuva vacchagiddhāvāti tava dārake apassantī vacchagiddhā dhenu viya kathaṃ karissasi. Va-kāro panettha nipātamattova. Sampatiteti sampatante. Ghoreti bhīsanake virūpe. Plavaṅgameti makkaṭe. Akhettaññāyāti araññabhūmiakusalatāya. Bhavissateti bhavissati. Sivāya sutvānāti siṅgāliyā saddaṃ sutvā. Muhunti punappunaṃ. Uttasayīti uttasasi. Saṇatevāti nadati viya saṇantaṃ viya bhavissati.
1832.
‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;
Yāni etāni akkhāsi, vane paṭibhayāni me;
Sabbāni abhisambhossaṃ, gacchaññeva rathesabha.
1833.
‘‘Kāsaṃ kusaṃ poṭakilaṃ, usiraṃ muñcapabbajaṃ;
Urasā panudahissāmi, nassa hessāmi dunnayā.
1834.
‘‘Bahūhi vata cariyāhi, kumārī vindate patiṃ;
Udarassuparodhena, gohanuveṭhanena ca.
1835.
‘‘Aggissa pāricariyāya, udakummujjanena ca;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1836.
‘‘Apissā hoti appatto, ucchiṭṭhamapi bhuñjituṃ;
Yo naṃ hatthe gahetvāna, akāmaṃ parikaḍḍhati;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1837.
‘‘Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanā;
Datvā ca no pakkamati, bahuṃ dukkhaṃ anappakaṃ;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1838.
‘‘Sukkacchavī vedhaverā, datvā subhagamānino;
Akāmaṃ parikaḍḍhanti, ulūkaññeva vāyasā;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1839.
‘‘Api ñātikule phīte, kaṃsapajjotane vasaṃ;
Nevātivākyaṃ na labhe, bhātūhi sakhinīhipi;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1840.
‘‘Naggā nadī anudakā, naggaṃ raṭṭhaṃ arājakaṃ;
Itthīpi vidhavā naggā, yassāpi dasa bhātaro;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1841.
‘‘Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino;
Rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyā;
Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.
1842.
‘‘Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimā;
Taṃ ve devā pasaṃsanti, dukkarañhi karoti sā.
1843.
‘‘Sāmikaṃ anubandhissaṃ, sadā kāsāyavāsinī;
Pathabyāpi abhijjantyā, vedhabyaṃ kaṭukitthiyā.
1844.
‘‘Api sāgarapariyantaṃ, bahuvittadharaṃ mahiṃ;
Nānāratanaparipūraṃ, nicche vessantaraṃ vinā.
1845.
‘‘Kathaṃ nu tāsaṃ hadayaṃ, sukharā vata itthiyo;
Yā sāmike dukkhitamhi, sukhamicchanti attano.
1846.
‘‘Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane;
Tamahaṃ anubandhissaṃ, sabbakāmadado hi me’’ti.
Tattha tamabravīti bhikkhave, maddī rañño vacanaṃ sutvā taṃ rājānaṃ abravi. Abhisambhossanti sahissāmi adhivāsessāmi. Poṭakilanti poṭakilatiṇaṃ. Panudahissāmīti dvedhā katvā vessantarassa purato gamissāmi. Udarassuparodhenāti upavāsena khudādhivāsena. Gohanuveṭhanena cāti visālakaṭiyo onatapassā ca itthiyo sāmikaṃ labhantīti katvā gohanunā kaṭiphalakaṃ koṭṭāpetvā veṭhanena ca passāni onāmetvā kumārikā patiṃ labhati. Kaṭukanti asātaṃ. Gacchaññevāti gamissāmiyeva.
Apissā hoti appattoti tassā vidhavāya ucchiṭṭhakampi bhuñjituṃ ananucchavikova. Yo nanti yo nīcajacco taṃ vidhavaṃ anicchamānaññeva hatthe gahetvā kaḍḍhati. Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanāti asāmikaṃ itthiṃ hatthapādehi kesaggahaṇaṃ, ukkhepā, bhūmiyaṃ pātananti etāni avamaññanāni katvā atikkamanti. Datvā cāti asāmikāya itthiyā evarūpaṃ bahuṃ anappakaṃ dukkhaṃ parapuriso datvā ca no pakkamati nirāsaṅko olokentova tiṭṭhati.
Sukkacchavīti nhānīyacuṇṇena uṭṭhāpitacchavivaṇṇā. Vedhaverāti vidhavitthikāmā purisā. Datvāti kiñcideva appamattakaṃ dhanaṃ datvā. Subhagamāninoti mayaṃ subhagāti maññamānā. Akāmanti taṃ vidhavaṃ asāmikaṃ akāmaṃ. Ulūkaññeva vāyasāti kākā viyaulūkaṃ parikaḍḍhanti. Kaṃsapajjotaneti suvaṇṇabhājanābhāya pajjotante. Vasanti evarūpepi ñātikule vasamānā. Nevātivākyaṃ na labheti ‘‘ayaṃ itthī nissāmikā, yāvajīvaṃ amhākaññeva bhāro jāto’’tiādīni vacanāni vadantehi bhātūhipi sakhinīhipi ativākyaṃ garahavacanaṃ neva na labhati. Paññāṇanti pākaṭabhāvakāraṇaṃ.
Yā daliddī daliddassāti deva, kittisampannā yā itthī attano sāmikassa daliddassa dukkhappattakāle sayampi daliddī samānā dukkhāva hoti, tassa aḍḍhakāle teneva saddhiṃ aḍḍhā sukhappattā hoti, taṃ ve devā pasaṃsanti. Abhijjantyāti abhijjantiyā. Sacepi hi itthiyā sakalapathavī na bhijjati, tāya sakalāya pathaviyā sāva issarā hoti, tathāpi vedhabyaṃ kaṭukamevāti attho. Sukharā vata itthiyoti suṭṭhu kharā vata itthiyo.
1847.
‘‘Tamabravi mahārājā, maddiṃ sabbaṅgasobhanaṃ;
Ime te daharā puttā, jālī kaṇhājinā cubho;
Nikkhippa lakkhaṇe gaccha, mayaṃ te posayāmase’’ti.
Tattha jālī kaṇhājinā cubhoti jālī ca kaṇhājinā cāti ubho. Nikkhippāti ime nikkhipitvā gacchāhīti.
1848.
‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;
Piyā me puttakā deva, jālī kaṇhājinā cubho;
Tyamhaṃ tattha ramessanti, araññe jīvasokina’’nti.
Tattha tyamhanti te dārakā amhākaṃ tattha araññe. Jīvasokinanti avigatasokānaṃ hadayaṃ ramayissantīti attho.
1849.
‘‘Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;
Sālīnaṃ odanaṃ bhutvā, suciṃ maṃsūpasecanaṃ;
Rukkhaphalāni bhuñjantā, kathaṃ kāhanti dārakā.
1850.
‘‘Bhutvā satapale kaṃse, sovaṇṇe satarājike;
Rukkhapattesu bhuñjantā, kathaṃ kāhanti dārakā.
1851.
‘‘Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;
Kusacīrāni dhārentā, kathaṃ kāhanti dārakā.
1852.
‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;
Pattikā paridhāvantā, kathaṃ kāhanti dārakā.
1853.
‘‘Kūṭāgāre sayitvāna, nivāte phusitaggaḷe;
Sayantā rukkhamūlasmiṃ, kathaṃ kāhanti dārakā.
1854.
‘‘Pallaṅkesu sayitvāna, gonake cittasanthate;
Sayantā tiṇasanthāre, kathaṃ kāhanti dārakā.
1855.
‘‘Gandhakena vilimpitvā, agarucandanena ca;
Rajojallāni dhārentā, kathaṃ kāhanti dārakā.
1856.
‘‘Cāmaramorahatthehi, bījitaṅgā sukhedhitā;
Phuṭṭhā ḍaṃsehi makasehi, kathaṃ kāhanti dārakā’’ti.
Tattha palasate kaṃseti palasatena katāya kañcanapātiyā. Gonake cittasanthateti mahāpiṭṭhiyaṃ kāḷakojave ceva vicittake santhare ca. Cāmaramorahatthehīti cāmarehi ceva morahatthehi ca bījitaṅgā.
Evaṃ tesaṃ sallapantānaññeva ratti vibhāyi, sūriyo uggañchi. Mahāsattassa catusindhavayuttaṃ alaṅkatarathaṃ ānetvā rājadvāre ṭhapayiṃsu. Maddīpi sassusasure vanditvā sesitthiyo apaloketvā dve putte ādāya vessantarato paṭhamataraṃ gantvā rathe aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –
1857.
‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;
Mā deva paridevesi, mā ca tvaṃ vimano ahu;
Yathā mayaṃ bhavissāma, tathā hessanti dārakā.
1858.
‘‘Idaṃ vatvāna pakkāmi, maddī sabbaṅgasobhanā;
Sivimaggena anvesi, putte ādāya lakkhaṇā’’ti.
Tattha sivimaggenāti sivirañño gantabbamaggena. Anvesīti taṃ agamāsi, pāsādā otaritvā rathaṃ abhiruhīti attho.
1859.
‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;
Pitu mātu ca vanditvā, katvā ca naṃ padakkhiṇaṃ.
1860.
‘‘Catuvāhiṃ rathaṃ yuttaṃ, sīghamāruyha sandanaṃ;
Ādāya puttadārañca, vaṅkaṃ pāyāsi pabbata’’nti.
Tattha tatoti bhikkhave, tassā maddiyā rathaṃ abhiruhitvā ṭhitakāle. Datvāti hiyyo dānaṃ datvā. Katvā ca naṃ padakkhiṇanti padakkhiṇañca katvā. Nanti nipātamattaṃ.
1861.
‘‘Tato vessantaro rājā, yenāsi bahuko jano;
Āmanta kho taṃ gacchāma, arogā hontu ñātayo’’ti.
Tassattho – bhikkhave, tato vessantaro rājā yattha ‘‘vessantaraṃ rājānaṃ passissāmā’’ti bahuko jano ṭhito āsi, tattha rathaṃ pesetvā mahājanaṃ āpucchanto ‘‘āmanta kho taṃ gacchāma, arogā hontu ñātayo’’ti āha. Tattha tanti nipātamattaṃ. Bhikkhave, tato vessantaro rājā ñātake āha – ‘‘tumhe āmantetvā mayaṃ gacchāma, tumhe sukhitā hotha nidukkhā’’ti.
Evaṃ mahāsatto mahājanaṃ āmantetvā ‘‘appamattā hotha, dānādīni puññāni karothā’’ti tesaṃ ovaditvā pakkāmi. Gacchante pana bodhisatte mātā ‘‘putto me dānavittako dānaṃ detū’’ti ābharaṇehi saddhiṃ sattaratanapūrāni sakaṭāni ubhosu passesu pesesi. Sopi attano kāyāruḷhameva ābharaṇabhaṇḍaṃ omuñcitvā sampattayācakānaṃ aṭṭhārasa vāre datvā avasesaṃ sabbaṃ adāsi. So nagarā nikkhamitvā ca nivattitvā oloketukāmo ahosi. Athassa manaṃ paṭicca rathappamāṇaṭṭhāne mahāpathavī bhijjitvā kulālacakkaṃ viya parivattitvā rathaṃ nagarābhimukhaṃ akāsi. So mātāpitūnaṃ vasanaṭṭhānaṃ olokesi. Tena kāraṇena pathavīkampo ahosi. Tena vuttaṃ –
‘‘Nikkhamitvāna nagarā, nivattitvā vilokite;
Tadāpi pathavī kampi, sineruvanavaṭaṃsakā’’ti. (cariyā. 1.93);
Sayaṃ pana oloketvā maddimpi olokāpetuṃ gāthamāha –
1862.
‘‘Iṅgha maddi nisāmehi, rammarūpaṃva dissati;
Āvāsaṃ siviseṭṭhassa, pettikaṃ bhavanaṃ mamā’’ti.
Tattha nisāmehīti olokehi.
Atha mahāsatto sahajāte saṭṭhisahassaamacce ca sesajanañca nivattāpetvā rathaṃ pājento maddiṃ āha – ‘‘bhadde, sace pacchato yācakā āgacchanti, upadhāreyyāsī’’ti. Sāpi olokentī nisīdi. Athassa sattasatakaṃ mahādānaṃ sampāpuṇituṃ asakkontā cattāro brāhmaṇā nagaraṃ āgantvā ‘‘kuhiṃ vessantaro rājā’’ti pucchitvā ‘‘dānaṃ datvā gato’’ti vutte ‘‘kiñci gahetvā gato’’ti pucchitvā ‘‘rathena gato’’ti sutvā ‘‘asse naṃ yācissāmā’’ti anubandhiṃsu. Atha maddī te āgacchante disvā ‘‘yācakā āgacchanti, devā’’ti ārocesi. Mahāsatto rathaṃ ṭhapesi. Te āgantvā asse yāciṃsu. Mahāsatto asse adāsi. Tamatthaṃ pakāsento satthā āha –
1863.
‘‘Taṃ brāhmaṇā anvagamuṃ, te naṃ asse ayācisuṃ;
Yācito paṭipādesi, catunnaṃ caturo haye’’ti.
Assesu pana dinnesu rathadhuraṃ ākāseyeva aṭṭhāsi. Atha brāhmaṇesu gatamattesuyeva cattāro devaputtā rohiccamigavaṇṇena āgantvā rathadhuraṃ sampaṭicchitvā agamaṃsu. Mahāsatto tesaṃ devaputtabhāvaṃ ñatvā imaṃ gāthamāha –
1864.
‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissati;
Migarohiccavaṇṇena, dakkhiṇassā vahanti ma’’nti.
Tattha dakkhiṇassāti susikkhitā assā viya maṃ vahanti.
Atha naṃ evaṃ gacchantaṃ aparo brāhmaṇo āgantvā rathaṃ yāci. Mahāsatto puttadāraṃ otāretvā tassa rathaṃ adāsi. Rathe pana dinne devaputtā antaradhāyiṃsu. Rathassa dinnabhāvaṃ pakāsento satthā āha –
1865.
‘‘Athettha pañcamo āgā, so taṃ rathamayācatha;
Tassa taṃ yācitodāsi, na cassupahato mano.
1866.
‘‘Tato vessantaro rājā, oropetvā sakaṃ janaṃ;
Assāsayi assarathaṃ, brāhmaṇassa dhanesino’’ti.
Tattha athetthāti atha tasmiṃ vane. Na cassupahato manoti na cassa mano olīno. Assāsayīti paritosento niyyādesi.
Tato paṭṭhāya pana te sabbepi pattikāva ahesuṃ. Atha mahāsatto maddiṃ avoca –
1867.
‘‘Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahu esā kaniṭṭhikā;
Ahaṃ jāliṃ gahessāmi, garuko bhātiko hi so’’ti.
Evañca pana vatvā ubhopi khattiyā dve dārake aṅkenādāya pakkamiṃsu. Tamatthaṃ pakāsento satthā āha –
1868.
‘‘Rājā kumāramādāya, rājaputtī ca dārikaṃ;
Sammodamānā pakkāmuṃ, aññamaññaṃ piyaṃvadā’’ti.
Dānakaṇḍavaṇṇanā niṭṭhitā.
Vanapavesanakaṇḍavaṇṇanā
Te paṭipathaṃ āgacchante manusse disvā ‘‘kuhiṃ vaṅkapabbato’’ti pucchanti. Manussā ‘‘dūre’’ti vadanti. Tena vuttaṃ –
1869.
‘‘Yadi keci manujā enti, anumagge paṭipathe;
Maggaṃ te paṭipucchāma, ‘kuhiṃ vaṅkatapabbato’.
1870.
‘‘Te tattha amhe passitvā, kalunaṃ paridevayuṃ;
Dukkhaṃ te paṭivedenti, dūre vaṅkatapabbato’’ti.
Maggassa ubhosu passesu vividhaphaladhārino rukkhe disvā dārakā kandanti. Mahāsattassānubhāvena phaladhārino rukkhā onamitvā hatthasamphassaṃ āgacchanti. Tato supakkaphalāphalāni uccinitvā tesaṃ deti. Taṃ disvā maddī acchariyaṃ pavedesi. Tena vuttaṃ –
1871.
‘‘Yadi passanti pavane, dārakā phaline dume;
Tesaṃ phalānaṃ hetumhi, uparodanti dārakā.
1872.
‘‘Rodante dārake disvā, ubbiddhā vipulā dumā;
Sayamevonamitvāna, upagacchanti dārake.
1873.
‘‘Idaṃ accherakaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Sādhukāraṃ pavattesi, maddī sabbaṅgasobhanā.
1874.
‘‘Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ;
Vessantarassa tejena, sayamevonatā dumā’’ti.
Jetuttaranagarato suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato añcaragiri nāma pabbato pañca yojanāni, tato dunniviṭṭhabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni. Iti taṃ maggaṃ jetuttaranagarato tiṃsayojanaṃ hoti. Devatā taṃ maggaṃ saṃkhipiṃsu. Te ekadivaseneva mātulanagaraṃ pāpuṇiṃsu. Tena vuttaṃ –
1875.
‘‘Saṅkhipiṃsu pathaṃ yakkhā, anukampāya dārake;
Nikkhantadivaseneva, cetaraṭṭhaṃ upāgamu’’nti.
Upagacchantā ca pana jetuttaranagarato pātarāsasamaye nikkhamitvā sāyanhasamaye cetaraṭṭhe mātulanagaraṃ pattā. Tamatthaṃ pakāsento satthā āha –
1876.
‘‘Te gantvā dīghamaddhānaṃ, cetaraṭṭhaṃ upāgamuṃ;
Iddhaṃ phītaṃ janapadaṃ, bahumaṃsasurodana’’nti.
Tadā mātulanagare saṭṭhi khattiyasahassāni vasanti. Mahāsatto antonagaraṃ apavisitvā nagaradvāreyeva sālāyaṃ nisīdi. Athassa maddī bodhisattassa pādesu rajaṃ puñchitvā pāde sambāhitvā ‘‘vessantarassa āgatabhāvaṃ jānāpessāmī’’ti sālāto nikkhamitvā tassa cakkhupathe sālādvāre aṭṭhāsi. Nagaraṃ pavisantiyo ca nikkhamantiyo ca itthiyo taṃ disvā parivāresuṃ. Tamatthaṃ pakāsento satthā āha –
1877.
‘‘Cetiyo parivāriṃsu, disvā lakkhaṇamāgataṃ;
Sukhumālī vata ayyā, pattikā paridhāvati.
1878.
‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;
Sājja maddī araññasmiṃ, pattikā paridhāvatī’’ti.
Tattha lakkhaṇamāgatanti lakkhaṇasampannaṃ maddiṃ āgataṃ. Paridhāvatīti evaṃ sukhumālī hutvā pattikāva vicarati. Pariyāyitvāti jetuttaranagare vicaritvā. Sivikāyāti suvaṇṇasivikāya.
Mahājano maddiñca vessantarañca dve putte cassa anāthāgamanena āgate disvā gantvā rājūnaṃ ācikkhi. Saṭṭhisahassā rājāno rodantā paridevantā tassa santikaṃ āgamaṃsu. Tamatthaṃ pakāsento satthā āha –
1879.
‘‘Taṃ disvā cetapāmokkhā, rodamānā upāgamuṃ;
Kacci nu deva kusalaṃ, kacci deva anāmayaṃ;
Kacci pitā arogo te, sivīnañca anāmayaṃ.
1880.
‘‘Ko te balaṃ mahārāja, ko nu te rathamaṇḍalaṃ;
Anassako arathako, dīghamaddhānamāgato;
Kaccāmittehi pakato, anuppattosimaṃ disa’’nti.
Tattha disvāti dūratova passitvā. Cetapāmokkhāti cetarājāno. Upāgamunti upasaṅkamiṃsu. Kusalanti ārogyaṃ. Anāmayanti niddukkhabhāvaṃ. Ko te balanti kuhiṃ tava balakāyo. Rathamaṇḍalanti yenāsi rathena āgato, so kuhinti pucchanti. Anassakoti assavirahito. Arathakoti ayānako. Dīghamaddhānamāgatoti dīghamaggaṃ āgato. Pakatoti abhibhūto.
Atha nesaṃ mahāsatto attano āgatakāraṇaṃ kathento āha –
1881.
‘‘Kusalañceva me sammā, atho sammā anāmayaṃ;
Atho pitā arogo me, sivīnañca anāmayaṃ.
1882.
‘‘Ahañhi kuñjaraṃ dajjaṃ, īsādantaṃ urūḷhavaṃ;
Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.
1883.
‘‘Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;
Dantiṃ savālabījaniṃ, setaṃ kelāsasādisaṃ.
1884.
‘‘Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;
Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adāsahaṃ.
1885.
‘‘Tasmiṃ me sivayo kuddhā, pitā cupahatomano;
Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha, vane yattha vasāmase’’ti.
Tattha tasmiṃ meti tasmiṃ kāraṇe mayhaṃ sivayo kuddhā. Upahatomanoti upahatacitto kuddhova maṃ raṭṭhā pabbājesi. Yatthāti yasmiṃ vane mayaṃ vaseyyāma, tattha vasanokāsaṃ jānāthāti.
Te rājāno āhaṃsu –
1886.
‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;
Issarosi anuppatto, yaṃ idhatthi pavedaya.
1887.
‘‘Sākaṃ bhisaṃ madhuṃ maṃsaṃ, suddhaṃ sālīnamodanaṃ;
Paribhuñja mahārāja, pāhuno nosi āgato’’ti.
Tattha pavedayāti kathehi, sabbaṃ paṭiyādetvā dassāma. Bhisanti bhisamūlaṃ, yaṃkiñci kandajātaṃ vā.
Vessantaro āha –
1888.
‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;
Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha, vane yattha vasāmase’’ti.
Tattha paṭiggahitanti sabbametaṃ tumhehi dinnaṃ mayā ca paṭiggahitameva hotu, sabbassa tumhehi mayhaṃ agghiyaṃ nivedanaṃ kataṃ. Rājā pana maṃ avaruddhasi raṭṭhā pabbājesi, tasmā vaṅkameva gamissāmi, tasmiṃ me araññe vasanaṭṭhānaṃ jānāthāti.
Te rājāno āhaṃsu –
1889.
‘‘Idheva tāva acchassu, cetaraṭṭhe rathesabha;
Yāva cetā gamissanti, rañño santika yācituṃ.
1890.
‘‘Nijjhāpetuṃ mahārājaṃ, sivīnaṃ raṭṭhavaḍḍhanaṃ;
Taṃ taṃ cetā purakkhatvā, patītā laddhapaccayā;
Parivāretvāna gacchanti, evaṃ jānāhi khattiyā’’ti.
Tattha rañño santika yācitunti rañño santikaṃ yācanatthāya gamissanti. Nijjhāpetunti tumhākaṃ niddosabhāvaṃ jānāpetuṃ. Laddhapaccayāti laddhapatiṭṭhā. Gacchantīti gamissanti.
Mahāsatto āha –
1891.
‘‘Mā vo ruccittha gamanaṃ, rañño santika yācituṃ;
Nijjhāpetuṃ mahārājaṃ, rājāpi tattha nissaro.
1892.
‘‘Accuggatā hi sivayo, balaggā negamā ca ye;
Te vidhaṃsetumicchanti, rājānaṃ mama kāraṇā’’ti.
Tattha tatthāti tasmiṃ mama niddosabhāvaṃ nijjhāpane rājāpi anissaro. Accuggatāti atikuddhā. Balaggāti balakāyā. Vidhaṃsetunti rajjato nīharituṃ. Rājānanti rājānampi.
Te rājāno āhaṃsu –
1893.
‘‘Sace esā pavattettha, raṭṭhasmiṃ raṭṭhavaḍḍhana;
Idheva rajjaṃ kārehi, cetehi parivārito.
1894.
‘‘Iddhaṃ phītañcidaṃ raṭṭhaṃ, iddho janapado mahā;
Matiṃ karohi tvaṃ deva, rajjassa manusāsitu’’nti.
Tattha sace esā pavattetthāti sace etasmiṃ raṭṭhe esā pavatti. Rajjassa manusāsitunti rajjaṃ samanusāsituṃ, ayameva vā pāṭho.
Vessantaro āha –
1895.
‘‘Na me chando mati atthi, rajjassa anusāsituṃ;
Pabbājitassa raṭṭhasmā, cetaputtā suṇātha me.
1896.
‘‘Atuṭṭhā sivayo āsuṃ, balaggā negamā ca ye;
Pabbājitassa raṭṭhasmā, cetā rajjebhisecayuṃ.
1897.
‘‘Asammodiyampi vo assa, accantaṃ mama kāraṇā;
Sivīhi bhaṇḍanaṃ cāpi, viggaho me na ruccati.
1898.
‘‘Athassa bhaṇḍanaṃ ghoraṃ, sampahāro anappako;
Ekassa kāraṇā mayhaṃ, hiṃseyya bahuko jano.
1899.
‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;
Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha, vane yattha vasāmase’’ti.
Tattha cetā rajjebhisecayunti cetaraṭṭhavāsino kira vessantaraṃ rajje abhisiñciṃsūti tumhākampi te atuṭṭhā āsuṃ. Asammodiyanti asāmaggiyaṃ. Assāti bhaveyya. Athassāti atha mayhaṃ ekassa kāraṇā tumhākaṃ bhaṇḍanaṃ bhavissatīti.
Evaṃ mahāsatto anekapariyāyena yācitopi rajjaṃ na icchi. Athassa te cetarājāno mahantaṃ sakkāraṃ kariṃsu. So nagaraṃ pavisituṃ na icchi. Atha naṃ sālameva alaṅkaritvā sāṇiyā parikkhepaṃ katvā mahāsayanaṃ paññāpetvā sabbe ārakkhaṃ kariṃsu. So ekarattiṃ tehi saṅgahitārakkho sālāyaṃ sayitvā punadivase pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā tehi parivuto nikkhami. Saṭṭhisahassā khattiyā tena saddhiṃ pannarasayojanamaggaṃ gantvā vanadvāre ṭhatvā purato pannarasayojanamaggaṃ ācikkhantā āhaṃsu –
1900.
‘‘Taggha te mayamakkhāma, yathāpi kusalā tathā;
Rājisī yattha sammanti, āhutaggī samāhitā.
1901.
‘‘Esa selo mahārāja, pabbato gandhamādano;
Yattha tvaṃ saha puttehi, saha bhariyāya cacchasi.
1902.
‘‘Taṃ cetā anusāsiṃsu, assunettā rudaṃmukhā;
Ito gaccha mahārāja, ujuṃ yenuttarāmukho.
1903.
‘‘Atha dakkhisi bhaddante, vepullaṃ nāma pabbataṃ;
Nānādumagaṇākiṇṇaṃ, sītacchāyaṃ manoramaṃ.
1904.
‘‘Tamatikkamma bhaddante, atha dakkhisi āpagaṃ;
Nadiṃ ketumatiṃ nāma, gambhīraṃ girigabbharaṃ.
1905.
‘‘Puthulomamacchākiṇṇaṃ, supatitthaṃ mahodakaṃ;
Tattha nhatvā pivitvā ca, assāsetvā saputtake.
1906.
‘‘Atha dakkhisi bhaddante, nigrodhaṃ madhupipphalaṃ;
Rammake sikhare jātaṃ, sītacchāyaṃ manoramaṃ.
1907.
‘‘Atha dakkhisi bhaddante, nāḷikaṃ nāma pabbataṃ;
Nānādijagaṇākiṇṇaṃ, selaṃ kimpurisāyutaṃ.
1908.
‘‘Tassa uttarapubbena, mucalindo nāma so saro;
Puṇḍarīkehi sañchanno, setasogandhikehi ca.
1909.
‘‘So vanaṃ meghasaṅkāsaṃ, dhuvaṃ haritasaddalaṃ;
Sīhovāmisapekkhīva, vanasaṇḍaṃ vigāhaya;
Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.
1910.
‘‘Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;
Kūjantamupakūjanti, utusaṃpupphite dume.
1911.
‘‘Gantvā girividuggānaṃ, nadīnaṃ pabhavāni ca;
So dakkhisi pokkharaṇiṃ, karañjakakudhāyutaṃ.
1912.
‘‘Puthulomamacchākiṇṇaṃ, supatitthaṃ mahodakaṃ;
Samañca caturaṃsañca, sāduṃ appaṭigandhiyaṃ.
1913.
‘‘Tassā uttarapubbena, paṇṇasālaṃ amāpaya;
Paṇṇasālaṃ amāpetvā, uñchācariyāya īhathā’’ti.
Tattha rājisīti rājāno hutvā pabbajitā. Samāhitāti ekaggacittā. Esāti dakkhiṇahatthaṃ ukkhipitvā iminā pabbatapādena gacchathāti ācikkhantā vadanti. Acchasīti vasissasi. Āpaganti udakavāhanadiāvaṭṭaṃ. Girigabbharanti girīnaṃ kucchito pavattaṃ. Madhupipphalanti madhuraphalaṃ. Rammaketi ramaṇīye. Kimpurisāyutanti kimpurisehi āyutaṃ parikiṇṇaṃ. Setasogandhīkehi cāti nānappakārehi setuppalehi ceva sogandhikehi ca sañchanno. Sīhovāmisapekkhīvāti āmisaṃ pekkhanto sīho viya.
Bindussarāti sampiṇḍitassarā. Vaggūti madhurassarā. Kūjantamupakūjantīti paṭhamaṃ kūjamānaṃ pakkhiṃ pacchā upakūjanti. Utusaṃpupphite dumeti utusamaye pupphite dume nilīyitvā kūjantaṃ upakūjanti. So dakkhisīti so tvaṃ passissasīti attho. Karañjakakudhāyutanti karañjarukkhehi ca kakudharukkhehi ca samparikiṇṇaṃ. Appaṭigandhiyanti paṭikūlagandhavirahitaṃ madhurodakaparikiṇṇaṃnānappakārapadumuppalādīhi sañchannaṃ. Paṇṇasālaṃ amāpayāti paṇṇasālaṃ māpeyyāsi. Amāpetvāti māpetvā. Uñchācariyāya īhathāti atha tumhe, deva, uñchācariyāya yāpentā appamattā īhatha, āraddhavīriyā hutvā vihareyyāthāti attho.
Evaṃ te rājāno tassa pannarasayojanamaggaṃ ācikkhitvā taṃ uyyojetvā vessantarassa antarāyabhayassa vinodanatthaṃ ‘‘mā kocideva paccāmitto okāsaṃ labheyyā’’ti cintetvā ekaṃ byattaṃ susikkhitaṃ cetaputtaṃ āmantetvā ‘‘tvaṃ gacchante ca āgacchante ca pariggaṇhāhī’’ti vanadvāre ārakkhaṇatthāya ṭhapetvā sakanagaraṃ gamiṃsu. Vessantaropi saputtadāro gandhamādanapabbataṃ patvā, taṃ divasaṃ tattha vasitvā tato uttarābhimukho vepullapabbatapādena gantvā, ketumatiyā nāma nadiyā tīre nisīditvā vanacarakena dinnaṃ madhumaṃsaṃ khāditvā tassa suvaṇṇasūciṃ datvā tattha nhatvā pivitvā paṭippassaddhadaratho nadito uttaritvā sānupabbatasikhare ṭhitassa nigrodhassa mūle thokaṃ nisīditvā nigrodhaphalāni khāditvā uṭṭhāya gacchanto nāḷikaṃ nāma pabbataṃ patvā taṃ pariharanto mucalindasaraṃ gantvā sarassa tīrena pubbuttarakaṇṇaṃ patvā, ekapadikamaggena vanaghaṭaṃ pavisitvā taṃ atikkamma girividuggānaṃ nadippabhavānaṃ purato caturaṃsapokkharaṇiṃ pāpuṇi.
Tasmiṃ khaṇe sakko āvajjento ‘‘mahāsatto himavantaṃ paviṭṭho’’ti ñatvā ‘‘tassa vasanaṭṭhānaṃ laddhuṃ vaṭṭatī’’ti cintetvā vissakammaṃ pakkosāpetvā ‘‘gaccha, tāta, tvaṃ vaṅkapabbatakujhacchimhi ramaṇīye ṭhāne assamapadaṃ māpetvā ehī’’ti pesesi. So ‘‘sādhu, devā’’ti devalokato otaritvā tattha dve paṇṇasālāyo dve caṅkame rattiṭṭhānadivāṭṭhānāni ca māpetvā caṅkamakoṭiyaṃ tesu tesu ṭhānesu nānāphaladhare rukkhe ca kadalivanāni ca dassetvā sabbe pabbajitaparikkhāre paṭiyādetvā ‘‘ye keci pabbajitukāmā, te ime gaṇhantū’’ti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paṭikkamāpetvā sakaṭṭhānameva gato.
Mahāsatto ekapadikamaggaṃ disvā ‘‘pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī’’ti maddiñca putte ca assamapadadvāre ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā ‘‘sakkenamhi diṭṭho’’ti ñatvā paṇṇasālaṃ pavisitvā khaggañca dhanuñca apanetvā sāṭake omuñcitvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto ‘‘aho sukhaṃ, aho sukhaṃ, pabbajjā me adhigatā’’ti udānaṃ udānetvā caṅkamaṃ āruyha aparāparaṃ caṅkamitvā paccekabuddhasadisena upasamena puttadārānaṃ santikaṃ agamāsi. Maddīpi mahāsattassa pādesu patitvā roditvā teneva saddhiṃ assamapadaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. Pacchā puttepi tāpasakumārake kariṃsu. Cattāro khattiyā vaṅkapabbatakucchimhi vasiṃsu. Atha maddī mahāsattaṃ varaṃ yāci ‘‘deva, tumhe phalāphalatthāya vanaṃ agantvā putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī’’ti. Tato paṭṭhāya sā araññato phalāphalāni āharitvā tayo jane paṭijaggati.
Bodhisattopi taṃ varaṃ yāci ‘‘bhadde, maddi mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, ito paṭṭhāya akāle mama santikaṃ mā āgacchāhī’’ti. Sā ‘‘sādhū’’ti sampaṭicchi. Mahāsattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi aññamaññaṃ mettacittaṃ paṭilabhiṃsu. Maddīdevīpi pātova uṭṭhāya pānīyaparibhojanīyaṃ upaṭṭhāpetvā mukhodakaṃ āharitvā dantakaṭṭhaṃ datvā assamapadaṃ sammajjitvā dve putte pitu santike ṭhapetvā pacchikhaṇittiaṅkusahatthā araññaṃ pavisitvā vanamūlaphalāphalāni ādāya pacchiṃ pūretvā sāyanhasamaye araññato āgantvā paṇṇasālāya phalāphalaṃ ṭhapetvā nhatvā putte nhāpesi. Atha cattāropi janā paṇṇasālādvāre nisīditvā phalāphalaṃ paribhuñjanti. Tato maddī putte gahetvā attano paṇṇasālaṃ pāvisi. Iminā niyāmena te pabbatakucchimhi satta māse vasiṃsūti.
Vanapavesanakaṇḍavaṇṇanā niṭṭhitā.
Jūjakapabbavaṇṇanā
Tadā kāliṅgaraṭṭhe dunniviṭṭhabrāhmaṇagāmavāsī jūjako nāma brāhmaṇo bhikkhācariyāya kahāpaṇasataṃ labhitvā ekasmiṃ brāhmaṇakule ṭhapetvā puna dhanapariyesanatthāya gato. Tasmiṃ cirāyante brāhmaṇakulā kahāpaṇasataṃ valañjetvā pacchā itarena āgantvā codiyamānā kahāpaṇe dātuṃ asakkontā amittatāpanaṃ nāma dhītaraṃ tassa adaṃsu. So taṃ ādāya kāliṅgaraṭṭhe dunniviṭṭhabrāhmaṇagāmaṃ gantvā vasi. Amittatāpanā sammā brāhmaṇaṃ paricarati. Atha aññe taruṇabrāhmaṇā tassā ācārasampattiṃ disvā ‘‘ayaṃ mahallakabrāhmaṇaṃ sammā paṭijaggati, tumhe pana amhesu kiṃ pamajjathā’’ti attano attano bhariyāyo tajjenti. Tā ‘‘imaṃ amittatāpanaṃ imamhā gāmā palāpessāmā’’ti nadītitthādīsu sannipatitvā taṃ paribhāsiṃsu. Tamatthaṃ pakāsento satthā āha –
1914.
‘‘Ahu vāsī kaliṅgesu, jūjako nāma brāhmaṇo;
Tassāsi daharā bhariyā, nāmenāmittatāpanā.
1915.
‘‘Tā naṃ tattha gatāvocuṃ, nadiṃ udakahāriyā;
Thiyo naṃ paribhāsiṃsu, samāgantvā kutūhalā.
1916.
‘‘Amittā nūna te mātā, amitto nūna te pitā;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1917.
‘‘Ahitaṃ vata te ñātī, mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1918.
‘‘Amittā vata te ñātī, mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1919.
‘‘Dukkaṭaṃ vata te ñātī, mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1920.
‘‘Pāpakaṃ vata te ñātī, mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1921.
‘‘Amanāpaṃ vata te ñātī, mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1922.
‘‘Amanāpavāsaṃ vasi, jiṇṇena patinā saha;
Yā tvaṃ vasasi jiṇṇassa, mataṃ te jīvitā varaṃ.
1923.
‘‘Na hi nūna tuyhaṃ kalyāṇi, pitā mātā ca sobhane;
Aññaṃ bhattāraṃ vindiṃsu, ye taṃ jiṇṇassa pādaṃsu;
Evaṃ dahariyaṃ satiṃ.
1924.
‘‘Duyiṭṭhaṃ te navamiyaṃ, akataṃ aggihuttakaṃ;
Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.
1925.
‘‘Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;
Sā tvaṃ loke abhisapi, sīlavante bahussute;
Yā tvaṃ vasasi jiṇṇassa, evaṃ dahariyā satī.
1926.
‘‘Na dukkhaṃ ahinā daṭṭhaṃ, na dukkhaṃ sattiyā hataṃ;
Tañca dukkhañca tibbañca, yaṃ passe jiṇṇakaṃ patiṃ.
1927.
‘‘Natthi khiḍḍā natthi rati, jiṇṇena patinā saha;
Natthi ālāpasallāpo, jagghitampi na sobhati.
1928.
‘‘Yadā ca daharo daharā, mantayanti rahogatā;
Sabbesaṃ sokā nassanti, ye keci hadayassitā.
1929.
‘‘Daharā tvaṃ rūpavatī, purisānaṃbhipatthitā;
Gaccha ñātikule accha, kiṃ jiṇṇo ramayissatī’’ti.
Tattha ahūti ahosi. Vāsī kaliṅgesūti kāliṅgaraṭṭhesu dunniviṭṭhabrāhmaṇagāmavāsī. Tā naṃ tattha gatāvocunti tattha gāme tā itthiyo nadītitthe udakahārikā hutvā gatā naṃ avocuṃ. Thiyo naṃ paribhāsiṃsūti itthiyo na aññaṃ kiñci avocuṃ, atha kho naṃ paribhāsiṃsu. Kutūhalāti kotūhalajātā viya hutvā. Samāgantvāti samantā parikkhipitvā. Dahariyaṃ satinti dahariṃ taruṇiṃ sobhaggappattaṃ samānaṃ. Jiṇṇassāti jarājiṇṇassa gehe. Duyiṭṭhaṃ te navamiyanti tava navamiyaṃ yāgaṃ duyiṭṭhaṃ bhavissati, so te yāgapiṇḍo paṭhamaṃ mahallakakākena gahito bhavissati. ‘‘Duyiṭṭhā te navamiyā’’tipi pāṭho, navamiyā tayā duyiṭṭhā bhavissatīti attho. Akataṃ aggihuttakanti aggijuhanampi tayā akataṃ bhavissati. Abhisapīti samaṇabrāhmaṇe samitapāpe vā bāhitapāpe vā akkosi. Tassa te pāpassa idaṃ phalanti adhippāyeneva āhaṃsu. Jagghitampi na sobhatīti khaṇḍadante vivaritvā hasantassa mahallakassa hasitampi na sobhati. Sabbesaṃ sokā nassantīti sabbe etesaṃ sokā vinassanti. Kiṃ jiṇṇoti ayaṃ jiṇṇo taṃ pañcahi kāmaguṇehi kathaṃ ramayissatīti.
Sā tāsaṃ santikā paribhāsaṃ labhitvā udakaghaṭaṃ ādāya rodamānā gharaṃ gantvā ‘‘kiṃ bhoti rodasī’’ti brāhmaṇena puṭṭhā tassa ārocentī imaṃ gāthamāha –
1930.
‘‘Na te brāhmaṇa gacchāmi, nadiṃ udakahāriyā;
Thiyo maṃ paribhāsanti, tayā jiṇṇena brāhmaṇā’’ti.
Tassattho – brāhmaṇa, tayā jiṇṇena maṃ itthiyo paribhāsanti, tasmā ito paṭṭhāya tava udakahārikā hutvā nadiṃ na gacchāmīti.
Jūjako āha –
1931.
‘‘Mā me tvaṃ akarā kammaṃ, mā me udakamāhari;
Ahaṃ udakamāhissaṃ, mā bhoti kupitā ahū’’ti.
Tattha udakamāhissanti bhoti ahaṃ udakaṃ āharissāmi.
Brāhmaṇī āha –
1932.
‘‘Nāhaṃ tamhi kule jātā, yaṃ tvaṃ udakamāhare;
Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare.
1933.
‘‘Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;
Evaṃ brāhmaṇa jānāhi, na te vacchāmi santike’’ti.
Tattha nāhanti brāhmaṇa, yamhi kule sāmiko kammaṃ karoti, nāhaṃ tattha jātā. Yaṃ tvanti tasmā yaṃ udakaṃ tvaṃ āharissasi, na mayhaṃ tena attho.
Jūjako āha –
1934.
‘‘Natthi me sippaṭhānaṃ vā, dhanaṃ dhaññañca brāhmaṇi;
Kutohaṃ dāsaṃ dāsiṃ vā, ānayissāmi bhotiyā;
Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahū’’ti.
Brāhmaṇī āha –
1935.
‘‘Ehi te ahamakkhissaṃ, yathā me vacanaṃ sutaṃ;
Esa vessantaro rājā, vaṅke vasati pabbate.
1936.
‘‘Taṃ tvaṃ gantvāna yācassu, dāsaṃ dāsiñca brāhmaṇa;
So te dassati yācito, dāsaṃ dāsiñca khattiyo’’ti.
Tattha ehi te ahamakkhissanti ahaṃ te ācikkhissāmi. Idaṃ sā devatādhiggahitā hutvā āha.
Jūjako āha –
1937.
‘‘Jiṇṇohamasmi dubbalo, dīgho caddhā suduggamo;
Mā bhoti paridevesi, mā ca tvaṃ vimanā ahu;
Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahū’’ti.
Tattha jiṇṇohamasmīti bhadde, ahaṃ jiṇṇo amhi, kathaṃ gamissāmīti.
Brāhmaṇī āha –
1938.
‘‘Yathā agantvā saṅgāmaṃ, ayuddhova parājito;
Evameva tuvaṃ brahme, agantvāva parājito.
1939.
‘‘Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;
Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare;
Amanāpaṃ te karissāmi, taṃ te dukkhaṃ bhavissati.
1940.
‘‘Nakkhatte utupubbesu, yadā maṃ dakkhisilaṅkataṃ;
Aññehi saddhiṃ ramamānaṃ, taṃ te dukkhaṃ bhavissati.
1941.
‘‘Adassanena mayhaṃ te, jiṇṇassa paridevato;
Bhiyyo vaṅkā ca palitā, bahū hessanti brāhmaṇā’’ti.
Tattha amanāpaṃ teti vessantarassa santikaṃ gantvā dāsaṃ vā dāsiṃ vā anāharantassa tava aruccanakaṃ kammaṃ karissāmi. Nakkhatte utupubbesūti nakkhattayogavasena vā channaṃ utūnaṃ tassa tassa pubbavasena vā pavattesu chaṇesu.
Taṃ sutvā brāhmaṇo bhīto ahosi. Tamatthaṃ pakāsento satthā āha –
1942.
‘‘Tato so brāhmaṇo bhīto, brāhmaṇiyā vasānugo;
Aṭṭito kāmarāgena, brāhmaṇiṃ etadabravi.
1943.
‘‘Pātheyyaṃ me karohi tvaṃ, saṃkulyā saguḷāni ca;
Madhupiṇḍikā ca sukatāyo, sattubhattañca brāhmaṇi.
1944.
‘‘Ānayissaṃ methunake, ubho dāsakumārake;
Te taṃ paricarissanti, rattindivamatanditā’’ti.
Tattha aṭṭitoti upadduto pīḷito. Saguḷāni cāti saguḷapūve ca. Sattubhattanti baddhasattuabaddhasattuñceva puṭabhattañca. Methunaketi jātigottakulapadesehi sadise. Dāsakumāraketi tava dāsatthāya kumārake.
Sā khippaṃ pātheyyaṃ paṭiyādetvā brāhmaṇassa ārocesi. So gehe dubbalaṭṭhānaṃ thiraṃ katvā dvāraṃ saṅkharitvā araññā dārūni āharitvā ghaṭena udakaṃ āharitvā gehe sabbabhājanāni pūretvā tattheva tāpasavesaṃ gahetvā ‘‘bhadde, ito paṭṭhāya vikāle mā nikkhami, yāva mamāgamanā appamattā hohī’’ti ovaditvā upāhanaṃ āruyha pātheyyapasibbakaṃ aṃse laggetvā amittatāpanaṃ padakkhiṇaṃ katvā assupuṇṇehi nettehi roditvā pakkāmi. Tamatthaṃ pakāsento satthā āha –
1945.
‘‘Idaṃ vatvā brahmabandhu, paṭimuñci upāhanā;
Tato so mantayitvāna, bhariyaṃ katvā padakkhiṇaṃ.
1946.
‘‘Pakkāmi so ruṇṇamukho, brāhmaṇo sahitabbato;
Sivīnaṃ nagaraṃ phītaṃ, dāsapariyesanaṃ cara’’nti.
Tattha ruṇṇamukhoti rudaṃmukho. Sahitabbatoti samādinnavato, gahitatāpasavesoti attho. Caranti dāsapariyesanaṃ caranto sivīnaṃ nagaraṃ ārabbha pakkāmi.
So taṃ nagaraṃ gantvā sannipatitaṃ janaṃ ‘‘vessantaro kuhi’’nti pucchati. Tamatthaṃ pakāsento satthā āha –
1947.
‘‘So tattha gantvā avaca, ye tatthāsuṃ samāgatā;
Kuhiṃ vessantaro rājā, kattha passemu khattiyaṃ.
1948.
‘‘Te janā taṃ avaciṃsu, ye tatthāsuṃ samāgatā;
Tumhehi brahme pakato, atidānena khattiyo;
Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.
1949.
‘‘Tumhehi brahme pakato, atidānena khattiyo;
Ādāya puttadārañca, vaṅke vasati pabbate’’ti.
Tattha pakatoti upadduto pīḷito attano nagare vasituṃ alabhitvā idāni vaṅkapabbate vasati.
Evaṃ ‘‘tumhe amhākaṃ rājānaṃ nāsetvā punapi āgatā idha tiṭṭhathā’’ti te leḍḍudaṇḍādihatthā brāhmaṇaṃ anubandhiṃsu. So devatādhiggahito hutvā vaṅkapabbatamaggameva gaṇhi. Tamatthaṃ pakāsento satthā āha –
1950.
‘‘So codito brāhmaṇiyā, brāhmaṇo kāmagiddhimā;
Aghaṃ taṃ paṭisevittha, vane vāḷamigākiṇṇe;
Khaggadīpinisevite.
1951.
‘‘Ādāya beḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ;
So pāvisi brahāraññaṃ, yattha assosi kāmadaṃ.
1952.
‘‘Taṃ paviṭṭhaṃ brahāraññaṃ, kokā naṃ parivārayuṃ;
Vikkandi so vippanaṭṭho, dūre panthā apakkami.
1953.
‘‘Tato so brāhmaṇo gantvā, bhogaluddho asaññato;
Vaṅkassorohaṇe naṭṭhe, imā gāthā abhāsathā’’ti.
Tattha aghaṃ tanti taṃ mahājanena anubandhanadukkhañceva vanapariyogāhanadukkhañca. Aggihuttanti aggijuhanakaṭacchuṃ. Kokā naṃ parivārayunti so hi araññaṃ pavisitvā vaṅkapabbatagāmimaggaṃ ajānanto maggamūḷho hutvā araññe vicari. Atha naṃ ārakkhaṇatthāya nisinnassa cetaputtassa sunakhā parivārayiṃsūti attho. Vikkandi soti so ekarukkhaṃ āruyha mahantena ravena kandi. Vippanaṭṭhoti vinaṭṭhamaggo. Dūre panthāti vaṅkapabbatagāmipanthato dūre pakkāmi. Bhogaluddhoti bhogaratto. Asaññatoti dussīlo. Vaṅkassorohaṇe naṭṭheti vaṅkapabbatassa gamanamagge vinaṭṭhe.
So sunakhehi parivārito rukkhe nisinnova imā gāthā abhāsatha –
1954.
‘‘Ko rājaputtaṃ nisabhaṃ, jayantamaparājitaṃ;
Bhaye khemassa dātāraṃ, ko me vessantaraṃ vidū.
1955.
‘‘Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;
Dharaṇūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1956.
‘‘Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;
Sāgarūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1957.
‘‘Kalyāṇatitthaṃ sucimaṃ, sītūdakaṃ manoramaṃ;
Puṇḍarīkehi sañchannaṃ, yuttaṃ kiñjakkhareṇunā;
Rahadūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1958.
‘‘Assatthaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1959.
‘‘Nigrodhaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1960.
‘‘Ambaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1961.
‘‘Sālaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1962.
‘‘Dumaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.
1963.
‘‘Evañca me vilapato, paviṭṭhassa brahāvane;
Ahaṃ jānanti yo vajjā, nandiṃ so janaye mama.
1964.
‘‘Evañca me vilapato, paviṭṭhassa brahāvane;
Ahaṃ jānanti yo vajjā, tāya so ekavācāya;
Pasave puññaṃ anappaka’’nti.
Tattha jayantanti maccheracittaṃ vijayantaṃ. Ko me vessantaraṃ vidūti ko mayhaṃ vessantaraṃ ācikkheyyāti vadati. Patiṭṭhāsīti patiṭṭhā āsi. Santānanti parissantānaṃ. Kilantānanti maggakilantānaṃ. Paṭiggahanti paṭiggāhakaṃ patiṭṭhābhūtaṃ. Ahaṃ jānanti yo vajjāti ahaṃ vessantarassa vasanaṭṭhānaṃ jānāmīti yo vadeyyāti attho.
Tassa taṃ paridevasaddaṃ sutvā ārakkhaṇatthāya ṭhapito cetaputto migaluddako hutvā araññe vicaranto ‘‘ayaṃ brāhmaṇo vessantarassa vasanaṭṭhānatthāya paridevati, na kho panesa dhammatāya āgato, maddiṃ vā dārake vā yācissati, idheva naṃ māressāmī’’ti tassa santikaṃ gantvā ‘‘brāhmaṇa, na te jīvitaṃ dassāmī’’ti dhanuṃ āropetvā ākaḍḍhitvā tajjesi. Tamatthaṃ pakāsento satthā āha –
1965.
‘‘Tassa ceto paṭissosi, araññe luddako caraṃ;
Tumhehi brahme pakato, atidānena khattiyo;
Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.
1966.
‘‘Tumhehi brahme pakato, atidānena khattiyo;
Ādāya puttadārañca, vaṅke vasati pabbate.
1967.
‘‘Akiccakārī dummedho, raṭṭhā pavanamāgato;
Rājaputtaṃ gavesanto, bako macchamivodake.
1968.
‘‘Tassa tyāhaṃ na dassāmi, jīvitaṃ idha brāhmaṇa;
Ayañhi te mayā nunno, saro pissati lohitaṃ.
1969.
‘‘Siro te vajjhayitvāna, hadayaṃ chetvā sabandhanaṃ;
Panthasakuṇaṃ yajissāmi, tuyhaṃ maṃsena brāhmaṇa.
1970.
‘‘Tuyhaṃ maṃsena medena, matthakena ca brāhmaṇa;
Āhutiṃ paggahessāmi, chetvāna hadayaṃ tava.
1971.
‘‘Taṃ me suyiṭṭhaṃ suhutaṃ, tuyhaṃ maṃsena brāhmaṇa;
Na ca tvaṃ rājaputtassa, bhariyaṃ putte ca nessasī’’ti.
Tattha akiccakārīti tvaṃ akiccakārako. Dummedhoti nippañño. Raṭṭhā pavanamāgatoti raṭṭhato mahāraññaṃ āgato. Saro pissatīti ayaṃ saro tava lohitaṃ pivissati. Vajjhayitvānāti taṃ māretvā rukkhā patitassa te sīsaṃ tālaphalaṃ viya luñcitvā sabandhanaṃ hadayamaṃsaṃ chinditvā panthadevatāya panthasakuṇaṃ nāma yajissāmi. Na ca tvanti evaṃ sante na tvaṃ rājaputtassa bhariyaṃ vā putte vā nessasīti.
So tassa vacanaṃ sutvā maraṇabhayatajjito musāvādaṃ kathento āha –
1972.
‘‘Avajjho brāhmaṇo dūto, cetaputta suṇohi me;
Tasmā hi dūtaṃ na hanti, esa dhammo sanantano.
1973.
‘‘Nijjhattā sivayo sabbe, pitā naṃ daṭṭhumicchati;
Mātā ca dubbalā tassa, acirā cakkhūni jīyare.
1974.
‘‘Tesāhaṃ pahito dūto, cetaputta suṇohi me;
Rājaputtaṃ nayissāmi, yadi jānāsi saṃsa me’’ti.
Tattha nijjhattāti saññattā. Acirā cakkhūni jīyareti niccarodanena na cirasseva cakkhūni jīyissanti.
Tadā cetaputto ‘‘vessantaraṃ kira ānetuṃ āgato’’ti somanassappatto hutvā sunakhe bandhitvā ṭhapetvā brāhmaṇaṃ otāretvā sākhāsanthare nisīdāpetvā bhojanaṃ datvā imaṃ gāthamāha –
1975.
‘‘Piyassa me piyo dūto, puṇṇapattaṃ dadāmi te;
Imañca madhuno tumbaṃ, migasatthiñca brāhmaṇa;
Tañca te desamakkhissaṃ, yattha sammati kāmado’’ti.
Tattha piyassa meti mama piyassa vessantarassa tvaṃ piyo dūto. Puṇṇapattanti tava ajjhāsayapūraṇaṃ puṇṇapattaṃ dadāmīti.
Jūjakapabbavaṇṇanā niṭṭhitā.
Cūḷavanavaṇṇanā
Evaṃ cetaputto brāhmaṇaṃ bhojetvā pātheyyatthāya tassa madhuno tumbañceva pakkamigasatthiñca datvā magge ṭhatvā dakkhiṇahatthaṃ ukkhipitvā mahāsattassa vasanokāsaṃ ācikkhanto āha –
1976.
‘‘Esa selo mahābrahme, pabbato gandhamādano;
Yattha vessantaro rājā, saha puttehi sammati.
1977.
‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti, jātavedaṃ namassati.
1978.
‘‘Ete nīlā padissanti, nānāphaladharā dumā;
Uggatā abbhakūṭāva, nīlā añjanapabbatā.
1979.
‘‘Dhavassakaṇṇā khadirā, sālā phandanamāluvā;
Sampavedhanti vātena, sakiṃ pītāva māṇavā.
1980.
‘‘Upari dumapariyāyesu, saṅgītiyova suyyare;
Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.
1981.
‘‘Avhayanteva gacchantaṃ, sākhāpattasamīritā;
Ramayanteva āgantaṃ, modayanti nivāsinaṃ;
Yattha vessantaro rājā, saha puttehi sammati.
1982.
‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.
Tattha gandhamādanoti esa gandhamādanapabbato, etassa pādena uttarābhimukho gacchanto yattha sakkadattiye assamapade vessantaro rājā saha puttadārehi vasati, taṃ passissasīti attho. Brāhmaṇavaṇṇanti seṭṭhapabbajitavesaṃ. Āsadañca masaṃ jaṭanti ākaḍḍhitvā phalānaṃ gahaṇatthaṃ aṅkusañca aggijuhanakaṭacchuñca jaṭāmaṇḍalañca dhārento. Cammavāsīti ajinacammadharo. Chamā setīti pathaviyaṃ paṇṇasanthare sayati. Dhavassakaṇṇā khadirāti dhavā ca assakaṇṇā ca khadirā ca. Sakiṃ pītāva māṇavāti ekavārameva pītā surāsoṇḍā viya. Upari dumapariyāyesūti rukkhasākhāsu. Saṅgītiyova suyyareti nānāsakuṇānaṃ vassantānaṃ saddā dibbasaṅgītiyo viya suyyare. Najjuhāti najjuhasakuṇā. Sampatantīti vikūjantā vicaranti. Sākhāpattasamīritāti sākhānaṃ pattehi saṅghaṭṭitā hutvā vikūjantā sakuṇā, vātena samīritā pattasākhāyeva vā. Āgantanti āgacchantaṃ janaṃ. Yatthāti yasmiṃ assame vessantaro vasati, tattha gantvā imaṃ assamapadasampattiṃ passissasīti.
Tato uttaripi assamapadaṃ vaṇṇento āha –
1983.
‘‘Ambā kapitthā panasā, sālā jambū vibhītakā;
Harītakī āmalakā, assatthā badarāni ca.
1984.
‘‘Cārutimbarukkhā cettha, nigrodhā ca kapitthanā;
Madhumadhukā thevanti, nīce pakkā cudumbarā.
1985.
‘‘Pārevatā bhaveyyā ca, muddikā ca madhutthikā;
Madhuṃ anelakaṃ tattha, sakamādāya bhuñjare.
1986.
‘‘Aññettha pupphitā ambā, aññe tiṭṭhanti dovilā;
Aññe āmā ca pakkā ca, bhekavaṇṇā tadūbhayaṃ.
1987.
‘‘Athettha heṭṭhā puriso, ambapakkāni gaṇhati;
Āmāni ceva pakkāni, vaṇṇagandharasuttame.
1988.
‘‘Ateva me acchariyaṃ, hīṅkāro paṭibhāti maṃ;
Devānamiva āvāso, sobhati nandanūpamo.
1989.
‘‘Vibhedikā nāḷikerā, khajjurīnaṃ brahāvane;
Mālāva ganthitā ṭhanti, dhajaggāneva dissare;
Nānāvaṇṇehi pupphehi, nabhaṃ tārācitāmiva.
1990.
‘‘Kuṭajī kuṭṭhatagarā, pāṭaliyo ca pupphitā;
Punnāgā giripunnāgā, koviḷārā ca pupphitā.
1991.
‘‘Uddālakā somarukkhā, agaruphalliyā bahū;
Puttajīvā ca kakudhā, asanā cettha pupphitā.
1992.
‘‘Kuṭajā salaḷā nīpā, kosambā labujā dhavā;
Sālā ca pupphitā tattha, palālakhalasannibhā.
1993.
‘‘Tassāvidūre pokkharaṇī, bhūmibhāge manorame;
Padumuppalasañchannā, devānamiva nandane.
1994.
‘‘Athettha puppharasamattā, kokilā mañjubhāṇikā;
Abhinādenti pavanaṃ, utusampupphite dume.
1995.
‘‘Bhassanti makarandehi, pokkhare pokkhare madhū;
Athettha vātā vāyanti, dakkhiṇā atha pacchimā;
Padumakiñjakkhareṇūhi, okiṇṇo hoti assamo.
1996.
‘‘Thūlā siṅghāṭakā cettha, saṃsādiyā pasādiyā;
Macchakacchapabyāviddhā, bahū cettha mupayānakā;
Madhuṃ bhisehi savati, khīrasappi muḷālibhi.
1997.
‘‘Surabhī taṃ vanaṃ vāti, nānāgandhasamoditaṃ;
Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;
Bhamarā pupphagandhena, samantā mabhināditā.
1998.
‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;
Modanti saha bhariyāhi, aññamaññaṃ pakūjino.
1999.
‘‘Nandikā jīvaputtā ca, jīvaputtā piyā ca no;
Piyā puttā piyā nandā, dijā pokkharaṇīgharā.
2000.
‘‘Mālāva ganthitā ṭhanti, dhajaggāneva dissare;
Nānāvaṇṇehi pupphehi, kusaleheva suganthitā;
Yattha vessantaro rājā, saha puttehi sammati.
2001.
‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.
Tattha cārutimbarukkhāti suvaṇṇatimbarukkhā. Madhumadhukāti madhurasā madhukā. Thevantīti virocanti. Pārevatāti pārevatapādasadisā rukkhā. Bhaveyyāti dīghaphalā kadaliyo. Madhutthikāti madhuttheve paggharantiyo, madhuratāya vā madhutthevasadisā. Sakamādāyāti taṃ sayameva gahetvā paribhuñjanti. Dovilāti patitapupphapattā sañjāyamānaphalā. Bhekavaṇṇā tadūbhayanti te ubhopi āmā ca pakkā ca maṇḍūkapiṭṭhivaṇṇāyeva. Athettha heṭṭhā purisoti atha ettha assame tesaṃ ambānaṃ heṭṭhā ṭhitakova puriso ambaphalāni gaṇhāti, ārohaṇakiccaṃ natthi. Vaṇṇagandharasuttameti etehi vaṇṇādīhi uttamāni.
Ateva me acchariyanti ativiya me acchariyaṃ. Hiṅkāroti hinti karaṇaṃ. Vibhedikāti tālā. Mālāva ganthitāti supupphitarukkhānaṃ upari ganthitā mālā viya pupphāni tiṭṭhanti. Dhajaggāneva dissareti tāni rukkhāni alaṅkatadhajaggāni viya dissanti. Kuṭajī kuṭṭhatagarāti kuṭaji nāmekā rukkhajāti kuṭṭhagacchā ca tagaragacchā ca. Giripunnāgāti mahāpunnāgā. Koviḷārāti koviḷārarukkhā nāma. Uddālakāti uddālarukkhā. Somarukkhāti pītapupphavaṇṇā rājarukkhā. Phalliyāti phalliyarukkhā nāma. Puttajīvāti mahānigrodhā. Labujāti labujarukkhā nāma. Palālakhalasannibhāti tesaṃ heṭṭhā paggharitapupphapuñjā palālakhalasannibhāti vadati.
Pokkharaṇīti caturassapokkharaṇī. Nandaneti nandanavane nandāpokkharaṇī viya. Puppharasamattāti puppharasena mattā calitā. Makarandehīti kiñjakkhehi. Pokkhare pokkhareti paduminipaṇṇe paduminipaṇṇe. Tesu hi kiñjakkhato reṇu bhassitvā pokkharamadhu nāma hoti. Dakkhiṇā atha pacchimāti ettāvatā sabbā disā vidisāpi vātā dassitā honti. Thūlā siṅghāṭakāti mahantā siṅghāṭakā ca. Saṃsādiyāti sayaṃ jātasālī, sukasālītipi vuccanti. Pasādiyāti teyeva bhūmiyaṃ patitā. Byāviddhāti pasanne udake byāviddhā paṭipāṭiyā gacchantā dissanti. Mupayānakāti kakkaṭakā. Madhaunti bhisakoṭiyā bhinnāya paggharaṇaraso madhusadiso hoti. Khīrasappi muḷālibhīti muḷālehi paggharaṇaraso khīramissakanavanītasappi viya hoti.
Sammaddatevāti sampattajanaṃ madayati viya. Samantā mabhināditāti samantā abhinadantā vicaranti. ‘‘Nandikā’’tiādīni tesaṃ nāmāni. Tesu hi paṭhamā ‘‘sāmi vessantara, imasmiṃ vane vasanto nandā’’ti vadanti. Dutiyā ‘‘tvañca sukhena jīva, puttā ca te’’ti vadanti. Tatiyā ‘‘tvañca jīva, piyā puttā ca te’’ti vadanti. Catutthā ‘‘tvañca nanda, piyā puttā ca te’’ti vadanti. Tena tesaṃ etāneva nāmāni ahesuṃ. Pokkharaṇīgharāti pokkharaṇivāsino.
Evaṃ cetaputtena vessantarassa vasanaṭṭhāne akkhāte jūjako tussitvā paṭisanthāraṃ karonto imaṃ gāthamāha –
2002.
‘‘Idañca me sattubhattaṃ, madhunā paṭisaṃyutaṃ;
Madhupiṇḍikā ca sukatāyo, sattubhattaṃ dadāmi te’’ti.
Tattha sattubhattanti pakkamadhusannibhaṃ sattusaṅkhātaṃ bhattaṃ. Idaṃ vuttaṃ hoti – idaṃ mama atthi, taṃ te dammi, gaṇhāhi nanti.
Taṃ sutvā cetaputto āha –
2003.
‘‘Tuyheva sambalaṃ hotu, nāhaṃ icchāmi sambalaṃ;
Itopi brahme gaṇhāhi, gaccha brahme yathāsukhaṃ.
2004.
‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;
Isīpi accuto tattha, paṅkadanto rajassiro;
Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ.
2005.
‘‘Cammavāsī chamā seti, jātavedaṃ namassati;
Taṃ tvaṃ gantvāna pucchassu, so te maggaṃ pavakkhatī’’ti.
Tattha sambalanti pātheyyaṃ. Etīti yo ekapadikamaggo amhākaṃ abhimukho eti, esa assamaṃ ujuṃ gacchati. Accutoti evaṃnāmako isi tattha vasati.
2006.
‘‘Idaṃ sutvā brahmabandhu, cetaṃ katvā padakkhiṇaṃ;
Udaggacitto pakkāmi, yenāsi accuto isī’’ti.
Tattha yenāsīti yasmiṃ ṭhāne accuto isi ahosi, tattha gatoti.
Cūḷavanavaṇṇanā niṭṭhitā.
Mahāvanavaṇṇanā
2007.
‘‘Gacchanto so bhāradvājo, addassa accutaṃ isiṃ;
Disvāna taṃ bhāradvājo, sammodi isinā saha.
2008.
‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;
Kacci uñchena yāpesi, kacci mūlaphalā bahū.
2009.
‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.
Tattha bhāradvājoti jūjako. Appamevāti appāyeva. Hiṃsāti tesaṃ vasena tumhākaṃ vihiṃsā.
Tāpaso āha –
2010.
‘‘Kusalañceva me brahme, atho brahme anāmayaṃ;
Atho uñchena yāpemi, atho mūlaphalā bahū.
2011.
‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.
2012.
‘‘Bahūni vassapūgāni, assame vasato mama;
Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.
2013.
‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;
Anto pavisa bhaddante, pāde pakkhālayassu te.
2014.
‘‘Tindukāni piyālāni, madhuke kāsumāriyo;
Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.
2015.
‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī’’ti.
Jūjako āha –
2016.
‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;
Sañjayassa sakaṃ puttaṃ, sivīhi vippavāsitaṃ;
Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me’’ti.
Tattha tamahaṃ dassanamāgatoti taṃ ahaṃ dassanāya āgato. Tāpaso āha –
2017.
‘‘Na bhavaṃ eti puññatthaṃ, sivirājassa dassanaṃ;
Maññe bhavaṃ patthayati, rañño bhariyaṃ patibbataṃ;
Maññe kaṇhājinaṃ dāsiṃ, jāliṃ dāsañca icchasi.
2018.
‘‘Atha vā tayo mātāputte, araññā netumāgato;
Na tassa bhogā vijjanti, dhanaṃ dhaññañca brāhmaṇā’’ti.
Tattha na tassa bhogāti bho brāhmaṇa, tassa vessantarassa araññe viharantassa neva bhogā vijjanti, dhanadhaññañca na vijjati, duggato hutvā vasati, tassa santikaṃ gantvā kiṃ karissasīti?
Taṃ sutvā jūjako āha –
2019.
‘‘Akuddharūpohaṃ bhoto, nāhaṃ yācitumāgato;
Sādhu dassanamariyānaṃ, sannivāso sadā sukho.
2020.
‘‘Adiṭṭhapubbo sivirājā, sivīhi vippavāsito;
Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me’’ti.
Tassattho – ahaṃ, bho tāpasa, akuddharūpo, alaṃ ettāvatā, ahaṃ pana na kiñci vessantaraṃ yācitumāgato, ariyānaṃ pana dassanaṃ sādhu, sannivāso ca tehi saddhiṃ sukho. Ahaṃ tassa ācariyabrāhmaṇo, mayā ca so yato sivīhi vippavāsito, tato paṭṭhāya adiṭṭhapubbo, tenāhaṃ taṃ dassanatthāya āgato. Yadi tassa vasanaṭṭhānaṃ jānāsi, saṃsa meti.
So tassa vacanaṃ sutvā saddahitvā ‘‘hotu sve saṃsissāmi te, ajja tāva idheva vasāhī’’ti taṃ phalāphalehi santappetvā punadivase maggaṃ dassento dakkhiṇahatthaṃ pasāretvā āha –
2021.
‘‘Esa selo mahābrahme, pabbato gandhamādano;
Yattha vessantaro rājā, saha puttehi sammati.
2022.
‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti, jātavedaṃ namassati.
2023.
‘‘Ete nīlā padissanti, nānāphaladharā dumā;
Uggatā abbhakūṭāva, nīlā añjanapabbatā.
2024.
‘‘Dhavassakaṇṇā khadirā, sālā phandanamāluvā;
Sampavedhanti vātena, sakiṃ pītāva māṇavā.
2025.
‘‘Upari dumapariyāyesu, saṃgītiyova suyyare;
Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.
2026.
‘‘Avhayanteva gacchantaṃ, sākhāpattasamīritā;
Ramayanteva āgantaṃ, modayanti nivāsinaṃ;
Yattha vessantaro rājā, saha puttehi sammati.
2027.
‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti, jātavedaṃ namassati.
2028.
‘‘Karerimālā vitatā, bhūmibhāge manorame;
Saddalāharitā bhūmi, na tatthuddhaṃsate rajo.
2029.
‘‘Mayūragīvasaṅkāsā, tūlaphassasamūpamā;
Tiṇāni nātivattanti, samantā caturaṅgulā.
2030.
‘‘Ambā jambū kapitthā ca, nīce pakkā cudumbarā;
Paribhogehi rukkhehi, vanaṃ taṃ rativaḍḍhanaṃ.
2031.
‘‘Veḷuriyavaṇṇasannibhaṃ, macchagumbanisevitaṃ;
Suciṃ sugandhaṃ salilaṃ, āpo tatthapi sandati.
2032.
‘‘Tassāvidūre pokkharaṇī, bhūmibhāge manorame;
Padumuppalasañchannā, devānamiva nandane.
2033.
‘‘Tīṇi uppalajātāni, tasmiṃ sarasi brāhmaṇa;
Vicittaṃ nīlānekāni, setā lohitakāni cā’’ti.
Tassattho heṭṭhā vuttasadisoyeva. Karerimālā vitatāti kareripupphehi vitatā. Saddalāharitāti dhuvasaddalena haritā. Na tatthuddhaṃsate rajoti tasmiṃ vane appamattakopi rajo na uddhaṃsate. Tūlaphassasamūpamāti mudusamphassatāya tūlaphassasadisā. Tiṇāni nātivattantīti tāni tassā bhūmiyā mayūragīvavaṇṇāni tiṇāni samantato caturaṅgulappamāṇāneva vattanti, tato pana uttari na vaḍḍhanti. Ambā jambū kapitthā cāti ambā ca jambū ca kapitthā ca. Paribhogehīti nānāvidhehi pupphūpagaphalūpagehi paribhogarukkhehi. Sandatīti tasmiṃ vanasaṇḍe vaṅkapabbate kunnadīhi otarantaṃ udakaṃ sandati, pavattatīti attho. Vicittaṃ nīlānekāni, setā lohitakāni cāti ekāni nīlāni, ekāni setāni, ekāni lohitakānīti imehi tīhi uppalajātehi taṃ saraṃ vicittaṃ. Susajjitapupphacaṅkoṭakaṃ viya sobhatīti dasseti.
Evaṃ caturassapokkharaṇiṃ vaṇṇetvā puna mucalindasaraṃ vaṇṇento āha –
2034.
‘‘Khomāva tattha padumā, setasogandhikehi ca;
Kalambakehi sañchanno, mucalindo nāma so saro.
2035.
‘‘Athettha padumā phullā, apariyantāva dissare;
Gimhā hemantikā phullā, jaṇṇutagghā upattharā.
2036.
‘‘Surabhī sampavāyanti, vicittapupphasanthatā;
Bhamarā pupphagandhena, samantā mabhināditā’’ti.
Tattha khomāvāti khomamayā viya paṇḍarā. Setasogandhikehi cāti setuppalehi ca sogandhikehi ca kalambakehi ca so saro sañchanno. Apariyantāva dissareti aparimāṇā viya dissanti. Gimhā hemantikāti gimhe ca hemantike ca pupphitapadumā. Jaṇṇutagghā upattharāti jaṇṇupamāṇe udake upattharā phullā honti, santhatā viya khāyanti. Vicittapupphasanthatāti vicittā hutvā pupphehi santhatā sadā surabhī sampavāyanti.
2037.
‘‘Athettha udakantasmiṃ, rukkhā tiṭṭhanti brāhmaṇa;
Kadambā pāṭalī phullā, koviḷārā ca pupphitā.
2038.
‘‘Aṅkolā kacchikārā ca, pārijaññā ca pupphitā;
Vāraṇā vayanā rukkhā, mucalindamubhato saraṃ.
2039.
‘‘Sirīsā setapārisā, sādhu vāyanti paddhakā;
Nigguṇḍī sirīnigguṇḍī, asanā cettha pupphitā.
2040.
‘‘Paṅgurā bahulā selā, sobhañjanā ca pupphitā;
Ketakā kaṇikārā ca, kaṇaverā ca pupphitā.
2041.
‘‘Ajjunā ajjukaṇṇā ca, mahānāmā ca pupphitā;
Supupphitaggā tiṭṭhanti, pajjalanteva kiṃsukā.
2042.
‘‘Setapaṇṇī sattapaṇṇā, kadaliyo kusumbharā;
Dhanutakkārī pupphehi, sīsapāvaraṇāni ca.
2043.
‘‘Acchivā sallavā rukkhā, sallakiyo ca pupphitā;
Setageru ca tagarā, maṃsikuṭṭhā kulāvarā.
2044.
‘‘Daharā rukkhā ca vuddhā ca, akuṭilā cettha pupphitā;
Assamaṃ ubhato ṭhanti, agyāgāraṃ samantato’’ti.
Tattha tiṭṭhantīti saraṃ parikkhipitvā tiṭṭhanti. Kadambāti kadambarukkhā. Kacchikārā cāti evaṃnāmakā rukkhā. Pārijaññāti rattamālā. Vāraṇā vayanāti vāraṇarukkhā ca vayanarukkhā ca. Mucalindamubhato saranti mucalindassa sarassa ubhayapassesu. Setapārisāti setagaccharukkhā. Te kira setakkhandhā mahāpaṇṇā kaṇikārasadisapupphā honti. Nigguṇḍī sirīnigguṇḍīti pakatinigguṇḍī ceva kāḷanigguṇḍī ca. Paṅgurāti paṅgurarukkhā. Kusumbharāti ekagacchā. Dhanutakkārī pupphehīti dhanūnañca takkārīnañca pupphehi sobhitā. Sīsapāvaraṇāni cāti sīsapehi ca varaṇehi ca sobhitā. Acchivātiādayopi rukkhāyeva. Setageru ca tagarāti setageru ca tagarā ca. Maṃsikuṭṭhā kulāvarāti maṃsigacchā ca kuṭṭhagacchā ca kulāvarā ca. Akuṭilāti ujukā. Agyāgāraṃ samantatoti agyāgāraṃ parikkhipitvā ṭhitāti attho.
2045.
‘‘Athettha udakantasmiṃ, bahujāto phaṇijjako;
Muggatiyo karatiyo, sevālasīsakā bahū.
2046.
‘‘Uddāpavattaṃ ulluḷitaṃ, makkhikā hiṅgujālikā;
Dāsimakañjako cettha, bahū nīcekalambakā.
2047.
‘‘Elamphurakasañchannā, rukkhā tiṭṭhanti brāhmaṇa;
Sattāhaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati.
2048.
‘‘Ubhato saraṃ mucalindaṃ, pupphā tiṭṭhanti sobhanā;
Indīvarehi sañchannaṃ, vanaṃ taṃ upasobhati.
2049.
‘‘Aḍḍhamāsaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati;
Nīlapupphī setavārī, pupphitā girikaṇṇikā;
Kalerukkhehi sañchannaṃ, vanaṃ taṃ tulasīhi ca.
2050.
‘‘Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;
Bhamarā pupphagandhena, samantā mabhināditā.
2051.
‘‘Tīṇi kakkārujātāni, tasmiṃ sarasi brāhmaṇa;
Kumbhamattāni cekāni, murajamattāni tā ubho’’ti.
Tattha phaṇijjakoti bhūtanako. Muggatiyoti ekā muggajāti. Karatiyoti rājamāso. Sevālasīsakāti imepi gacchāyeva, api ca sīsakāti rattacandanaṃ vuttaṃ. Uddāpavattaṃ ulluḷitanti taṃ udakaṃ tīramariyādabandhaṃ vātāpahataṃ ulluḷitaṃ hutvā tiṭṭhati. Makkhikā hiṅgujālikāti hiṅgujālasaṅkhāte vikasitapupphagacche pañcavaṇṇā madhumakkhikā madhurassarena viravantiyo tattha vicarantīti attho. Dāsimakañjako cetthāti imāni dve rukkhajātiyo ca ettha. Nīcekalambakāti nīcakalambakā. Elamphurakasañchannāti evaṃnāmikāya valliyā sañchannā. Tesanti tesaṃ tassā valliyā pupphānaṃ sabbesampi vā etesaṃ dāsimakañjakādīnaṃ pupphānaṃ sattāhaṃ gandho na chijjati. Evaṃ gandhasampannāni pupphāni, rajatapaṭṭasadisavālukapuṇṇā bhūmibhāgā. Gandho tesanti tesaṃ indīvarapupphādīnaṃ gandho aḍḍhamāsaṃ na chijjati. Nīlapupphītiādikā pupphavalliyo. Tulasīhi cāti tulasigacchehi ca. Kakkārujātānīti valliphalāni. Tattha ekissā valliyā phalāni mahāghaṭamattāni, dvinnaṃ mudiṅgamattāni. Tena vuttaṃ ‘‘murajamattāni tā ubho’’ti.
2052.
‘‘Athettha sāsapo bahuko, nādiyo haritāyuto;
Asī tālāva tiṭṭhanti, chejjā indīvarā bahū.
2053.
‘‘Apphoṭā sūriyavallī ca, kāḷīyā madhugandhiyā;
Asokā mudayantī ca, vallibho khuddapupphiyo.
2054.
‘‘Koraṇḍakā anojā ca, pupphitā nāgamallikā;
Rukkhamāruyha tiṭṭhanti, phullā kiṃsukavalliyo.
2055.
‘‘Kaṭeruhā ca vāsantī, yūthikā madhugandhiyā;
Niliyā sumanā bhaṇḍī, sobhati padumuttaro.
2056.
‘‘Pāṭalī samuddakappāsī, kaṇikārā ca pupphitā;
Hemajālāva dissanti, ruciraggi sikhūpamā.
2057.
‘‘Yāni tāni ca pupphāni, thalajānudakāni ca;
Sabbāni tattha dissanti, evaṃ rammo mahodadhī’’ti.
Tattha sāsapoti siddhatthako. Bahukoti bahu. Nādiyo haritāyutoti haritena āyuto nādiyo. Imā dvepi lasuṇajātiyo, sopi lasuṇo tattha bahukoti attho. Asī tālāva tiṭṭhantīti asīti evaṃnāmakā rukkhā siniddhāya bhūmiyā ṭhitā tālā viya tiṭṭhanti. Chejjā indīvarā bahūti udakapariyante bahū suvaṇṇaindīvarā muṭṭhinā chinditabbā hutvā ṭhitā. Apphoṭāti apphoṭavalliyo. Vallibho khuddapupphiyoti vallibho ca khuddapupphiyo ca. Nāgamallikāti vallināgā ca mallikā ca. Kiṃsukavalliyoti sugandhapattā vallijātī. Kaṭeruhā ca vāsantīti ime ca dve pupphagacchā. Madhugandhiyāti madhusamānagandhā. Niliyā sumanā bhaṇḍīti nīlavallisumanā ca pakatisumanā ca bhaṇḍī ca. Padumuttaroti evaṃnāmako rukkho. Kaṇikārāti vallikaṇikārā rukkhakaṇikārā. Hemajālāvāti pasāritahemajālā viya dissanti. Mahodadhīti mahato udakakkhandhassa ādhārabhūto mucalindasaroti.
2058.
‘‘Athassā pokkharaṇiyā, bahukā vārigocarā;
Rohitā naḷapī siṅgū, kumbhilā makarā susū.
2059.
‘‘Madhu ca madhulaṭṭhi ca, tālisā ca piyaṅgukā;
Kuṭandajā bhaddamuttā, setapupphā ca lolupā.
2060.
‘‘Surabhī ca rukkhā tagarā, bahukā tuṅgavaṇṭakā;
Paddhakā naradā kuṭṭhā, jhāmakā ca hareṇukā.
2061.
‘‘Haliddakā gandhasilā, hiriverā ca guggulā;
Vibhedikā corakā kuṭṭhā, kappūrā ca kaliṅgukā’’ti.
Tattha athassā pokkharaṇiyāti idha pokkharaṇisadisatāya sarameva pokkharaṇīti vadati. Rohitātiādīni tesaṃ vārigocarānaṃ nāmāni. Madhu cāti nimmakkhikamadhu ca. Madhulaṭṭhi cāti laṭṭhimadhukañca. Tālisā cātiādikā sabbā gandhajātiyo.
2062.
‘‘Athettha sīhabyagghā ca, purisālū ca hatthiyo;
Eṇeyyā pasadā ceva, rohiccā sarabhā migā.
2063.
‘‘Koṭṭhasuṇā suṇopi ca, tuliyā naḷasannibhā;
Cāmarī calanī laṅghī, jhāpitā makkaṭā picu.
2064.
‘‘Kakkaṭā kaṭamāyā ca, ikkā goṇasirā bahū;
Khaggā varāhā nakulā, kāḷakettha bahūtaso.
2065.
‘‘Mahiṃsā soṇasiṅgālā, pampakā ca samantato;
Ākucchā pacalākā ca, citrakā cāpi dīpiyo.
2066.
‘‘Pelakā ca vighāsādā, sīhā gogaṇisādakā;
Aṭṭhapādā ca morā ca, bhassarā ca kukutthakā.
2067.
‘‘Caṅkorā kukkuṭā nāgā, aññamaññaṃ pakūjino;
Bakā balākā najjuhā, dindibhā kuñjavājitā.
2068.
‘‘Byagghinasā lohapiṭṭhā, pampakā jīvajīvakā;
Kapiñjarā tittirāyo, kulā ca paṭikutthakā.
2069.
‘‘Mandālakā celakeṭu, bhaṇḍutittiranāmakā;
Celāvakā piṅgalāyo, goṭakā aṅgahetukā.
2070.
‘‘Karaviyā ca saggā ca, uhuṅkārā ca kukkuhā;
Nānādijagaṇākiṇṇaṃ, nānāsaranikūjita’’nti.
Tattha purisālūti vaḷavāmukhayakkhiniyo. Rohiccā sarabhā migāti rohitā ceva sarabhā migā ca. Koṭṭhasukāti siṅgālasunakhā. ‘‘Kotthusuṇā’’tipi pāṭho. Suṇopi cāti esāpekā khuddakamigajāti. Tuliyāti pakkhibiḷārā. Naḷasannibhāti naḷapupphavaṇṇā rukkhasunakhā. Cāmarī calanī laṅghīti cāmarīmigā ca calanīmigā ca laṅghīmigā ca. Jhāpitā makkaṭāti dve makkaṭajātiyova. Picūti sarapariyante gocaraggāhī eko makkaṭo. Kakkaṭā kaṭamāyā cāti dve mahāmigā. Ikkāti acchā. Goṇasirāti araññagoṇā. Kāḷakettha bahūtasoti kāḷamigā nāmettha bahūtaso. Soṇasiṅgālāti rukkhasunakhā ca siṅgālā ca. Pampakāti assamapadaṃ parikkhipitvā ṭhitā mahāveḷupampakā. Ākucchāti godhā. Pacalākā cāti gajakumbhamigā. Citrakā cāpi dīpiyoti citrakamigā ca dīpimigā ca.
Pelakā cāti sasā. Vighāsādāti ete gijjhā sakuṇā. Sīhāti kesarasīhā. Gogaṇisādakāti gogaṇe gahetvā khādanasīlā duṭṭhamigā. Aṭṭhapādāti sarabhā migā. Bhassarāti setahaṃsā. Kukutthakāti kukutthakasakuṇā. Caṅkorāti caṅkorasakuṇā. Kukkuṭāti vanakukkuṭā. Dindibhā kuñjavājitāti ime tayopi sakuṇāyeva. Byagghinasāti senā. Lohapiṭṭhāti lohitavaṇṇasakuṇā. Pampakāti pampaṭakā. Kapiñjarā tittirāyoti kapiñjarā ca tittirā ca. Kulā ca paṭikutthakāti imepi dve sakuṇā. Mandālakā celakeṭūti mandālakā ceva celakeṭu ca. Bhaṇḍutittiranāmakāti bhaṇḍū ca tittirā ca nāmakā ca. Celāvakā piṅgalāyoti dve sakuṇajātiyo ca, tathā goṭakā aṅgahetukā. Saggāti cātakasakuṇā. Uhuṅkārāti ulūkā.
2071.
‘‘Athettha sakuṇā santi, nīlakā mañjubhāṇakā;
Modanti saha bhariyāhi, aññamaññaṃ pakūjino.
2072.
‘‘Athettha sakuṇā santi, dijā mañjussarā sitā;
Setacchikūṭā bhadrakkhā, aṇḍajā citrapekhuṇā.
2073.
‘‘Athettha sakuṇā santi, dijā mañjussarā sitā;
Sikhaṇḍī nīlagīvāhi, aññamaññaṃ pakūjino.
2074.
‘‘Kukutthakā kuḷīrakā, koṭṭhā pokkharasātakā;
Kālāmeyyā balīyakkhā, kadambā suvasāḷikā.
2075.
‘‘Haliddā lohitā setā, athettha nalakā bahū;
Vāraṇā bhiṅgarājā ca, kadambā suvakokilā.
2076.
‘‘Ukkusā kurarā haṃsā, āṭā parivadentikā;
Pākahaṃsā atibalā, najjuhā jīvajīvakā.
2077.
‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;
Vāraṇābhirudā rammā, ubho kālūpakūjino.
2078.
‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;
Modanti saha bhariyāhi, aññamaññaṃ pakūjino.
2079.
‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;
Sabbe mañjū nikūjanti, mucalindamubhato saraṃ.
2080.
‘‘Athettha sakuṇā santi, karaviyā nāma te dijā;
Modanti saha bhariyāhi, aññamaññaṃ pakūjino.
2081.
‘‘Athettha sakuṇā santi, karaviyā nāma te dijā;
Sabbe mañjū nikūjanti, mucalindamubhato saraṃ.
2082.
‘‘Eṇeyyapasadākiṇṇaṃ, nāgasaṃsevitaṃ vanaṃ;
Nānālatāhi sañchannaṃ, kadalīmigasevitaṃ.
2083.
‘‘Athettha sāsapo bahuko, nīvāro varako bahu;
Sāli akaṭṭhapāko ca, ucchu tattha anappako.
2084.
‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;
Khudaṃ pipāsaṃ aratiṃ, tattha patto na vindati;
Yattha vessantaro rājā, saha puttehi sammati.
2085.
‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.
Tattha nīlakāti citrarājipattā. Mañjūssarā sitāti nibaddhamadhurassarā. Setacchikūṭā bhadrakkhāti ubhayapassesu setehi akkhikūṭehi samannāgatā sundarakkhā. Citrapekhuṇāti vicitrapattā. Kuḷīrakāti kakkaṭakā. Koṭṭhātiādayo sakuṇāva. Vāraṇāti hatthiliṅgasakuṇā. Kadambāti mahākadambā gahitā. Suvakokilāti kokilehi saddhiṃ vicaraṇasuvakā ceva kokilā ca. Ukkusāti kāḷakurarā. Kurarāti setakurarā. Haṃsāti sakuṇahaṃsā. Āṭāti dabbisaṇṭhānamukhasakuṇā. Parivadentikāti ekā sakuṇajāti. Vāraṇābhirudā rammāti rammābhirudā vāraṇā. Ubho kālūpakūjinoti sāyaṃ pāto pabbatapādaṃ ekaninnādaṃ karontā nikūjanti. Eṇeyyapasadākiṇṇanti eṇeyyamigehi ca pasadamigehi ca ākiṇṇaṃ. Tattha patto na vindatīti brāhmaṇa, vessantarassa assamapadaṃ patto puriso tattha assame chātakaṃ vā pānīyapipāsaṃ vā ukkaṇṭhitaṃ vā na paṭilabhati.
2086.
‘‘Idaṃ sutvā brahmabandhu, isiṃ katvā padakkhiṇaṃ;
Udaggacitto pakkāmi, yattha vessantaro ahū’’ti.
Tattha yattha vessantaro ahūti yasmiṃ ṭhāne vessantaro ahosi, taṃ ṭhānaṃ gatoti.
Mahāvanavaṇṇanā niṭṭhitā.
Dārakapabbavaṇṇanā
Jūjakopi accutatāpasena kathitamaggena gacchanto caturassapokkharaṇiṃ patvā cintesi ‘‘ajja atisāyanho, idāni maddī araññato āgamissati. Mātugāmo hi nāma dānassa antarāyakaro hoti, sve tassā araññaṃ gatakāle assamaṃ gantvā vessantaraṃ upasaṅkamitvā dārake yācitvā tāya anāgatāya te gahetvā pakkamissāmī’’ti. Athassa avidūre ekaṃ sānupabbataṃ āruyha ekasmiṃ phāsukaṭṭhāne nipajji. Taṃ pana rattiṃ paccūsakāle maddī supinaṃ addasa. Evarūpo supino ahosi – eko puriso kaṇho dve kāsāyāni paridahitvā dvīsu kaṇṇesu rattamālaṃ piḷandhitvā āvudhahattho tajjento āgantvā paṇṇasālaṃ pavisitvā maddiṃ jaṭāsu gahetvā ākaḍḍhitvā bhūmiyaṃ uttānakaṃ pātetvā viravantiyā tassā dve akkhīni uppāṭetvā bāhāni chinditvā uraṃ bhinditvā paggharantalohitabinduṃ hadayamaṃsaṃ ādāya pakkāmīti. Sā pabujjhitvā bhītatasitā ‘‘pāpako supino me diṭṭho, supinapāṭhako pana vessantarena sadiso nāma natthi, pucchissāmi na’’nti cintetvā paṇṇasālaṃ gantvā mahāsattassa paṇṇasāladvāraṃ ākoṭesi. Mahāsatto ‘‘ko eso’’ti āha. ‘‘Ahaṃ deva, maddī’’ti. ‘‘Bhadde, amhākaṃ katikavattaṃ bhinditvā kasmā akāle āgatāsī’’ti. ‘‘Deva, nāhaṃ kilesavasena āgacchāmi, apica kho pana me pāpako supino diṭṭho’’ti. ‘‘Tena hi kathehi, maddī’’ti. Sā attanā diṭṭhaniyāmeneva kathesi.
Mahāsattopi supinaṃ pariggaṇhitvā ‘‘mayhaṃ dānapāramī pūrissati, sve maṃ yācako āgantvā putte yācissati, maddiṃ assāsetvā uyyojessāmī’’ti cintetvā ‘‘maddi, tava dussayanadubbhojanehi cittaṃ āluḷitaṃ bhavissati, mā bhāyī’’ti saṃmohetvā assāsetvā uyyojesi. Sā vibhātāya rattiyā sabbaṃ kattabbakiccaṃ katvā dve putte āliṅgitvā sīse cumbitvā ‘‘tātā, ajja me dussupino diṭṭho, appamattā bhaveyyāthā’’ti ovaditvā ‘‘deva, tumhe dvīsu kumāresu appamattā hothā’’ti mahāsattaṃ putte paṭicchāpetvā pacchikhaṇittiādīni ādāya assūni puñchantī mūlaphalāphalatthāya vanaṃ pāvisi. Tadā jūjakopi ‘‘idāni maddī araññaṃ gatā bhavissatī’’ti sānupabbatā oruyha ekapadikamaggena assamābhimukho pāyāsi. Mahāsattopi paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake suvaṇṇapaṭimā viya nisinno ‘‘idāni yācako āgamissatī’’ti pipāsito viya surāsoṇḍo tassāgamanamaggaṃ olokentova nisīdi. Puttāpissa pādamūle kīḷanti. So maggaṃ olokento brāhmaṇaṃ āgacchantaṃ disvā satta māse nikkhittaṃ dānadhuraṃ ukkhipanto viya ‘ehi, tvaṃ bho brāhmaṇā’’ti somanassajāto jālikumāraṃ āmantento imaṃ gāthamāha –
2087.
‘‘Uṭṭhehi jāli patiṭṭha, porāṇaṃ viya dissati;
Brāhmaṇaṃ viya passāmi, nandiyo mābhikīrare’’ti.
Tattha porāṇaṃ viya dissatīti pubbe jetuttaranagare nānādisāhi yācakānaṃ āgamanaṃ viya ajja yācakānaṃ āgamanaṃ dissati. Nandiyo mābhikīrareti etassa brāhmaṇassa diṭṭhakālato paṭṭhāya maṃ somanassāni abhikīranti, ghammābhitattassa purisassa sīse sītūdakaghaṭasahassehi abhisecanakālo viya jātoti.
Taṃ sutvā kumāro āha –
2088.
‘‘Ahampi tāta passāmi, yo so brahmāva dissati;
Addhiko viya āyāti, atithī no bhavissatī’’ti.
Vatvā ca pana kumāro mahāsattassa apacitiṃ karonto uṭṭhāyāsanā brāhmaṇaṃ paccuggantvā parikkhāraggahaṇaṃ āpucchi. Brāhmaṇo taṃ olokento ‘‘ayaṃ vessantarassa putto jālikumāro nāma bhavissati, ādito paṭṭhāyeva pharusavacanaṃ kathessāmī’’ti cintetvā ‘‘apehi apehī’’ti accharaṃ pahari. Kumāro apagantvā ‘‘ayaṃ brāhmaṇo atipharuso, kiṃ nu kho’’ti tassa sarīraṃ olokento aṭṭhārasa purisadose passi. Brāhmaṇopi bodhisattaṃ upasaṅkamitvā paṭisanthāraṃ karonto āha –
2089.
‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;
Kacci uñchena yāpetha, kacci mūlaphalā bahū.
2090.
‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.
Bodhisattopi tena saddhiṃ paṭisanthāraṃ karonto āha –
2091.
‘‘Kusalañceva no brahme, atho brahme anāmayaṃ;
Atho uñchena yāpema, atho mūlaphalā bahū.
2092.
‘‘Atho ḍaṃsā makasā ca, appameva sarīsavā;
Vane vāḷamigākiṇṇe, hiṃsā amhaṃ na vijjati.
2093.
‘‘Satta no māse vasataṃ, araññe jīvasokinaṃ;
Imampi paṭhamaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;
Ādāya veḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ.
2094.
‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;
Anto pavisa bhaddante, pāde pakkhālayassu te.
2095.
‘‘Tiṇḍukāni piyālāni, madhuke kāsumāriyo;
Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.
2096.
‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī’’ti.
Evañca pana vatvā mahāsatto ‘‘ayaṃ brāhmaṇo na akāraṇena imaṃ brahāraññaṃ āgato, āgamanakāraṇaṃ papañcaṃ akatvā pucchissāmi na’’nti cintetvā imaṃ gāthamāha –
2097.
‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;
Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito’’ti.
Tattha vaṇṇenāti kāraṇena. Hetunāti paccayena.
Jūjako āha –
2098.
‘‘Yathā vārivaho pūro, sabbakālaṃ na khīyati;
Evaṃ taṃ yācitāgacchiṃ, putte me dehi yācito’’ti.
Tattha vārivahoti pañcasu mahānadīsu udakavāho. Na khīyatīti pipāsitehi āgantvā hatthehipi bhājanehipi ussiñcitvā piviyamāno na khīyati. Evaṃ taṃ yācitāgacchinti tvampi saddhāya pūritattā evarūpoyevāti maññamāno ahaṃ taṃ yācituṃ āgacchiṃ. Putte me dehi yācitoti mayā yācito tava putte mayhaṃ dāsatthāya dehīti.
Taṃ sutvā mahāsatto somanassajāto pasāritahatthe sahassatthavikaṃ ṭhapento viya pabbatapādaṃ unnādento imā gāthā āha –
2099.
‘‘Dadāmi na vikampāmi, issaro naya brāhmaṇa;
Pāto gatā rājaputtī, sāyaṃ uñchāto ehiti.
2100.
‘‘Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;
Tassā nhāte upaghāte, atha ne māladhārine.
2101.
‘‘Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;
Nānāpupphehi sañchanne, nānāgandhehi bhūsite;
Nānāmūlaphalākiṇṇe, gaccha svādāya brāhmaṇā’’ti.
Tattha issaroti tvaṃ mama puttānaṃ issaro sāmiko hutvā ete naya, apica kho panekaṃ kāraṇaṃ atthi. Etesaṃ mātā rājaputtī phalāphalatthāya pāto gatā sāyaṃ araññato āgamissati, tāya ānītāni madhuraphalāphalāni bhuñjitvā idheva ṭhāne ajjekarattiṃ vasitvā pātova dārake gahetvā gamissasi. Tassā nhāteti tāya nhāpite. Upaghāteti sīsamhi upasiṅghite. Atha ne māladhārineti atha ne vicitrāya mālāya alaṅkate taṃ mālaṃ vahamāne. Pāḷipotthakesu pana ‘‘atha ne māladhārino’’ti likhitaṃ, tassattho na vicārito. Nānāmūlaphalākiṇṇeti magge pātheyyatthāya dinnehi nānāmūlaphalāphalehi ākiṇṇe.
Jūjako āha –
2102.
‘‘Na vāsamabhirocāmi, gamanaṃ mayha ruccati;
Antarāyopi me assa, gacchaññeva rathesabha.
2103.
‘‘Na hetā yācayogī naṃ, antarāyassa kāriyā;
Itthiyo mantaṃ jānanti, sabbaṃ gaṇhanti vāmato.
2104.
‘‘Saddhāya dānaṃ dadato, māsaṃ adakkhi mātaraṃ;
Antarāyampi sā kayirā, gacchaññeva rathesabha.
2105.
‘‘Āmantayassu te putte, mā te mātaramaddasuṃ;
Saddhāya dānaṃ dadato, evaṃ puññaṃ pavaḍḍhati.
2106.
‘‘Āmantayassu te putte, mā te mātaramaddasuṃ;
Mādisassa dhanaṃ datvā, rāja saggaṃ gamissasī’’ti.
Tattha na hetā yācayogī nanti ettha nanti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, etā itthiyo ca nāma na hi yācayogī, na yācanāya anucchavikā honti, kevalaṃ antarāyassa kāriyā dāyakānaṃ puññantarāyaṃ, yācakānañca lābhantarāyaṃ karontīti. Itthiyo mantanti itthī māyaṃ nāma jānanti. Vāmatoti sabbaṃ vāmato gaṇhanti, na dakkhiṇato. Saddhāya dānaṃ dadatoti kammañca phalañca saddahitvā dānaṃ dadato. Māsanti mā etesaṃ mātaraṃ adakkhi. Kayirāti kareyya. Āmantayassūti jānāpehi, mayā saddhiṃ pesehīti vadati. Dadatoti dadantassa.
Vessantaro āha –
2107.
‘‘Sace tvaṃ nicchase daṭṭhuṃ, mama bhariyaṃ patibbataṃ;
Ayyakassapi dassehi, jāliṃ kaṇhājinaṃ cubho.
2108.
‘‘Ime kumāre disvāna, mañjuke piyabhāṇine;
Patīto sumano vitto, bahuṃ dassati te dhana’’nti.
Tattha ayyakassāti mayhaṃ pituno sañjayamahārājassa dvinnaṃ kumārānaṃ ayyakassa. Dassati te dhananti so rājā tuyhaṃ bahuṃ dhanaṃ dassati.
Jūjako āha –
2109.
‘‘Acchedanassa bhāyāmi, rājaputta suṇohi me;
Rājadaṇḍāya maṃ dajjā, vikkiṇeyya haneyya vā;
Jino dhanañca dāse ca, gārayhassa brahmabandhuyā’’ti.
Tattha acchedanassāti acchinditvā gahaṇassa bhāyāmi. Rājadaṇḍāya maṃ dajjāti ‘‘ayaṃ brāhmaṇo dārakacoro, daṇḍamassa dethā’’ti evaṃ daṇḍatthāya maṃ amaccānaṃ dadeyya. Gārayhassa brahmabandhuyāti kevalaṃ brāhmaṇiyāva garahitabbo bhavissāmīti.
Vessantaro āha –
2110.
‘‘Ime kumāre disvāna, mañjuke piyabhāṇine;
Dhamme ṭhito mahārājā, sivīnaṃ raṭṭhavaḍḍhano;
Laddhā pītisomanassaṃ, bahuṃ dassati te dhana’’nti.
Jūjako āha –
2111.
‘‘Nāhaṃ tampi karissāmi, yaṃ maṃ tvaṃ anusāsasi;
Dārakeva ahaṃ nessaṃ, brāhmaṇyā paricārake’’ti.
Tattha dārakevāti alaṃ mayhaṃ aññena dhanena, ahaṃ ime dārakeva attano brāhmaṇiyā paricārake nessāmīti.
Taṃ tassa pharusavacanaṃ sutvā dārakā bhītā palāyitvā piṭṭhipaṇṇasālaṃ gantvā tatopi palāyitvā gumbagahane nilīyitvā tatrāpi jūjakenāgantvā gahitā viya attānaṃ sampassamānā kampantā katthaci ṭhātuṃ asamatthā ito cito ca dhāvitvā caturassapokkharaṇitīraṃ gantvā daḷhaṃ vākacīraṃ nivāsetvā udakaṃ oruyha pokkharapattaṃ sīse ṭhapetvā udakena paṭicchannā hutvā aṭṭhaṃsu. Tamatthaṃ pakāsento satthā āha –
2112.
‘‘Tato kumārā byathitā, sutvā luddassa bhāsitaṃ;
Tena tena padhāviṃsu, jālī kaṇhājinā cubho’’ti.
Jūjakopi kumāre adisvā bodhisattaṃ apasādesi ‘‘bho vessantara, idāneva tvaṃ mayhaṃ dārake datvā mayā ‘nāhaṃ jetuttaranagaraṃ gamissāmi, dārake mama brāhmaṇiyā paricārake nessāmī’ti vutte iṅghitasaññaṃ datvā putte palāpetvā ajānanto viya nisinno, natthi maññe lokasmiṃ tayā sadiso musāvādī’’ti. Taṃ sutvā mahāsatto pakampitacitto hutvā ‘‘dārakā palātā bhavissantī’’ti cintetvā ‘‘bho brāhmaṇa, mā cintayi, ānessāmi te kumāre’’ti uṭṭhāya piṭṭhipaṇṇasālaṃ gantvā tesaṃ vanagahanaṃ paviṭṭhabhāvaṃ ñatvā padavalañjānusārena pokkharaṇitīraṃ gantvā udake otiṇṇapadaṃ disvā ‘‘kumārā udakaṃ oruyha ṭhitā bhavissantī’’ti ñatvā ‘‘tāta, jālī’’ti pakkosanto imaṃ gāthādvayamāha –
2113.
‘‘Ehi tāta piyaputta, pūretha mama pāramiṃ;
Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.
2114.
‘‘Yānā nāvā ca me hotha, acalā bhavasāgare;
Jātipāraṃ tarissāmi, santāressaṃ sadevaka’’nti.
Kumāro pitu vacanaṃ sutvā ‘‘brāhmaṇo maṃ yathāruci karotu, pitarā saddhiṃ dve kathā na kathessāmī’’ti sīsaṃ nīharitvā pokkharapattāni viyūhitvā udakā uttaritvā mahāsattassa dakkhiṇapāde nipatitvā gopphakasandhiṃ daḷhaṃ gahetvā parodi. Atha naṃ mahāsatto āha ‘‘tāta, bhaginī te kuhi’’nti. ‘‘Tāta, ime sattā nāma bhaye uppanne attānameva rakkhantī’’ti. Atha mahāsatto ‘‘puttehi me katikā katā bhavissatī’’ti ñatvā ‘‘ehi amma kaṇhe’’ti pakkosanto gāthādvayamāha –
2115.
‘‘Ehi amma piyadhīti, pūretha mama pāramiṃ;
Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.
2116.
‘‘Yānā nāvā ca me hotha, acalā bhavasāgare;
Jātipāraṃ tarissāmi, uddharissaṃ sadevaka’’nti.
Sāpi ‘‘pitarā saddhiṃ dve kathā na kathessāmī’’ti tatheva udakā uttaritvā mahāsattassa vāmapāde nipatitvā gopphakasandhiṃ daḷhaṃ gahetvā parodi. Tesaṃ assūni mahāsattassa phullapadumavaṇṇe pādapiṭṭhe patanti. Tassa assūni tesaṃ suvaṇṇaphalakasadisāya piṭṭhiyā patanti. Atha mahāsatto kumāre uṭṭhāpetvā assāsetvā ‘‘tāta, jāli kiṃ tvaṃ mama dānavittakabhāvaṃ na jānāsi, ajjhāsayaṃ me, tāta, matthakaṃ pāpehī’’ti vatvā goṇe agghāpento viya tattheva ṭhito kumāre agghāpesi. So kira puttaṃ āmantetvā āha ‘‘tāta, jāli tvaṃ bhujisso hotukāmo brāhmaṇassa nikkhasahassaṃ datvā bhujisso bhaveyyāsi, bhaginī kho pana te uttamarūpadharā, koci nīcajātiko brāhmaṇassa kiñcideva dhanaṃ datvā tava bhaginiṃ bhujissaṃ katvā jātisambhedaṃ kareyya, aññatraraññā sabbasatadāyako nāma natthi, tasmā bhaginī te bhujissā hotukāmā brāhmaṇassa dāsasataṃ dāsīsataṃ hatthisataṃ assasataṃ usabhasataṃ nikkhasatanti evaṃ sabbasatāni datvā bhujissā hotū’’ti evaṃ kumāre agghāpetvā samassāsetvā assamapadaṃ gantvā kamaṇḍalunā udakaṃ gahetvā ‘‘ehi vata, bho brāhmaṇā’’ti āmantetvā sabbaññutaññāṇassa paccayo hotūti patthanaṃ katvā udakaṃ pātetvā ‘‘ambho brāhmaṇa, puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyatara’’nti pathaviṃ unnādento brāhmaṇassa piyaputtadānaṃ adāsi. Tamatthaṃ pakāsento satthā āha –
2117.
‘‘Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;
Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.
2118.
‘‘Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;
Brāhmaṇassa adā vitto, puttake dānamuttamaṃ.
2119.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Yaṃ kumāre padinnamhi, medanī sampakampatha.
2120.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Yaṃ pañjalikato rājā, kumāre sukhavacchite;
Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’ti.
Tattha vittoti pītisomanassajāto hutvā. Tadāsi yaṃ bhiṃsanakanti tadā dānatejena unnadantī mahāpathavī catunahutādhikadviyojanasatasahassabahalā mattavāraṇo viya gajjamānā kampi, sāgaro saṅkhubhi. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā vaṅkapabbatābhimukho aṭṭhāsi. Sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi. Yāva brahmalokā ekakolāhalaṃ ahosi. Pathavisaddena devo gajjanto khaṇikavassaṃ vassi, akālavijjulatā nicchariṃsu. Himavantavāsino sīhādayo sakalahimavantaṃ ekaninnādaṃ kariṃsūti evarūpaṃ bhiṃsanakaṃ ahosi. Pāḷiyaṃ pana ‘‘medanī sampakampathā’’ti ettakameva vuttaṃ. Yanti yadā. Sukhavacchiteti sukhavasite sukhasaṃvaḍḍhite. Adā dānanti ambho brāhmaṇa, puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataranti tassatthāya adāsi.
Mahāsatto dānaṃ datvā ‘‘sudinnaṃ vata me dāna’’nti pītiṃ uppādetvā kumāre olokentova aṭṭhāsi. Jūjakopi vanagumbaṃ pavisitvā valliṃ dantehi chinditvā ādāya kumārassa dakkhiṇahatthaṃ kumārikāya vāmahatthena saddhiṃ ekato bandhitvā tameva vallikoṭiṃ gahetvā pothayamāno pāyāsi. Tamatthaṃ pakāsento satthā āha –
2121.
‘‘Tato so brāhmaṇo luddo, lataṃ dantehi chindiya;
Latāya hatthe bandhitvā, latāya anumajjatha.
2122.
‘‘Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;
Ākoṭayanto te neti, sivirājassa pekkhato’’ti.
Tattha sivirājassāti vessantarassa.
Tesaṃ pahaṭapahaṭaṭṭhāne chavi chijjati, lohitaṃ paggharati. Paharaṇakāle aññamaññassa piṭṭhiṃ dadanti. Athekasmiṃ visamaṭṭhāne brāhmaṇo pakkhalitvā pati. Kumārānaṃ muduhatthehi baddhavalli gaḷitvā gatā. Te rodamānā palāyitvā mahāsattassa santikaṃ āgamaṃsu. Tamatthaṃ pakāsento satthā āha –
2123.
‘‘Tato kumārā pakkāmuṃ, brāhmaṇassa pamuñciya;
Assupuṇṇehi nettehi, pitaraṃ so udikkhati.
2124.
‘‘Vedhamassatthapattaṃva, pitu pādāni vandati;
Pitu pādāni vanditvā, idaṃ vacanamabravi.
2125.
‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;
Yāva ammampi passemu, atha no tāta dassasi.
2126.
‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;
Mā no tvaṃ tāta adadā, yāva ammāpi etu no;
Tadāyaṃ brāhmaṇo kāmaṃ, vikkiṇātu hanātu vā.
2127.
‘‘Balaṅkapādo andhanakho, atho ovaddhapiṇḍiko;
Dīghuttaroṭṭho capalo, kaḷāro bhagganāsako.
2128.
‘‘Kumbhodaro bhaggapiṭṭhi, atho visamacakkhuko;
Lohamassu haritakeso, valīnaṃ tilakāhato.
2129.
‘‘Piṅgalo ca vinato ca, vikaṭo ca brahā kharo;
Ajināni ca sannaddho, amanusso bhayānako.
2130.
‘‘Manusso udāhu yakkho, maṃsalohitabhojano;
Gāmā araññamāgamma, dhanaṃ taṃ tāta yācati.
2131.
‘‘Nīyamāne pisācena, kiṃ nu tāta udikkhasi;
Asmā nūna te hadayaṃ, āyasaṃ daḷhabandhanaṃ.
2132.
‘‘Yo no baddhe na jānāsi, brāhmaṇena dhanesinā;
Accāyikena luddena, yo no gāvova sumbhati.
2133.
‘‘Idheva acchataṃ kaṇhā, na sā jānāti kismiñci;
Migīva khirasammattā, yūthā hīnā pakandatī’’ti.
Tattha udikkhatīti so pitu santikaṃ gantvā kampamāno oloketi. Vedhanti vedhamāno. Tvañca no tāta, dassasīti tvañca amhe tāya anāgatāya eva brāhmaṇassa dadāsi, evaṃ mā kari, adhivāsehi tvaṃ tāva. Yāva ammaṃ passemu, atha no tāya diṭṭhakāle tvaṃ puna dassasi. Vikkiṇātu hanātu vāti tāta, ammāya āgatakāle esa amhe vikkiṇātu vā hanatu vā. Yaṃ icchati, taṃ karotu. Apica kho panesa kakkhaḷo pharuso, aṭṭhārasahi purisadosehi samannāgatoti aṭṭhārasa purisadose kathesi.
Tattha balaṅkapādoti patthaṭapādo. Andhanakhoti pūtinakho. Ovaddhapiṇḍikoti heṭṭhāgalitapiṇḍikamaṃso. Dīghuttaroṭṭhoti mukhaṃ pidahitvā ṭhitena dīghena uttaroṭṭhena samannāgato. Capaloti paggharitalālo. Kaḷāroti sūkaradāṭhāhi viya nikkhantadantehi samannāgato. Bhagganāsakoti bhaggāya visamāya nāsāya samannāgato. Lohamassūti tambalohavaṇṇamassu. Haritakesoti suvaṇṇavaṇṇavirūḷhakeso. Valīnanti sarīracammamassa valiggahitaṃ. Tilakāhatoti kāḷatilakehi parikiṇṇo. Piṅgaloti nibbiddhapiṅgalo biḷārakkhisadisehi akkhīhi samannāgato. Vinatoti kaṭiyaṃ piṭṭhiyaṃ khandheti tīsu ṭhānesu vaṅko. Vikaṭoti vikaṭapādo. ‘‘Abaddhasandhī’’tipi vuttaṃ, ‘‘kaṭakaṭā’’ti viravantehi aṭṭhisandhīhi samannāgato. Brahāti dīgho. Amanussoti na manusso, manussavesena vicarantopi yakkho esa. Bhayānakoti ativiya bhiṃsanako.
Manusso udāhu yakkhoti tāta, sace koci imaṃ brāhmaṇaṃ disvā evaṃ puccheyya ‘‘manussoyaṃ brāhmaṇo, udāhu yakkho’’ti. ‘‘Na manusso, atha kho maṃsalohitabhojano yakkho’’ti vattuṃ yuttaṃ. Dhanaṃ taṃ tāta yācatīti tāta, esa amhākaṃ maṃsaṃ khāditukāmo tumhe puttadhanaṃ yācati. Udikkhasīti ajjhupekkhasi. Asmā nūna te hadayanti tāta, mātāpitūnaṃ hadayaṃ nāma puttesu mudukaṃ hoti, puttānaṃ dukkhaṃ na sahati, tvaṃ ajānanto viya acchasi, tava pana hadayaṃ pāsāṇo viya maññe, atha vā āyasaṃ daḷhabandhanaṃ. Tena amhākaṃ evarūpe dukkhe uppanne na rujati.
Na jānāsīti ajānanto viya acchasi. Accāyikena luddenāti ativiya luddena pamāṇātikkantena. Yo noti brāhmaṇena no amhe kaniṭṭhabhātike baddhe bandhite yo tvaṃ na jānāsi. Sumbhatīti potheti. Idheva acchatanti tāta, ayaṃ kaṇhājinā kiñci dukkhaṃ na jānāti. Yathā nāma khīrasammattā migapotikā yūthā parihīnā mātaraṃ apassantī khīratthāya kandati, evaṃ ammaṃ apassantī kanditvā sussitvā marissati, tasmā maṃyeva brāhmaṇassa dehi, ahaṃ gamissāmi, ayaṃ kaṇhājinā idheva hotūti.
Evaṃ vuttepi mahāsatto na kiñci katheti. Tato kumāro mātāpitaro ārabbha paridevanto āha –
2134.
‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;
Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.
2135.
‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;
Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.
2136.
‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati;
Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.
2137.
‘‘So nūna kapaṇo tāto, cirarattāya rucchati;
Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.
2138.
‘‘Sā nūna kapaṇā ammā, ciraṃ rucchati assame;
Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.
2139.
‘‘So nūna kapaṇo tāto, ciraṃ rucchati assame;
Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.
2140.
‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati;
Aḍḍharatte va ratte vā, nadīva avasucchati.
2141.
‘‘So nūna kapaṇo tāto, cirarattāya rucchati;
Aḍḍharatte va ratte vā, nadīva avasucchati.
2142.
‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;
Vividhāni rukkhajātāni, tāni ajja jahāmase.
2143.
‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;
Vividhāni phalajātāni, tāni ajja jahāmase.
2144.
‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷāma, tāni ajja jahāmase.
2145.
‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;
Yānassu pubbe dhārema, tāni ajja jahāmase.
2146.
‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;
Yānassu pubbe bhuñjāma, tāni ajja jahāmase.
2147.
‘‘Ime no hatthikā assā, balibaddā ca no ime;
Yehissu pubbe kīḷāma, tāni ajja jahāmase’’ti.
Tattha pumunāti bhave vicarantena purisena. Labbhāti labhitabbaṃ. Taṃ me dukkhataraṃ itoti yaṃ me ammaṃ passituṃ alabhantassa dukkhaṃ, taṃ ito pothanadukkhato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ. Rucchatīti rodissati. Aḍḍharatte va ratte vāti aḍḍharatte vā sakalaratte vā amhe saritvā ciraṃ rodissati. Avasucchatīti appodakā kunnadī avasussati. Yathā sā khippameva sussati, evaṃ aruṇe uggacchanteyeva sussitvā marissatīti adhippāyenevamāha. Vedisāti olambanasākhā. Tānīti yesaṃ no mūlapupphaphalāni gaṇhantehi ciraṃ kīḷitaṃ, tāni ajja ubhopi mayaṃ jahāma. Hatthikāti tātena amhākaṃ kīḷanatthāya katā hatthikā.
Taṃ evaṃ paridevamānameva saddhiṃ bhaginiyā jūjako āgantvā pothento gahetvā pakkāmi. Tamatthaṃ pakāsento satthā āha –
2148.
‘‘Nīyamānā kumārā te, pitaraṃ etadabravuṃ;
Ammaṃ ārogyaṃ vajjāsi, tvañca tāta sukhī bhava.
2149.
‘‘Ime no hatthikā assā, balibaddā ca no ime;
Tāni ammāya dajjesi, sokaṃ tehi vinessati.
2150.
‘‘Ime no hatthikā assā, balibaddā ca no ime;
Tāni ammā udikkhantī, sokaṃ paṭivinessatī’’ti.
Tadā bodhisattassa putte ārabbha balavasoko uppajji, hadayamaṃsaṃ uṇhaṃ ahosi. So kesarasīhena gahitamattavāraṇo viya rāhumukhaṃ paviṭṭhacando viya ca kampamāno sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi paṇṇasālaṃ pavisitvā kalunaṃ paridevi. Tamatthaṃ pakāsento satthā āha –
2151.
‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;
Paṇṇasālaṃ pavisitvā, kalunaṃ paridevayī’’ti.
Tato parā mahāsattassa vilāpagāthā honti –
2152.
‘‘Kaṃ nvajja chātā tasitā, uparucchanti dārakā;
Sāyaṃ saṃvesanākāle, ko ne dassati bhojanaṃ.
2153.
‘‘Kaṃ nvajja chātā tasitā, uparucchanti dārakā;
Sāyaṃ saṃvesanākāle, ‘ammā chātamha detha no’.
2154.
‘‘Kathaṃ nu pathaṃ gacchanti, pattikā anupāhanā;
Santā sūnehi pādehi, ko ne hatthe gahessati.
2155.
‘‘Kathaṃ nu so na lajjeyya, sammukhā paharaṃ mama;
Adūsakānaṃ puttānaṃ, alajjī vata brāhmaṇo.
2156.
‘‘Yopi me dāsidāsassa, añño vā pana pesiyo;
Tassāpi suvihīnassa, ko lajjī paharissati.
2157.
‘‘Vārijasseva me sato, baddhassa kumināmukhe;
Akkosati paharati, piye putte apassato’’ti.
Tattha kaṃ nvajjāti kaṃ nu ajja. Uparucchantīti saṭṭhiyojanamaggaṃ gantvā uparodissanti. Saṃvesanākāleti mahājanassa parivesanākāle. Kone dassatīti ko nesaṃ bhojanaṃ dassati. Kathaṃ nu pathaṃ gacchantīti kathaṃ nu saṭṭhiyojanamaggaṃ gamissanti. Pattikāti hatthiyānādīhi virahitā. Anupāhanāti upāhanamattenapi viyuttā sukhumālapādā. Gahessatīti kilamathavinodanatthāya ko gaṇhissati. Dāsidāsassāti dāsiyā dāso assa. Añño vā pana pesiyoti tassapi dāso, tassapi dāsoti evaṃ dāsapatidāsaparamparāya ‘‘yo mayhaṃ catuttho pesiyo pesanakārako assa, tassa evaṃ suvihīnassapi ayaṃ vessantarassa dāsapatidāso’’ti ñatvā. Ko lajjīti ko lajjāsampanno pahareyya, yuttaṃ nu kho tassa nillajjassa mama putte paharitunti. Vārijassevāti kumināmukhe baddhassa macchasseva sato mama. Apassatoti a-kāro nipātamatto, passantasseva piyaputte akkosati ceva paharati ca, aho vata dāruṇoti.
Athassa kumāresu sinehena evaṃ parivitakko udapādi ‘‘ayaṃ brāhmaṇo mama putte ativiya viheṭheti, sokaṃ sandhāretuṃ na sakkomi, brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpetvā ānessāmi te kumāre’’ti. Tato ‘‘aṭṭhānametaṃ kumārānaṃ pīḷanaṃ atidukkhanti dānaṃ datvā pacchānutappaṃ nāma sataṃ dhammo na hotī’’ti cintesi. Tadatthajotanā imā dve parivitakkagāthā nāma honti –
2158.
‘‘Adu cāpaṃ gahetvāna, khaggaṃ bandhiya vāmato;
Ānessāmi sake putte, puttānañhi vadho dukho.
2159.
‘‘Aṭṭhānametaṃ dukkharūpaṃ, yaṃ kumārā vihaññare;
Satañca dhammamaññāya, ko datvā anutappatī’’ti.
Tattha satanti pubbabodhisattānaṃ paveṇidhammaṃ.
So kira tasmiṃ khaṇe bodhisattānaṃ paveṇiṃ anussari. Tato ‘‘sabbabodhisattānaṃ dhanapariccāgaṃ, aṅgapariccāgaṃ, puttapariccāgaṃ, bhariyapariccāgaṃ, jīvitapariccāganti ime pañca mahāpariccāge apariccajitvā buddhabhūtapubbo nāma natthi. Ahampi tesaṃ abbhantaro homi, mayāpi piyaputtadhītaro adatvā na sakkā buddhena bhavitu’’nti cintetvā ‘‘kiṃ tvaṃ vessantara paresaṃ dāsatthāya dinnaputtānaṃ dukkhabhāvaṃ na jānāsi, yena brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpessāmīti saññaṃ uppādesi, dānaṃ datvā pacchānutappo nāma tava nānurūpo’’ti evaṃ attānaṃ paribhāsitvā ‘‘sacepi eso kumāre māressati, dinnakālato paṭṭhāya mama na kiñci hotī’’ti daḷhasamādānaṃ adhiṭṭhāya paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake kañcanapaṭimā viya nisīdi. Jūjakopi bodhisattassa sammukhe kumāre pothetvā neti. Tato kumāro vilapanto āha –
2160.
‘‘Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;
Yassa natthi sakā mātā, yathā natthi tatheva so.
2161.
‘‘Ehi kaṇhe marissāma, natthattho jīvitena no;
Dinnamhāti janindena, brāhmaṇassa dhanesino;
Accāyikassa luddassa, yo no gāvova sumbhati.
2162.
‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;
Vividhāni rukkhajātāni, tāni kaṇhe jahāmase.
2163.
‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;
Vividhāni phalajātāni, tāni kaṇhe jahāmase.
2164.
‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷāma, tāni kaṇhe jahāmase.
2165.
‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;
Yānassu pubbe dhārema, tāni kaṇhe jahāmase.
2166.
‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;
Yānassu pubbe bhuñjāma, tāni kaṇhe jahāmase.
2167.
‘‘Ime no hatthikā assā, balibaddā ca no ime;
Yehissu pubbe kīḷāma, tāni kaṇhe jahāmase’’ti.
Tattha yassāti yassa santike sakā mātā natthi. Pitā atthi, yathā natthiyeva.
Puna brāhmaṇo ekasmiṃ visamaṭṭhāne pakkhalitvā pati. Tesaṃ hatthato bandhanavalli muccitvā gatā. Te pahaṭakukkuṭā viya kampantā palāyitvā ekavegeneva pitu santikaṃ āgamiṃsu. Tamatthaṃ pakāsento satthā āha –
2168.
‘‘Nīyamānā kumārā te, brāhmaṇassa pamuñciya;
Tena tena padhāviṃsu, jālī kaṇhājinā cubho’’ti.
Tattha tena tenāti tena muttakhaṇena yena disābhāgena tesaṃ pitā atthi, tena padhāviṃsu, padhāvitvā pitu santikaññeva āgamiṃsūti attho.
Jūjako vegenuṭṭhāya vallidaṇḍahattho kappuṭṭhānaggi viya avattharanto āgantvā ‘‘ativiya palāyituṃ chekā tumhe’’ti hatthe bandhitvā puna nesi. Tamatthaṃ pakāsento satthā āha –
2169.
‘‘Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;
Ākoṭayanto te neti, sivirājassa pekkhato’’ti.
Evaṃ nīyamānesu kaṇhājinā nivattitvā olokentī pitarā saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –
2170.
‘‘Taṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;
Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.
2171.
‘‘Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;
Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;
Nīyamāne pisācena, kiṃ nu tāta udikkhasī’’ti.
Tattha tanti taṃ passamānaṃ nisinnaṃ pitaraṃ sivirājānaṃ. Dāsiyanti dāsikaṃ. Khāditunti khādanatthāya ayaṃ no giridvāraṃ asampatteyeva ubhohi cakkhūhi rattalohitabinduṃ paggharantehi khādissāmīti neti, tvañca khādituṃ vā pacituṃ vā nīyamāne kiṃ amhe udikkhasi, sabbadā sukhito hohīti paridevi.
Daharakumārikāya vilapantiyā kampamānāya gacchantiyā mahāsattassa balavasoko uppajji, hadayavatthu uṇhaṃ ahosi. Nāsikāya appahontiyā mukhena uṇhe assāsapassāse vissajjesi. Assūni lohitabindūni hutvā nettehi nikkhamiṃsu. So ‘‘idaṃ evarūpaṃ dukkhaṃ sinehadosena jātaṃ, na aññena kāraṇena. Sinehaṃ akatvā majjhatteneva bhavitabba’’nti tathārūpaṃ sokaṃ attano ñāṇabalena vinodetvā pakatinisinnākāreneva nisīdi. Giridvāraṃ asampattāyeva kumārikā vilapantī agamāsi.
2172.
‘‘Ime no pādakā dukkhā, dīgho caddhā suduggamo;
Nīce colambate sūriyo, brāhmaṇo ca dhāreti no.
2173.
‘‘Okandāmase bhūtāni, pabbatāni vanāni ca;
Sarassa sirasā vandāma, supatitthe ca āpake.
2174.
‘‘Tiṇalatāni osadhyo, pabbatāni vanāni ca;
Ammaṃ ārogyaṃ vajjātha, ayaṃ no neti brāhmaṇo.
2175.
‘‘Vajjantu bhonto ammañca, maddiṃ asmāka mātaraṃ;
Sace anupatitukāmāsi, khippaṃ anupatiyāsi no.
2176.
‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;
Tamevānupateyyāsi, api passesi ne lahuṃ.
2177.
‘‘Aho vata re jaṭinī, vanamūlaphalahārike;
Suññaṃ disvāna assamaṃ, taṃ te dukkhaṃ bhavissati.
2178.
‘‘Ativelaṃ nu ammāya, uñchā laddho anappako;
Yā no baddhe na jānāsi, brāhmaṇena dhanesinā.
2179.
‘‘Accāyikena luddena, yo no gāvova sumbhati;
Apajja ammaṃ passemu, sāyaṃ uñchāto āgataṃ.
2180.
‘‘Dajjā ammā brāhmaṇassa, phalaṃ khuddena missitaṃ;
Tadāyaṃ asito dhāto, na bāḷhaṃ dhārayeyya no.
2181.
‘‘Sūnā ca vata no pādā, bāḷhaṃ dhāreti brāhmaṇo;
Iti tattha vilapiṃsu, kumārā mātugiddhino’’ti.
Tattha pādakāti khuddakapādā. Okandāmaseti avakandāma, apacitiṃ nīcavuttiṃ dassentā jānāpema. Sarassāti imassa padumasarassa pariggāhakāneva nāgakulāni sirasā vandāma. Supatitthe ca āpaketi supatitthāya nadiyā adhivatthā devatāpi vandāma. Tiṇalatānīti tiṇāni ca olambakalatāyo ca. Osadhyoti osadhiyo. Sabbattha adhivatthā devatā sandhāyevamāha. Anupatitukāmāsīti sacepi sā amhākaṃ padānupadaṃ āgantukāmāsi. Api passesi ne lahunti api nāma etāya ekapadiyā anupatamānā puttake te lahuṃ passeyyāsīti evaṃ taṃ vadeyyāthāti. Jaṭinīti baddhajaṭaṃ ārabbha mātaraṃ parammukhālapanena ālapantī āha. Ativelanti pamāṇātikkantaṃ katvā. Uñchāti uñchācariyāya. Phalanti vanamūlaphalāphalaṃ. Khuddena missitanti khuddakamadhunā missitaṃ. Asitoti asitāsano paribhuttaphalo. Dhātoti suhito. Na bāḷhaṃ dhārayeyya noti na no bāḷhaṃ vegena nayeyya. Mātugiddhinoti mātari giddhena samannāgatā balavasinehā evaṃ vilaviṃsūti.
Dārakapabbavaṇṇanā niṭṭhitā.
Maddīpabbavaṇṇanā
Yaṃ pana taṃ raññā pathaviṃ unnādetvā brāhmaṇassa piyaputtesu dinnesu yāva brahmalokā ekakolāhalaṃ jātaṃ, tenapi bhijjamānahadayā viya himavantavāsino devā tesaṃ brāhmaṇena niyamānānaṃ taṃ vilāpaṃ sutvā mantayiṃsu ‘‘sace maddī kālasseva assamaṃ āgamissati, tattha puttake adisvā vessantaraṃ pucchitvā brāhmaṇassa dinnabhāvaṃ sutvā balavasinehena padānupadaṃ dhāvitvā mahantaṃ dukkhaṃ anubhaveyyā’’ti. Atha te tayo devaputte ‘‘tumhe sīhabyagghadīpivese nimminitvā deviyā āgamanamaggaṃ sannirumbhitvā yāciyamānāpi yāva sūriyatthaṅgamanā maggaṃ adatvā yathā candālokena assamaṃ pavisissati, evamassā sīhādīnampi aviheṭhanatthāya ārakkhaṃ susaṃvihitaṃ kareyyāthā’’ti āṇāpesuṃ. Tamatthaṃ pakāsento satthā āha –
2182.
‘‘Tesaṃ lālappitaṃ sutvā, tayo vāḷā vane migā;
Sīho byaggho ca dīpi ca, idaṃ vacanamabravuṃ.
2183.
‘‘Mā heva no rājaputtī, sāyaṃ uñchāto āgamā;
Mā hevamhāka nibbhoge, heṭhayittha vane migā.
2184.
‘‘Sīho ce naṃ viheṭheyya, byaggho dīpi ca lakkhaṇaṃ;
Neva jālīkumārassa, kuto kaṇhājinā siyā;
Ubhayeneva jīyetha, patiṃ putte ca lakkhaṇā’’ti.
Tattha idaṃ vacanamabravunti ‘‘tumhe tayo janā sīho ca byaggho ca dīpi cāti evaṃ tayo vāḷā vane migā hothā’’ti idaṃ tā devatā tayo devaputte vacanamabravuṃ. Mā heva noti maddī rājaputtī uñchāto sāyaṃ mā āgami, candālokena sāyaṃ āgacchatūti vadanti. Mā hevamhāka nibbhogeti amhākaṃ nibbhoge vijite vanaghaṭāyaṃ mā naṃ kocipi vane vāḷamigo viheṭhesi. Na yathā viheṭheti, evamassā ārakkhaṃ gaṇhathāti vadanti. Sīho ce nanti sace hi taṃ anārakkhaṃ sīhādīsu koci viheṭheyya, athassā jīvitakkhayaṃ pattāya neva jālikumāro assa, kuto kaṇhājinā siyā. Evaṃ sā lakkhaṇasampannā ubhayeneva jīyetha patiṃ putte cāti dvīhi koṭṭhāsehi jīyetheva, tasmā susaṃvihitamassā ārakkhaṃ karothāti.
Atha te tayo devaputtā ‘‘sādhū’’ti tāsaṃ devatānaṃ taṃ vacanaṃ paṭissuṇitvā sīhabyagghadīpino hutvā āgantvā tassā āgamanamagge paṭipāṭiyā nipajjiṃsu. Maddīpi kho ‘‘ajja mayā dussupino diṭṭho, kālasseva mūlaphalāphalaṃ gahetvā assamaṃ gamissāmī’’ti kampamānā mūlaphalāphalāni upadhāresi. Athassā hatthato khaṇitti pati, tathā aṃsato uggīvañca pati, dakkhiṇakkhica phandati, phalino rukkhā aphalā viya aphalā ca phalino viya khāyiṃsu, dasa disā na paññāyiṃsu. Sā ‘‘kiṃ nu kho idaṃ, pubbe abhūtapubbaṃ ajja me hoti, kiṃ bhavissati, mayhaṃ vā antarāyo bhavissati, mama puttānaṃ vā, udāhu vessantarassā’’ti cintetvā āha –
2185.
‘‘Khaṇittikaṃ me patitaṃ, dakkhiṇakkhi ca phandati;
Aphalā phalino rukkhā, sabbā muyhanti me disā’’ti.
Evaṃ sā paridevantī pakkāmi.
2186.
‘‘Tassā sāyanhakālasmiṃ, assamāgamanaṃ pati;
Atthaṅgatamhi sūriye, vāḷā panthe upaṭṭhahuṃ.
2187.
‘‘Nīce colambate sūriyo, dūre ca vata assamo;
Yañca nesaṃ ito hassaṃ, taṃ te bhuñjeyyu bhojanaṃ.
2188.
‘‘So nūna khattiyo eko, paṇṇasālāya acchati;
Tosento dārake chāte, mamaṃ disvā anāyatiṃ.
2189.
‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;
Sāyaṃ saṃvesanākāle, khīrapītāva acchare.
2190.
‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;
Sāyaṃ saṃvesanākāle, vāripītāva acchare.
2191.
‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.
2192.
‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.
2193.
‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.
2194.
‘‘Ekāyano ekapatho, sarā sobbhā ca passato;
Aññaṃ maggaṃ na passāmi, yena gaccheyya assamaṃ.
2195.
‘‘Migā namatthu rājāno, kānanasmiṃ mahabbalā;
Dhammena bhātaro hotha, maggaṃ me detha yācitā.
2196.
‘‘Avaruddhassāhaṃ bhariyā, rājaputtassa sirīmato;
Taṃ cāhaṃ nātimaññāmi, rāmaṃ sītāvanubbatā.
2197.
‘‘Tumhe ca putte passatha, sāyaṃ saṃvesanaṃ pati;
Ahañca putte passeyyaṃ, jāliṃ kaṇhājinaṃ cubho.
2198.
‘‘Bahuṃ cidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;
Tato upaḍḍhaṃ dassāmi, maggaṃ me detha yācitā.
2199.
‘‘Rājaputtī ca no mātā, rājaputto ca no pitā;
Dhammena bhātaro hotha, maggaṃ me detha yācitā’’ti.
Tattha tassāti tassā mama. Assamāgamanaṃ patīti assamaṃ paṭicca sandhāya āgacchantiyā. Upaṭṭhahunti uṭṭhāya ṭhitā. Te kira paṭhamaṃ paṭipāṭiyā nipajjitvā tāya āgamanakāle uṭṭhāya vijambhitvā maggaṃ rumbhantā paṭipāṭiyā tiriyaṃ aṭṭhaṃsu. Yañca tesanti ahañca yaṃ ito mūlaphalāphalaṃ tesaṃ harissaṃ, tameva vessantaro ca ubho puttakā cāti te tayopi janā bhuñjeyyuṃ, aññaṃ tesaṃ bhojanaṃ natthi. Anāyatinti anāgacchantiṃ maṃ ñatvā ekakova nūna dārake tosento nisinno. Saṃvesanākāleti aññesu divasesu attano khādāpanapivāpanakāle khīrapītāvāti yathā khīrapītā migapotakā khīratthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamanti, evaṃ me puttakā phalāphalatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ upagatā bhavissantīti vadati.
Vāripītāvāti yathā pipāsitā migapotakā pānīyatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamantīti imināva nayena attho veditabbo. Acchareti acchanti. Paccuggatā maṃ tiṭṭhantīti maṃ paccuggatā hutvā tiṭṭhanti. ‘‘Paccuggantunā’’tipi pāṭho, paccuggantvāti attho. Ekāyanoti ekasseva ayano ekapadikamaggo. Ekapathoti so ca ekova, dutiyo natthi, okkamitvā gantuṃ na sakkā. Kasmā? Yasmā sarā sobbhā ca passato. Migā namatthūti sā aññaṃ maggaṃ adisvā ‘‘ete yācitvā paṭikkamāpessāmī’’ti phalapacchiṃ sīsato otāretvā añjaliṃ paggayha namassamānā evamāha. Bhātaroti ahampi manussarājaputtī, tumhīpi migarājaputtā, iti me dhammena bhātaro hotha.
Avaruddhassāti raṭṭhato pabbājitassa. Rāmaṃ sītāvanubbatāti yathā dasaratharājaputtaṃ rāmaṃ tassa kaniṭṭhabhaginī sītādevī tasseva aggamahesī hutvā taṃ anubbatā patidevatā hutvā appamattā upaṭṭhāsi, tathā ahampi vessantaraṃ upaṭṭhahāmi, nātimaññāmīti vadati. Tumhe cāti tumhe ca mayhaṃ maggaṃ datvā sāyaṃ gocaraggahaṇakāle putte passatha, ahañca attano putte passeyyaṃ, detha me magganthi yācati.
Atha te tayo devaputtā velaṃ oloketvā ‘‘idānissā maggaṃ dātuṃ velā’’ti ñatvā uṭṭhāya apagacchiṃsu. Tamatthaṃ pakāsento satthā āha –
2200.
‘‘Tassā lālappamānāya, bahuṃ kāruññasañhitaṃ;
Sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu’’nti.
Tattha nelapatinti na elapatiṃ elapātavirahitaṃ visaṭṭhaṃ madhuravācaṃ.
Sāpi vāḷesu apagatesu assamaṃ agamāsi. Tadā ca puṇṇamuposatho hoti. Sā caṅkamanakoṭiṃ patvā yesu yesu ṭhānesu pubbe putte passati, tesu tesu ṭhānesu apassantī āha –
2201.
‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.
2202.
‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.
2203.
‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.
2204.
‘‘Dve migā viya ukkaṇṇā, samantā mabhidhāvino;
Ānandino pamuditā, vaggamānāva kampare;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2205.
‘‘Chakalīva migī chāpaṃ, pakkhī muttāva pañjarā;
Ohāya putte nikkhamiṃ, sīhīvāmisagiddhinī;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2206.
‘‘Idaṃ nesaṃ padakkantaṃ, nāgānamiva pabbate;
Citakā parikiṇṇāyo, assamassāvidūrato;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2207.
‘‘Vālikāyapi okiṇṇā, puttakā paṃsukuṇṭhitā;
Samantā abhidhāvanti, te na passāmi dārake.
2208.
‘‘Ye maṃ pure paccuṭṭhenti, araññā dūramāyatiṃ;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2209.
‘‘Chakaliṃva migiṃ chāpā, paccuggantuna mātaraṃ;
Dūre maṃ pavilokenti, te na passāmi dārake.
2210.
‘‘Idaṃ nesaṃ kīḷanakaṃ, patitaṃ paṇḍubeluvaṃ;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2211.
‘‘Thanā ca mayhime pūrā, uro ca sampadālati;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2212.
‘‘Ucchaṅgeko vicināti, thanamekāvalambati;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2213.
‘‘Yassu sāyanhasamayaṃ, puttakā paṃsukuṇṭhitā;
Ucchaṅge me vivattanti, te na passāmi dārake.
2214.
‘‘Ayaṃ so assamo pubbe, samajjo paṭibhāti maṃ;
Tyajja putte apassantyā, bhamate viya assamo.
2215.
‘‘Kimidaṃ appasaddova, assamo paṭibhāti maṃ;
Kākolāpi na vassanti, matā me nūna dārakā.
2216.
‘‘Kimidaṃ appasaddova, assamo paṭibhāti maṃ;
Sakuṇāpi na vassanti, matā me nūna dārakā’’ti.
Tattha nanti nipātamattaṃ. Paṃsukuṇṭhitāti paṃsumakkhitā. Paccuggatā manti maṃ paccuggatā hutvā. ‘‘Paccuggantunā’’tipi pāṭho, paccuggantvāicceva attho. Ukkaṇṇāti yathā migapotakā mātaraṃ disvā kaṇṇe ukkhipitvā gīvaṃ pasāretvā mātaraṃ upagantvā haṭṭhatuṭṭhā samantā abhidhāvino. Vaggamānāva kamparetivajjamānāyeva mātu hadayamaṃsaṃ kampenti viya evaṃ pubbe mama puttā. Tyajjāti te ajja na passāmi. Chakalīva migī chāpanti yathā chakalī ca migī ca pañjarasaṅkhātā kulāvakā muttā pakkhī ca āmisagiddhinī sīhī ca attano chāpaṃ ohāya gocarāya pakkamanti, tathāhampi ohāya putte gocarāya nikkhaminti vadati. Idaṃ nesaṃ padakkantanti vassāratte sānupabbate nāgānaṃ padavalañjaṃ viya idaṃ nesaṃ kīḷanaṭṭhāne ādhāvanaparidhāvanapadakkantaṃ paññāyati. Citakāti sañcitanicitā kavālukapuñjā. Parikiṇṇāyoti vippakiṇṇāyo. Samantā mabhidhāvantīti aññesu divasesu samantā abhidhāvanti.
Paccuṭṭhentīti paccuggacchanti. Dūramāyatinti dūrato āgacchantiṃ. Chakaliṃva migiṃ chāpāti attano mātaraṃ chakaliṃ viya migiṃ viya ca chāpā. Idaṃ nesaṃ kīḷanakanti hatthirūpakādīhi kīḷantānaṃ idañca tesaṃ hatthato suvaṇṇavaṇṇaṃ kīḷanabeluvaṃ parigaḷitvā patitaṃ. Mayhimeti mayhaṃ ime thanā ca khīrassa pūrā. Uro ca sampadālatīti hadayañca phalati. Ucchaṅge me vivattantīti mama ucchaṅge āvattanti vivattanti. Samajjo paṭibhāti manti samajjaṭṭhānaṃ viya mayhaṃ upaṭṭhāti. Tyajjāti te ajja. Apassantyāti apassantiyā mama. Bhamate viyāti kulālacakkaṃ viya bhamati. Kākolāti vanakākā. Matā nūnāti addhā matā vā kenaci nītā vā bhavissanti. Sakuṇāti avasesasakuṇā.
Iti sā vilapantī mahāsattassa santikaṃ gantvā phalapacchiṃ otāretvā mahāsattaṃ tuṇhimāsīnaṃ disvā dārake cassa santike apassantī āha –
2217.
‘‘Kimidaṃ tuṇhibhūtosi, api ratteva me mano;
Kākolāpi na vassanti, matā me nūna dārakā.
2218.
‘‘Kimidaṃ tuṇhibhūtosi, api ratteva me mano;
Sakuṇāpi na vassanti, matā me nūna dārakā.
2219.
‘‘Kacci nu me ayyaputta, migā khādiṃsu dārake;
Araññe iriṇe vivane, kena nītā me dārakā.
2220.
‘‘Adu te pahitā dūtā, adu suttā piyaṃvadā;
Adu bahi no nikkhantā, khiḍḍāsu pasutā nu te.
2221.
‘‘Nevāsaṃ kesā dissanti, hatthapādā ca jālino;
Sakuṇānañca opāto, kena nītā me dārakā’’ti.
Tattha api ratteva me manoti api balavapaccūse supinaṃ passantiyā viya me mano. Migāti sīhādayo vāḷamigā. Iriṇeti niroje. Vivaneti vivitte. Dūtāti adu jetuttaranagare sivirañño santikaṃ tayā dūtā katvā pesitā. Suttāti antopaṇṇasālaṃ pavisitvā sayitā. Adu bahi noti adu te dārakā khiḍḍāpasutā hutvā bahi nikkhantāti pucchati. Nevāsaṃ kesā dissantīti sāmi vessantara, neva tesaṃ kāḷañjanavaṇṇā kesā dissanti. Jālinoti kañcanajālavicittā hatthapādā. Sakuṇānañca opātoti himavantapadese hatthiliṅgasakuṇā nāma atthi, te opatitvā ādāya ākāseneva gacchanti. Tena taṃ pucchāmi ‘‘kiṃ tehi sakuṇehi nītā, ito aññesampi kesañci tesaṃ sakuṇānaṃ viya opāto jāto, akkhāhi, kena nītā me dārakā’’ti?
Evaṃ vuttepi mahāsatto na kiñci āha. Atha naṃ sā ‘‘deva, kasmā mayā saddhiṃ na kathesi, ko mama doso’’ti vatvā āha –
2222.
‘‘Idaṃ tato dukkhataraṃ, sallaviddho yathā vaṇo;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.
2223.
‘‘Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mama;
Yañca putte na passāmi, tvañca maṃ nābhibhāsasi.
2224.
‘‘Ajjeva me imaṃ rattiṃ, rājaputta na saṃsati;
Maññe okkantasantaṃ maṃ, pāto dakkhisi no mata’’nti.
Tattha idaṃ tato dukkhataranti sāmi vessantara, yaṃ mama raṭṭhā pabbājitāya araññe vasantiyā putte ca apassantiyā dukkhaṃ, idaṃ tava mayā saddhiṃ akathanaṃ mayhaṃ tato dukkhataraṃ. Tvañhi maṃ aggidaḍḍhaṃ paṭidahanto viya papātā patitaṃ daṇḍena pothento viya sallena vaṇaṃ vijjhanto viya tuṇhībhāvena kilamesi. Idañhi me hadayaṃ sallaviddho yathā vaṇo tatheva kampati ceva rujati ca. ‘‘Sampaviddho’’tipi pāṭho, sampatividdhoti attho. Okkantasantaṃ manti apagatajīvitaṃ maṃ. Dakkhisi no matanti ettha no-kāro nipātamatto, mataṃ maṃ kālasseva tvaṃ passissasīti attho.
Atha mahāsatto ‘‘kakkhaḷakathāya naṃ puttasokaṃ jahāpessāmī’’ti cintetvā imaṃ gāthamāha –
2225.
‘‘Nūna maddī varārohā, rājaputtī yasassinī;
Pāto gatāsi uñchāya, kimidaṃ sāyamāgatā’’ti.
Tattha kimidaṃ sāyamāgatāti ‘‘maddi, tvaṃ abhirūpā pāsādikā, himavante ca nāma bahū vanacarakā tāpasavijjādharādayo vicaranti. Ko jānāti, kiṃ bhavissati, kiñci tayā kataṃ, tvaṃ pātova gantvā kimidaṃ sāyamāgacchasi, daharakumārake ohāya araññagatitthiyo nāma sasāmikitthiyo evarūpā na honti, ‘kā nu kho me dārakānaṃ pavatti, kiṃ vā me sāmiko cintessatī’ti ettakampi te nāhosi. Tvaṃ pātova gantvā candālokena āgacchasi, mama duggatabhāvassevesa doso’’ti tajjetvā vañcetvā kathesi.
Sā tassa kathaṃ sutvā āha –
2226.
‘‘Nanu tvaṃ saddamassosi, ye saraṃ pātumāgatā;
Sīhassapi nadantassa, byagghassa ca nikujjitaṃ.
2227.
‘‘Ahu pubbanimittaṃ me, vicarantyā brahāvane;
Khaṇitto me hatthā patito, uggīvañcāpi aṃsato.
2228.
‘‘Tadāhaṃ byathitā bhītā, puthu katvāna añjaliṃ;
Sabbadisā namassissaṃ, api sotthi ito siyā.
2229.
‘‘Mā heva no rājaputto, hato sīhena dīpinā;
Dārakā vā parāmaṭṭhā, acchakokataracchihi.
2230.
‘‘Sīho byaggho ca dīpi ca, tayo vāḷā vane migā;
Te maṃ pariyāvaruṃ maggaṃ, tena sāyamhi āgatā’’ti.
Tattha ye saraṃ pātumāgatāti ye pānīyaṃ pātuṃ imaṃ saraṃ āgatā. Byagghassa cāti byagghassa ca aññesaṃ hatthiādīnaṃ catuppadānañceva sakuṇasaṅghassa ca nikūjitaṃ ekaninnādasaddaṃ kiṃ tvaṃ na assosīti pucchati. So pana mahāsattena puttānaṃ dinnavelāya saddo ahosi. Ahu pubbanimittaṃ meti deva, imassa me dukkhassa anubhavanatthāya pubbanimittaṃ ahosi. Uggīvanti aṃsakūṭe pacchilagganakaṃ. Puthūti visuṃ visuṃ. Sabbadisā namassissanti sabbā dasa disā namassiṃ. Mā heva noti amhākaṃ rājaputto sīhādīhi hato mā hotu, dārakāpi acchādīhi parāmaṭṭhā mā hontūti patthayantī namassissaṃ. Te maṃ pariyāvaruṃ magganti sāmi vessantara, ahaṃ ‘‘imāni ca bhīsanakāni mahantāni, dussupino ca me diṭṭho, ajja sakālasseva gamissāmī’’ti kampamānā mūlaphalāphalāni upadhāresiṃ, atha me phalitarukkhāpi aphalā viya aphalā ca phalino viya dissanti, kicchena phalāphalāni gahetvā giridvāraṃ sampāpuṇiṃ. Atha te sīhādayo maṃ disvā maggaṃ paṭipāṭiyā rumbhitvā aṭṭhaṃsu. Tena sāyaṃ āgatāmhi, khamāhi me, sāmīti.
Mahāsatto tāya saddhiṃ ettakameva kathaṃ vatvā yāva aruṇuggamanā na kiñci kathesi. Tato paṭṭhāya maddī nānappakārakaṃ vilapantī āha –
2231.
‘‘Ahaṃ patiñca putte ca, āceramiva māṇavo;
Anuṭṭhitā divārattiṃ, jaṭinī brahmacārinī.
2232.
‘‘Ajināni paridahitvā, vanamūlaphalahāriyā;
Vicarāmi divārattiṃ, tumhaṃ kāmā hi puttakā.
2233.
‘‘Ahaṃ suvaṇṇahaliddiṃ, ābhataṃ paṇḍubeluvaṃ;
Rukkhapakkāni cāhāsiṃ, ime vo putta kīḷanā.
2234.
‘‘Imaṃ mūḷālivattakaṃ, sālukaṃ ciñcabhedakaṃ;
Bhuñja khuddehi saṃyuttaṃ, saha puttehi khattiya.
2235.
‘‘Padumaṃ jālino dehi, kumudañca kumāriyā;
Māline passa naccante, sivi puttāni avhaya.
2236.
‘‘Tato kaṇhājināyapi, nisāmehi rathesabha;
Mañjussarāya vagguyā, assamaṃ upayantiyā.
2237.
‘‘Samānasukhadukkhamhā, raṭṭhā pabbājitā ubho;
Api sivi putte passesi, jāliṃ kaṇhājinaṃ cubho.
2238.
‘‘Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;
Ahaṃ loke abhissapiṃ, sīlavante bahussute;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho’’ti.
Tattha āceramiva māṇavoti vattasampanno antevāsiko ācariyaṃ viya paṭijaggati. Anuṭṭhitāti pāricariyānuṭṭhānena anuṭṭhitā appamattā hutvā paṭijaggāmi. Tumhaṃ kāmāti tumhākaṃ kāmena tumhe patthayantī. Puttakāti kumāre ālapantī paridevati. Suvaṇṇahaliddinti puttakā ahaṃ tumhākaṃ nhāpanatthāya suvaṇṇavaṇṇaṃ haliddiṃ ghaṃsitvā ādāya āgatā. Paṇḍubeluvanti kīḷanatthāya ca vo idaṃ suvaṇṇavaṇṇaṃ beluvapakkaṃ mayā ābhataṃ. Rukkhapakkānīti tumhākaṃ kīḷanatthāya aññānipi manāpāni rukkhaphalāni āhāsiṃ. Ime voti puttakā ime vo kīḷanāti vadati. Mūḷālivattakanti mūḷālakuṇḍalakaṃ. Sālukanti idaṃ uppalādisālukampi me bahu ābhataṃ. Ciñcabhedakanti siṅghāṭakaṃ. Bhuñjāti idaṃ sabbaṃ khuddamadhunā saṃyuttaṃ puttehi saddhiṃ bhuñjāhīti paridevati. Sivi puttāni avhayāti sāmi sivirāja, paṇṇasālāya sayāpitaṭṭhānato sīghaṃ puttake pakkosāhi. Api sivi putte passesīti sāmi sivirāja, api putte passasi, sace passasi, mama dassehi, kiṃ maṃ ativiya kilamesi. Abhissapinti tumhākaṃ puttadhītaro mā passitthāti evaṃ nūna akkosinti.
Evaṃ vilapamānāyapi tāya saddhiṃ mahāsatto na kiñci kathesi. Sā tasmiṃ akathente kampamānā candālokena putte vicinantī yesu yesu jamburukkhādīsu pubbe kīḷiṃsu, tāni tāni patvā paridevantī āha –
2239.
‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;
Vividhāni rukkhajātāni, te kumārā na dissare.
2240.
‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;
Vividhāni phalajātāni, te kumārā na dissare.
2241.
‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.
2242.
‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;
Yānassu pubbe dhāriṃsu, te kumārā na dissare.
2243.
‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;
Yānassu pubbe bhuñjiṃsu, te kumārā na dissare.
2244.
‘‘Ime te hatthikā assā, balibaddā ca te ime;
Yehissu pubbe kīḷiṃsu, te kumārā na dissare’’ti.
Tattha ime te hatthikāti sā pabbatūpari dārake adisvā paridevamānā tato oruyha puna assamapadaṃ āgantvā tattha te upadhārentī tesaṃ kīḷanabhaṇḍakāni disvā evamāha.
Athassā paridevanasaddena ceva padasaddena ca migapakkhino caliṃsu. Sā te disvā āha –
2245.
‘‘Ime sāmā sasolūkā, bahukā kadalīmigā;
Yehissu pubbe kīḷiṃsu, te kumārā na dissare.
2246.
‘‘Ime haṃsā ca koñcā ca, mayūrā citrapekhuṇā;
Yehissu pubbe kīḷiṃsu, te kumārā na dissare’’ti.
Tattha sāmāti khuddakā sāmā suvaṇṇamigā. Sasolūkāti sasā ca ulūkā ca.
Sā assamapade piyaputte adisvā nikkhamitvā pupphitavanaghaṭaṃ pavisitvā taṃ taṃ ṭhānaṃ olokentī āha –
2247.
‘‘Imā tā vanagumbāyo, pupphitā sabbakālikā;
Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.
2248.
‘‘Imā tā pokkharaṇī rammā, cakkavākūpakūjitā;
Mandālakehi sañchannā, padumuppalakehi ca;
Yatthassu pubbe kīḷiṃsu, te kumārā na dissare’’ti.
Tattha vanagumbāyoti vanaghaṭāyo.
Sā katthaci piyaputte adisvā puna mahāsattassa santikaṃ āgantvā taṃ dummukhaṃ nisinnaṃ disvā āha –
2249.
‘‘Na te kaṭṭhāni bhinnāni, na te udakamāhaṭaṃ;
Aggipi te na hāpito, kiṃ nu mandova jhāyasi.
2250.
‘‘Piyo piyena saṅgamma, samo me byapahaññati;
Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho’’ti.
Tattha na hāpitoti na jalito. Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti. Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti. Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti.
Tāya evaṃ vuttepi mahāsatto tuṇhībhūtova nisīdi. Sā tasmiṃ akathente sokasamappitā pahaṭakukkuṭī viya kampamānā puna paṭhamaṃ vicaritaṭṭhānāni vicaritvā mahāsattassa santikaṃ paccāgantvā āha –
2251.
‘‘Na kho no deva passāmi, yena te nīhatā matā;
Kākolāpi na vassanti, matā me nūna dārakā.
2252.
‘‘Na kho no deva passāmi, yena te nīhatā matā;
Sakuṇāpi na vassanti, matā me nūna dārakā’’ti.
Tattha na kho noti deva, na kho amhākaṃ putte passāmi. Yena te nīhatāti kenaci tesaṃ nīhatabhāvampi na jānāmīti adhippāyenevamāha.
Evaṃ vuttepi mahāsatto na kiñci kathesiyeva. Sā puttasokena phuṭṭhā putte upadhārentī tatiyampi tāni tāni ṭhānāni vātavegena vicari. Tāya ekarattiṃ vicaritaṭṭhānaṃ pariggayhamānaṃ pannarasayojanamattaṃ ahosi. Atha ratti vibhāsi, aruṇodayo jāto. Sā puna gantvā mahāsattassa santike ṭhitā paridevi. Tamatthaṃ pakāsento satthā āha –
2253.
‘‘Sā tattha paridevitvā, pabbatāni vanāni ca;
Punadevassamaṃ gantvā, rodi sāmikasantike.
2254.
‘‘Na kho no deva passāmi, yena te nīhatā matā;
Kākolāpi na vassanti, matā me nūna dārakā.
2255.
‘‘Na kho no deva passāmi, yena te nīhatā matā;
Sakuṇāpi na vassanti, matā me nūna dārakā.
2256.
‘‘Nu kho no deva passāmi, yena te nīhatā matā;
Vicarantī rukkhamūlesu, pabbatesu guhāsu ca.
2257.
‘‘Iti maddī varārohā, rājaputtī yasassinī;
Bāhā paggayha kanditvā, tattheva patitā chamā’’ti.
Tattha sāmikasantiketi bhikkhave, sā maddī tattha vaṅkapabbatakucchiyaṃ sānupabbatāni vanāni ca vicarantī paridevitvā puna gantvā sāmikaṃ nissāya tassa santike ṭhitā puttānaṃ atthāya rodi, ‘‘na kho no’’tiādīni vadantī paridevīti attho. Iti maddī varārohāti bhikkhave, evaṃ sā uttamarūpadharā varārohā maddī rukkhamūlādīsu vicarantī dārake adisvā ‘‘nissaṃsayaṃ matā bhavissantī’’ti bāhā paggayha kanditvā tattheva vessantarassa pādamūle chinnasuvaṇṇakadalī viya chamāyaṃ pati.
Atha mahāsatto ‘‘matā maddī’’ti saññāya kampamāno ‘‘aṭṭhāne padese matā maddī. Sace hissā jetuttaranagare kālakiriyā abhavissa, mahanto parivāro abhavissa, dve raṭṭhāni caleyyuṃ. Ahaṃ pana araññe ekakova, kiṃ nu kho karissāmī’’ti uppannabalavasokopi satiṃ paccupaṭṭhāpetvā ‘‘jānissāmi tāvā’’ti uṭṭhāya tassā hadaye hatthaṃ ṭhapetvā santāpapavattiṃ ñatvā kamaṇḍalunā udakaṃ āharitvā satta māse kāyasaṃsaggaṃ anāpannapubbopi balavasokena pabbajitabhāvaṃ sallakkhetuṃ asakkonto assupuṇṇehi nettehi tassā sīsaṃ ukkhipitvā ūrūsu ṭhapetvā udakena paripphositvā mukhañca hadayañca parimajjanto nisīdi. Maddīpi kho thokaṃ vītināmetvā satiṃ paṭilabhitvā hirottappaṃ paccupaṭṭhāpetvā uṭṭhāya mahāsattaṃ vanditvā ‘‘sāmi vessantara, dārakā te kuhiṃ gatā’’ti āha. ‘‘Devi, ekassa brāhmaṇassa dāsatthāya dinnā’’ti. Tamatthaṃ pakāsento satthā āha –
2258.
‘‘Tamajjhapattaṃ rājaputtiṃ, udakenābhisiñcatha;
Assatthaṃ naṃ viditvāna, atha naṃ etadabravī’’ti.
Tattha ajjhapattanti attano santikaṃ pattaṃ, pādamūle patitvā visaññibhūtanti attho. Etadabravīti etaṃ ‘‘ekassa me brāhmaṇassa dāsatthāya dinnā’’ti vacanaṃ abravi.
Tato tāya ‘‘deva, putte brāhmaṇassa datvā mama sabbarattiṃ paridevitvā vicarantiyā kiṃ nācikkhasī’’ti vutte mahāsatto āha –
2259.
‘‘Ādiyeneva te maddi, dukkhaṃ nakkhātumicchisaṃ;
Daliddo yācako vuḍḍho, brāhmaṇo gharamāgato.
2260.
‘‘Tassa dinnā mayā puttā, maddi mā bhāyi assasa;
Maṃ passa maddi mā putte, mā bāḷhaṃ paridevasi;
Lacchāma putte jīvantā, arogā ca bhavāmase.
2261.
‘‘Putte pasuñca dhaññañca, yañca aññaṃ ghare dhanaṃ;
Dajjā sappuriso dānaṃ, disvā yācakamāgataṃ;
Anumodāhi me maddi, puttake dānamuttama’’nti.
Tattha ādiyenevāti ādikeneva. Idaṃ vuttaṃ hoti – sace te ahaṃ āditova tamatthaṃ ācikkhissaṃ, tato tava sokaṃ sandhāretuṃ asakkontiyā hadayaṃ phaleyya, tasmā ādikeneva te maddi dukkhaṃ na akkhātuṃ icchissanti. Gharamāgatoti imaṃ amhākaṃ vasanaṭṭhānaṃ āgato. Arogā ca bhavāmaseti yathā tathā mayaṃ arogā homa, jīvamānā avassaṃ putte brāhmaṇena nītepi passissāma. Yañca aññanti yañca aññaṃ ghare saviññāṇakaṃ dhanaṃ. Dajjā sappuriso dānanti sappuriso uttamatthaṃ patthento uraṃ bhinditvā hadayamaṃsampi gahetvā dānaṃ dadeyyāti.
Maddī āha –
2262.
‘‘Anumodāmi te deva, puttake dānamuttamaṃ;
Datvā cittaṃ pasādehi, bhiyyo dānaṃ dado bhava.
2263.
‘‘Yo tvaṃ maccherabhūtesu, manussesu janādhipa;
Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’ti.
Tattha anumodāmi teti dasa māse kucchiyā dhāretvā divasassa dvattikkhattuṃ nhāpetvā pāyetvā bhojetvā ure nipajjāpetvā paṭijaggitaputtakesu bodhisattena dinnesu sayaṃ puttadānaṃ anumodantī evamāha. Iminā kāraṇena jānitabbaṃ ‘‘pitāva puttānaṃ sāmiko’’ti. Bhiyyo dānaṃ dado bhavāti mahārāja, uttaripi punappunaṃ dānaṃ dāyakova hohi, ‘‘sudinnaṃ me dāna’’nti cittaṃ pasādehi, yo tvaṃ maccherabhūtesu sattesu piyaputte adāsīti.
Evaṃ vutte mahāsatto ‘‘maddi, kinnāmetaṃ kathesi, sace hi mayā putte datvā cittaṃ pasādetuṃ nābhavissa, imāni pana me acchariyāni na pavatteyyu’’nti vatvā sabbāni pathavininnādādīni kathesi. Tato maddī tāni acchariyāni kittetvā dānaṃ anumodantī āha –
2264.
‘‘Ninnāditā te pathavī, saddo te tidivaṅgato;
Samantā vijjutā āguṃ, girīnaṃva patissutā’’ti.
Tattha vijjutā āgunti akālavijjulatā himavantapadese samantā nicchariṃsu. Girīnaṃva patissutāti girīnaṃ patissutasaddā viya viravā uṭṭhahiṃsu.
2265.
‘‘Tassa te anumodanti, ubho nāradapabbatā;
Indo ca brahmā pajāpati, somo yamo vessavaṇo;
Sabbe devānumodanti, tāvatiṃsā saindakā.
2266.
‘‘Iti maddī varārohā, rājaputtī yasassinī;
Vessantarassa anumodi, puttake dānamuttama’’nti.
Tattha ubho nāradapabbatāti imepi dve devanikāyā attano vimānadvāre ṭhitāva ‘‘sudinnaṃ te dāna’’nti anumodanti. Tāvatiṃsā saindakāti indajeṭṭhakā tāvatiṃsāpi devā te dānaṃ anumodantīti.
Evaṃ mahāsattena attano dāne vaṇṇite tamevatthaṃ parivattetvā ‘‘mahārāja vessantara, sudinnaṃ nāma te dāna’’nti maddīpi tatheva dānaṃ vaṇṇayitvā anumodamānā nisīdi. Tena satthā ‘‘iti maddī varārohā’’ti gāthamāha.
Maddīpabbavaṇṇanā niṭṭhitā.
Sakkapabbavaṇṇanā
Evaṃ tesu aññamaññaṃ sammodanīyaṃ kathaṃ kathentesu sakko cintesi ‘‘ayaṃ vessantaro rājā hiyyo jūjakassa pathaviṃ unnādetvā dārake adāsi, idāni taṃ koci hīnapuriso upasaṅkamitvā sabbalakkhaṇasampannaṃ maddiṃ yācitvā rājānaṃ ekakaṃ katvā maddiṃ gahetvā gaccheyya, tato esa anātho nippaccayo bhaveyya. Ahaṃ brāhmaṇavaṇṇena naṃ upasaṅkamitvā maddiṃ yācitvā pāramikūṭaṃ gāhāpetvā kassaci avissajjiyaṃ katvā puna naṃ tasseva datvā āgamissāmī’’ti. So sūriyuggamanavelāya tassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –
2267.
‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;
Sakko brāhmaṇavaṇṇena, pāto tesaṃ adissathā’’ti.
Tattha pāto tesaṃ adissathāti pātova nesaṃ dvinnampi janānaṃ paññāyamānarūpo purato aṭṭhāsi, ṭhatvā ca pana paṭisanthāraṃ karonto āha –
2268.
‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;
Kacci uñchena yāpetha, kacci mūlaphalā bahū.
2269.
‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.
Mahāsatto āha –
2270.
‘‘Kusalañceva no brahme, atho brahme anāmayaṃ;
Atho uñchena yāpema, atho mūlaphalā bahū.
2271.
‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.
2272.
‘‘Satta no māse vasataṃ, araññe jīvasokinaṃ;
Idaṃ dutiyaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;
Ādāya veḷuvaṃ daṇḍaṃ, dhārentaṃ ajinakkhipaṃ.
2273.
‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;
Anto pavisa bhaddante, pāde pakkhālayassu te.
2274.
‘‘Tindukāni piyālāni, madhuke kāsumāriyo;
Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.
2275.
‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī’’ti.
Evaṃ tena saddhiṃ paṭisanthāraṃ katvā mahāsatto –
2276.
‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;
Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito’’ti. –
Āgamanakāraṇaṃ pucchi. Atha naṃ sakko ‘‘mahārāja, ahaṃ mahallako, idhāgacchanto tava bhariyaṃ maddiṃ yācituṃ āgato, taṃ me dehī’’ti vatvā imaṃ gāthamāha –
2277.
‘‘Yathā vārivaho pūro, sabbakālaṃ na khīyati;
Evaṃ taṃ yācitāgacchiṃ, bhariyaṃ me dehi yācito’’ti.
Evaṃ vutte mahāsatto ‘‘hiyyo me brāhmaṇassa dārakā dinnā, araññe ekako hutvā kathaṃ te maddiṃ dassāmī’’ti avatvā pasāritahatthe sahassatthavikaṃ ṭhapento viya asajjitvā abajjhitvā anolīnamānaso hutvā giriṃ unnādento imaṃ gāthamāha –
2278.
‘‘Dadāmi na vikampāmi, yaṃ maṃ yācasi brāhmaṇa;
Santaṃ nappaṭiguyhāmi, dāne me ramatī mano’’ti.
Tattha santaṃ nappaṭiguyhāmīti saṃvijjamānaṃ na guyhāmi.
Evañca pana vatvā sīghameva kamaṇḍalunā udakaṃ āharitvā udakaṃ hatthe pātetvā piyabhariyaṃ brāhmaṇassa adāsi. Taṅkhaṇeyeva heṭṭhā vuttappakārāni sabbāni acchariyāni pāturahesuṃ. Tamatthaṃ pakāsento satthā āha –
2279.
‘‘Maddiṃ hatthe gahetvāna, udakassa kamaṇḍaluṃ;
Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.
2280.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Maddiṃ pariccajantassa, medanī sampakampatha.
2281.
‘‘Nevassa maddī bhākuṭi, na sandhīyati na rodati;
Pekkhatevassa tuṇhī sā, eso jānāti yaṃ vara’’nti.
Tattha adā dānanti ‘‘ambho brāhmaṇa, maddito me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataraṃ, idaṃ me dānaṃ sabbaññutaññāṇappaṭivedhassa paccayo hotū’’ti vatvā dānaṃ adāsi vuttampi cetaṃ –
‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddiṃ deviṃ patibbataṃ;
Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.
‘‘Na me dessā ubho puttā, maddī devī na dessiyā;
Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’’nti. (cariyā. 1.118-119);
Tattha sampakampathāti pathavī udakapariyantaṃ katvā kampittha. Nevassa maddī bhākuṭīti bhikkhave, tasmiṃ khaṇe maddī ‘‘maṃ mahallakassa brāhmaṇassa rājā detī’’ti kodhavasena bhākuṭipi nāhosi. Na sandhīyati na rodatīti neva maṅku ahosi, na akkhīni pūretvā rodati, atha kho tuṇhī sā hutvā ‘‘mādisaṃ itthiratanaṃ dadamāno na nikkāraṇā dassati, eso yaṃ varaṃ, taṃ jānātī’’ti phullapadumavaṇṇaṃ assa mukhaṃ pekkhateva, olokayamānāva ṭhitāti attho.
Atha mahāsatto ‘‘kīdisā maddī’’ti tassā mukhaṃ olokesi. Sāpi ‘‘sāmi kiṃ maṃ olokesī’’ti vatvā sīhanādaṃ nadantī imaṃ gāthamāha –
2282.
‘‘Komārī yassāhaṃ bhariyā, sāmiko mama issaro;
Yassicche tassa maṃ dajjā, vikkiṇeyya haneyya vā’’ti.
Tattha komārī yassāhaṃ bhariyāti ahaṃ yassa tava daharikā bhariyā, so tvaññeva mama issaro sāmiko. Yassicche tassāti issaro ca nāma dāsiṃ maṃ yassa dātuṃ iccheyya, tassa dadeyya. Vikkiṇeyya vāti dhanena vā atthe sati vikkiṇeyya, maṃsena vā atthe sati haneyya, tasmā yaṃ vo ruccati, taṃ karotha, nāhaṃ kujjhāmīti.
Sakko tesaṃ paṇītajjhāsayataṃ viditvā thutiṃ akāsi. Tamatthaṃ pakāsento satthā āha –
2283.
‘‘Tesaṃ saṅkappamaññāya, devindo etadabravi;
Sabbe jitā te paccūhā, ye dibbā ye ca mānusā.
2284.
‘‘Ninnāditā te pathavī, saddo te tidivaṅgato;
Samantā vijjutā āguṃ, girīnaṃva patissutā.
2285.
‘‘Tassa te anumodanti, ubho nāradapabbatā;
Indo ca brahmā pajāpati, somo yamo vessavaṇo;
Sabbe devānumodanti, dukkarañhi karoti so.
2286.
‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti, sataṃ dhammo durannayo.
2287.
‘‘Tasmā satañca asataṃ, nānā hoti ito gati;
Asanto nirayaṃ yanti, santo saggaparāyaṇā.
2288.
‘‘Yametaṃ kumāre adā, bhariyaṃ adā vane vasaṃ;
Brahmayānamanokkamma, sagge te taṃ vipaccatū’’ti.
Tattha paccūhāti paccatthikā. Dibbāti dibbasampattipaṭibāhakā. Mānusāti manussasampattipaṭibāhakā. Ke pana teti? Macchariyadhammā. Te sabbe puttadāraṃ dentena mahāsattena jitā. Tenāha ‘‘sabbe jitā te paccūhā’’ti. Dukkarañhi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ sabbe devā anumodantīti vadati. ‘‘Yameta’’nti gāthaṃ anumodanaṃ karonto āha. Vane vasanti vane vasanto. Brahmayānanti seṭṭhayānaṃ. Tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti ‘‘brahmayāna’’nti vuccati. Tasmā yaṃ taṃ idaṃ ajja dānaṃ dadatopi nipphannaṃ brahmayānaṃ apāyabhūmiṃ anokkamitvā sagge te taṃ vipaccatu, vipākapariyosāne ca sabbaññutaññāṇadāyakaṃ hotūti.
Evamassa sakko anumodanaṃ katvā ‘‘idāni mayā idha papañcaṃ akatvā imaṃ imasseva datvā gantuṃ vaṭṭatī’’ti cintetvā āha –
2289.
‘‘Dadāmi bhoto bhariyaṃ, maddiṃ sabbaṅgasobhanaṃ;
Tvañceva maddiyā channo, maddī ca patinā saha.
2290.
‘‘Yathā payo ca saṅkho ca, ubho samānavaṇṇino;
Evaṃ tuvañca maddī ca, samānamanacetasā.
2291.
‘‘Avaruddhettha araññasmiṃ, ubho sammatha assame;
Khattiyā gottasampannā, sujātā mātupettito;
Yathā puññāni kayirātha, dadantā aparāpara’’nti.
Tattha channoti anurūpo. Ubho samānavaṇṇinoti samānavaṇṇā ubhopi parisuddhāyeva. Samānamanacetasāti ācārādīhi kammehi samānena manasaṅkhātena cetasā samannāgatā. Avaruddhetthāti raṭṭhato pabbājitā hutvā ettha araññe vasatha. Yathā puññānīti yathā jetuttaranagare vo bahūni puññāni katāni, hiyyo puttānaṃ ajja bhariyāya dānavasenapi katānīti ettakeneva paritosaṃ akatvā ito uttaripi aparāparaṃ dadantā yathānurūpāni puññāni kareyyāthāti.
Evañca pana vatvā sakko mahāsattassa maddiṃ paṭicchāpetvā varaṃ dātuṃ attānaṃ ācikkhanto āha –
2292.
‘‘Sakkohamasmi devindo, āgatosmi tavantike;
Varaṃ varassu rājisi, vare aṭṭha dadāmi te’’ti.
Kathentoyeva ca dibbattabhāvena jalanto taruṇasūriyo viya ākāse aṭṭhāsi. Tato bodhisatto varaṃ gaṇhanto āha –
2293.
‘‘Varaṃ ce me ado sakka, sabbabhūtānamissara;
Pitā maṃ anumodeyya, ito pattaṃ sakaṃ gharaṃ;
Āsanena nimanteyya, paṭhametaṃ varaṃ vare.
2294.
‘‘Purisassa vadhaṃ na roceyyaṃ, api kibbisakārakaṃ;
Vajjhaṃ vadhamhā moceyyaṃ, dutiyetaṃ varaṃ vare.
2295.
‘‘Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;
Mameva upajīveyyuṃ, tatiyetaṃ varaṃ vare.
2296.
‘‘Paradāraṃ na gaccheyyaṃ, sadārapasuto siyaṃ;
Thīnaṃ vasaṃ na gaccheyyaṃ, catutthetaṃ varaṃ vare.
2297.
‘‘Putto me sakka jāyetha, so ca dīghāyuko siyā;
Dhammena jine pathaviṃ, pañcametaṃ varaṃ vare.
2298.
‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;
Dibbā bhakkhā pātubhaveyyuṃ, chaṭṭhametaṃ varaṃ vare.
2299.
‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;
Dadaṃ cittaṃ pasādeyyaṃ, sattametaṃ varaṃ vare.
2300.
‘‘Ito vimuccamānāhaṃ, saggagāmī visesagū;
Anivatti tato assaṃ, aṭṭhametaṃ varaṃ vare’’ti.
Tattha anumodeyyāti sampaṭiccheyya na kujjheyya. Ito pattanti imamhā araññā sakaṃ gharaṃ anuppattaṃ. Āsanenāti rājāsanena. Rajjaṃ me detūti vadati. Api kibbisakārakanti rājā hutvā rājāparādhikampi vajjhaṃ vadhamhā moceyyaṃ, evarūpassapi me vadho nāma na ruccatu. Mameva upajīveyyunti sabbete maññeva nissāya upajīveyyuṃ. Dhammena jineti dhammena jinātu, dhammena rajjaṃ kāretūti attho. Visesagūti visesagamano hutvā tusitapure nibbatto homīti vadati. Anivatti tato assanti tusitabhavanato cavitvā manussattaṃ āgato punabhave anivatti assaṃ, sabbaññutaṃ sampāpuṇeyyanti vadati.
2301.
‘‘Tassa taṃ vacanaṃ sutvā, devindo etadabravi;
‘Aciraṃ vata te tato, pitā taṃ daṭṭhumessatī’’’ti.
Tattha daṭṭhumessatīti mahārāja, tava mātā ca pitā ca acireneva taṃ passitukāmo hutvā idhāgamissati, āgantvā ca pana setacchattaṃ datvā rajjaṃ niyyādetvā jetuttaranagarameva nessati, sabbe te manorathā matthakaṃ pāpuṇissanti, mā cintayi, appamatto hohi, mahārājāti.
Evaṃ mahāsattassa ovādaṃ datvā sakko sakaṭṭhānameva gato. Tamatthaṃ pakāsento satthā āha –
2302.
‘‘Idaṃ vatvāna maghavā, devarājā sujampati;
Vessantare varaṃ datvā, saggakāyaṃ apakkamī’’ti.
Tattha vessantareti vessantarassa. Apakkamīti gato anuppattoyevāti.
Sakkapabbavaṇṇanā niṭṭhitā.
Mahārājapabbavaṇṇanā
Bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsu. Jūjakopi kumāre gahetvā saṭṭhiyojanamaggaṃ paṭipajji. Devatā kumārānaṃ ārakkhamakaṃsu. Jūjakopi sūriye atthaṅgate kumāre gacche bandhitvā bhūmiyaṃ nipajjāpetvā sayaṃ caṇḍavāḷamigabhayena rukkhaṃ āruyha viṭapantare sayati. Tasmiṃ khaṇe eko devaputto vessantaravaṇṇena, ekā devadhītā maddivaṇṇena āgantvā kumāre mocetvā hatthapāde sambāhitvā nhāpetvā maṇḍetvā dibbabhojanaṃ bhojetvā dibbasayane sayāpetvā aruṇuggamanakāle baddhākāreneva nipajjāpetvā antaradhāyi. Evaṃ te devatāsaṅgahena arogā hutvā gacchanti. Jūjakopi devatādhiggahito hutvā ‘‘kāliṅgaraṭṭhaṃ gacchāmī’’ti gacchanto aḍḍhamāsena jetuttaranagaraṃ patto. Taṃ divasaṃ paccūsakāle sañjayo mahārājā supinaṃ passi. Evarūpo supino ahosi – rañño mahāvinicchaye nisinnassa eko puriso kaṇho dve padumāni āharitvā rañño hatthe ṭhapesi. Rājā tāni dvīsu kaṇṇesu piḷandhi. Tesaṃ reṇu bhassitvā rañño ure patati. So pabujjhitvā pātova brāhmaṇe pucchi. Te ‘‘cirapavutthā vo, deva, bandhavā āgamissantī’’ti byākariṃsu. So pātova sīsaṃ nhāyitvā nānaggarasabhojanaṃ bhuñjitvā alaṅkaritvā vinicchaye nisīdi. Devatā brāhmaṇaṃ dvīhi kumārehi saddhiṃ ānetvā rājaṅgaṇe ṭhapayiṃsu. Tasmiṃ khaṇe rājā maggaṃ olokento kumāre disvā āha –
2303.
‘‘Kassetaṃ mukhamābhāti, hemaṃ-vuttattamagginā;
Nikkhaṃva jātarūpassa, ukkāmukhapahaṃsitaṃ.
2304.
‘‘Ubho sadisapaccaṅgā, ubho sadisalakkhaṇā;
Jālissa sadiso eko, ekā kaṇhājinā yathā.
2305.
‘‘Sīhā bilāva nikkhantā, ubho sampatirūpakā;
Jātarūpamayāyeva, ime dissanti dārakā’’ti.
Tattha hemaṃvuttattamaggināti hemaṃ iva uttattaṃ agginā. Sīhā bilāva nikkhantāti kañcanaguhato nikkhantā sīhā viya.
Evaṃ rājā tīhi gāthāhi kumāre vaṇṇetvā ekaṃ amaccaṃ āṇāpesi ‘‘gacchetaṃ brāhmaṇaṃ dārakehi saddhiṃ ānehī’’ti. So vegena gantvā brāhmaṇaṃ ānesi. Atha rājā brāhmaṇaṃ āha –
2306.
‘‘Kuto nu bhavaṃ bhāradvāja, ime ānesi dārake;
Ajja raṭṭhaṃ anuppatto, kuhiṃ gacchasi brāhmaṇā’’ti.
Jūjako āha –
2307.
‘‘Mayhaṃ te dārakā deva, dinnā vittena sañjaya;
Ajja pannarasā ratti, yato laddhā me dārakā’’ti.
Tattha vittenāti tuṭṭhena pasannena. Ajja pannarasā rattīti imesaṃ laddhadivasato paṭṭhāya ajja pannarasā rattīti vadati.
Rājā āha –
2308.
‘‘Kena vā vācapeyyena, sammāñāyena saddahe;
Ko tetaṃ dānamadadā, puttake dānamuttama’’nti.
Tattha kena vā vācapeyyenāti brāhmaṇa, kena piyavacanena te tayā laddhā. Sammāñāyena saddaheti musāvādaṃ akatvā sammāñāyena kāraṇena amhe saddahāpeyyāsi. Puttaketi attano piyaputtake uttamaṃ dānaṃ katvā ko te etaṃ dānaṃ adadāti.
Jūjako āha –
2309.
‘‘Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;
So me vessantaro rājā, puttedāsi vane vasaṃ.
2310.
‘‘Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;
So me vessantaro rājā, puttedāsi vane vasa’’nti.
Tattha patiṭṭhāsīti patiṭṭhā āsi.
Taṃ sutvā amaccā vessantaraṃ garahamānā āhaṃsu –
2311.
‘‘Dukkaṭaṃ vata bho raññā, saddhena gharamesinā;
Kathaṃ nu puttake dajjā, araññe avaruddhako.
2312.
‘‘Imaṃ bhonto nisāmetha, yāvantettha samāgatā;
Kathaṃ vessantaro rājā, puttedāsi vane vasaṃ.
2313.
‘‘Dāsiṃ dāsañca so dajjā, assaṃ cassatarīrathaṃ;
Hatthiñca kuñjaraṃ dajjā, kathaṃ so dajja dārake’’ti.
Tattha saddhenāti saddhāya sampannenapi satā gharaṃ āvasantena raññā idaṃ dukkaṭaṃ vata, ayuttaṃ vata kataṃ. Avaruddhakoti raṭṭhā pabbājito araññe vasanto. Imaṃ bhontoti bhonto nagaravāsino yāvanto ettha samāgatā, sabbe imaṃ nisāmetha upadhāretha, kathaṃ nāmeso puttake dāse katvā adāsi, kena nāma evarūpaṃ katapubbanti adhippāyenevamāhaṃsu. Dajjāti dāsādīsu yaṃ kiñci dhanaṃ detu. Kathaṃ so dajja dāraketi ime pana dārake kena kāraṇena adāsīti.
Taṃ sutvā kumāro pitu garahaṃ asahanto vātābhihatassa sineruno bāhaṃ oḍḍento viya imaṃ gāthamāha –
2314.
‘‘Yassa nassa ghare dāso, asso cassatarīratho;
Hatthī ca kuñjaro nāgo, kiṃ so dajjā pitāmahā’’ti.
Rājā āha –
2315.
‘‘Dānamassa pasaṃsāma, na ca nindāma puttakā;
Kathaṃ nu hadayaṃ āsi, tumhe datvā vanibbake’’ti.
Tattha dānamassa pasaṃsāmāti puttakā mayaṃ tava pitu dānaṃ pasaṃsāma na nindāma.
Taṃ sutvā kumāro āha –
2316.
‘‘Dukkhassa hadayaṃ āsi, atho uṇhampi passasi;
Rohinīheva tambakkhī, pitā assūni vattayī’’ti.
Tattha dukkhassa hadayaṃ āsīti pitāmaha kaṇhājināya vuttaṃ etaṃ vacanaṃ sutvā tassa hadayaṃ dukkhaṃ āsi. Rohinīheva tambakkhīti tambavaṇṇehi viya rattaakkhīhi mama pitā tasmiṃ khaṇe assūni pavattayi.
Idānissā taṃ vacanaṃ dassento āha –
2317.
‘‘Yaṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;
Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.
2318.
‘‘Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;
Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;
Nīyamāne pisācena, kiṃ nu tāta udikkhasī’’ti.
Atha ne kumāre brāhmaṇaṃ amuñcante disvā rājā gāthamāha –
2319.
‘‘Rājaputtī ca vo mātā, rājaputto ca vo pitā;
Pubbe me aṅkamāruyha, kiṃ nu tiṭṭhatha ārakā’’ti.
Tattha pubbe meti tumhe ito pubbe maṃ disvā vegenāgantvā mama aṅkamāruyha, idāni kiṃ nu ārakā tiṭṭhathāti?
Kumāro āha –
2320.
‘‘Rājaputtī ca no mātā, rājaputto ca no pitā;
Dāsā mayaṃ brāhmaṇassa, tasmā tiṭṭhāma ārakā’’ti.
Tattha dāsā mayanti idāni pana mayaṃ brāhmaṇassa dāsā bhavāma.
Rājā āha –
2321.
‘‘Mā sammevaṃ avacuttha, ḍayhate hadayaṃ mama;
Citakāyaṃva me kāyo, āsane na sukhaṃ labhe.
2322.
‘‘Mā sammevaṃ avacuttha, bhiyyo sokaṃ janetha maṃ;
Nikkiṇissāmi dabbena, na vo dāsā bhavissatha.
2323.
‘‘Kimagghiyañhi vo tāta, brāhmaṇassa pitā adā;
Yathābhūtaṃ me akkhātha, paṭipādentu brāhmaṇa’’nti.
Tattha sammāti piyavacanaṃ. Citakāyaṃva me kāyoti idāni mama kāyo aṅgāracitakāyaṃ āropito viya jāto. Janetha manti janetha me, ayameva vā pāṭho. Nikkiṇissāmi dabbenāti dhanaṃ datvā mocessāmi. Kimagghiyanti kiṃ agghaṃ katvā. Paṭipādentūti dhanaṃ paṭicchāpentu.
Kumāro āha –
2324.
‘‘Sahassagghañhi maṃ tāta, brāhmaṇassa pitā adā;
Atha kaṇhājinaṃ kaññaṃ, hatthinā ca satena cā’’ti.
Tattha sahassagghaṃ hīti deva, maṃ pitā tadā nikkhasahassaṃ agghāpetvā adāsi. Atha kaṇhājinanti kaniṭṭhaṃ pana me kaṇhājinaṃ. Hatthinā ca satena cāti hatthīnañca assānañca usabhānañca nikkhānañcāti sabbesaṃ etesaṃ satena antamaso mañcapīṭhapāduke upādāya sabbasatena agghāpesīti.
Rājā kumārānaṃ nikkayaṃ dāpento āha –
2325.
‘‘Uṭṭhehi katte taramāno, brāhmaṇassa avākara;
Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;
Jātarūpasahassañca, puttānaṃ dehi nikkaya’’nti.
Tattha avākarāti dehi.
2326.
‘‘Tato kattā taramāno, brāhmaṇassa avākari;
Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;
Jātarūpasahassañca, puttānaṃdāsi nikkaya’’nti.
Tattha avākarīti adāsi. Nikkayanti agghassa mūlaṃ.
Evaṃ brāhmaṇassa sabbasatañca nikkhasahassañca kumārānaṃ nikkayaṃ adāsi, sattabhūmikañca pāsādaṃ, brāhmaṇassa parivāro mahā ahosi. So dhanaṃ paṭisāmetvā pāsādaṃ abhiruyha sādurasabhojanaṃ bhuñjitvā mahāsayane nipajji. Kumāre sīsaṃ nahāpetvā bhojetvā alaṅkaritvā ekaṃ ayyako, ekaṃ ayyikāti dvepi ucchaṅge upavesesuṃ. Tamatthaṃ pakāsento satthā āha –
2327.
‘‘Nikkiṇitvā nahāpetvā, bhojayitvāna dārake;
Samalaṅkaritvā bhaṇḍena, ucchaṅge upavesayuṃ.
2328.
‘‘Sīsaṃ nhāte sucivatthe, sabbābharaṇabhūsite;
Rājā aṅke karitvāna, ayyako paripucchatha.
2329.
‘‘Kuṇḍale ghusite māle, sabbābharaṇabhūsite;
Rājā aṅke karitvāna, idaṃ vacanamabravi.
2330.
‘‘Kacci ubho arogā te, jāli mātāpitā tava;
Kacci uñchena yāpenti, kacci mūlaphalā bahū.
2331.
‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.
Tattha kuṇḍaleti kuṇḍalāni pilandhāpetvā. Ghusiteti ugghosite manoramaṃ ravaṃ ravante. Māleti pupphāni pilandhāpetvā. Aṅke karitvānāti jālikumāraṃ aṅke nisīdāpetvā.
Kumāro āha –
2332.
‘‘Atho ubho arogā me, deva mātāpitā mama;
Atho uñchena yāpenti, atho mūlaphalā bahū.
2333.
‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, hiṃsā nesaṃ na vijjati.
2334.
‘‘Khaṇantālukalambāni, bilāni takkalāni ca;
Kolaṃ bhallātakaṃ bellaṃ, sā no āhatva posati.
2335.
‘‘Yañceva sā āharati, vanamūlaphalahāriyā;
Taṃ no sabbe samāgantvā, rattiṃ bhuñjāma no divā.
2336.
‘‘Ammāva no kisā paṇḍu, āharantī dumapphalaṃ;
Vātātapena sukhumālī, padumaṃ hatthagatāmiva.
2337.
‘‘Ammāya patanū kesā, vicarantyā brahāvane;
Vane vāḷamigākiṇṇe, khaggadīpinisevite.
2338.
‘‘Kesesu jaṭaṃ bandhitvā, kacche jallamadhārayi;
Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.
Tattha khaṇantālukalambānīti khaṇantī ālūni ca kalambāni ca. Iminā mātāpitūnaṃ kicchajīvikaṃ vaṇṇeti. Taṃ noti ettha noti nipātamattaṃ. Padumaṃ hatthagatāmivāti hatthena parimadditaṃ padumaṃ viya jātā. Patanū kesāti deva, ammāya me mahāvane vicarantiyā te bhamarapattavaṇṇā kāḷakesā rukkhasākhādīhi viluttā patanū jātā. Jallamadhārayīti ubhohi kacchehi jallaṃ dhāreti, kiliṭṭhavesena vicaratīti.
So evaṃ mātu dukkhitabhāvaṃ kathetvā ayyakaṃ codento imaṃ gāthamāha –
2339.
‘‘Puttā piyā manussānaṃ, lokasmiṃ udapajjisuṃ;
Na hi nūnamhākaṃ ayyassa, putte sneho ajāyathā’’ti.
Tattha udapajjisunti uppajjiṃsu.
Tato rājā attano dosaṃ āvikaronto āha –
2340.
‘‘Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;
Yohaṃ sivīnaṃ vacanā, pabbājesimadūsakaṃ.
2341.
‘‘Yaṃ me kiñci idha atthi, dhanaṃ dhaññañca vijjati;
Etu vessantaro rājā, siviraṭṭhe pasāsatū’’ti.
Tattha puttāti putta jāli etaṃ amhākaṃ dukkaṭaṃ. Bhūnahaccanti vuḍḍhighātakammaṃ. Yaṃ me kiñcīti tāta, yaṃ me kiñci idha atthi, sabbaṃ te pitu demi. Siviraṭṭhe pasāsatūti imasmiṃ nagare so rājā hutvā pasāsatūti.
Kumāro āha –
2342.
‘‘Na deva mayhaṃ vacanā, ehiti sivisuttamo;
Sayameva devo gantvā, siñca bhogehi atraja’’nti.
Tattha sivisuttamoti siviseṭṭho vessantaro. Siñcāti mahāmegho viya vuṭṭhiyā bhogehi abhisiñca.
2343.
‘‘Tato senāpatiṃ rājā, sañjayo ajjhabhāsatha;
Hatthī assā rathā pattī, senā sannāhayantu naṃ;
Negamā ca maṃ anventu, brāhmaṇā ca purohitā.
2344.
‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;
Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.
2345.
‘‘Nīlavatthadharā neke, pītāneke nivāsitā;
Aññe lohitauṇhīsā, suddhāneke nivāsitā;
Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.
2346.
‘‘Himavā yathā gandhadharo, pabbato gandhamādano;
Nānārukkhehi sañchanno, mahābhūtagaṇālayo.
2347.
‘‘Osadhehi ca dibbehi, disā bhāti pavāti ca;
Khippamāyantu sannaddhā, disā bhantu pavantu ca.
2348.
‘‘Tato nāgasahassāni, yojayantu catuddasa;
Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.
2349.
‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;
Khippamāyantu sannaddhā, hatthikkhandhehi dassitā.
2350.
‘‘Tato assasahassāni, yojayantu catuddasa;
Ājānīyāva jātiyā, sindhavā sīghavāhanā.
2351.
‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;
Khippamāyantu sannaddhā, assapiṭṭhehīlaṅkatā.
2352.
‘‘Tato rathasahassāni, yojayantu catuddasa;
Ayosukatanemiyo, suvaṇṇacitapakkhare.
2353.
‘‘Āropentu dhaje tattha, cammāni kavacāni ca;
Vippālentu ca cāpāni, daḷhadhammā pahārino;
Khippamāyantu sannaddhā, rathesu rathajīvino’’ti.
Tattha sannāhayantunanti sannayhantu. Saṭṭhisahassānīti mama puttena sahajātā saṭṭhisahassā amaccā. Nīlavatthadharā neketi eke nīlavatthanivāsitā hutvā āyantu. Mahābhūtagaṇālayoti bahuyakkhagaṇānaṃ ālayo. Disā bhantu pavantu cāti vuttappakāro himavā viya ābharaṇavilepanādīhi obhāsentu ceva pavāyantu ca. Hatthikkhandhehīti te hatthigāmaṇino hatthikkhandhehi khippamāyantu. Dassitāti dassitavibhūsanā. Ayosukatanemiyoti ayena suṭṭhu parikkhittanemiyo. Suvaṇṇacitapakkhareti suvaṇṇena khacitapakkhare. Evarūpe cuddasa sahasse rathe yojayantūti vadati. Vippālentūti āropentu.
Evaṃ rājā senaṅgaṃ vicāretvā ‘‘puttassa me jetuttaranagarato yāva vaṅkapabbatā aṭṭhusabhavitthāraṃ āgamanamaggaṃ samatalaṃ katvā maggālaṅkāratthāya idañcidañca karothā’’ti āṇāpento āha –
2354.
‘‘Lājā olopiyā pupphā, mālāgandhavilepanā;
Agghiyāni ca tiṭṭhantu, yena maggena ehiti.
2355.
‘‘Gāme gāme sataṃ kumbhā, merayassa surāya ca;
Maggamhi patitiṭṭhantu, yena maggena ehiti.
2356.
‘‘Maṃsā pūvā saṅkuliyo, kummāsā macchasaṃyutā;
Maggamhi patitiṭṭhantu, yena maggena ehiti.
2357.
‘‘Sappi telaṃ dadhi khīraṃ, kaṅgubījā bahū surā;
Maggamhi patitiṭṭhantu, yena maggena ehiti.
2358.
‘‘Āḷārikā ca sūdā ca, naṭanaṭṭakagāyino;
Pāṇissarā kumbhathūṇiyo, mandakā sokajjhāyikā.
2359.
‘‘Āhaññantu sabbavīṇā, bheriyo dindimāni ca;
Kharamukhāni dhamentu, nadantu ekapokkharā.
2360.
‘‘Mudiṅgā paṇavā saṅkhā, godhā parivadentikā;
Dindimāni ca haññantu, kutumpadindimāni cā’’ti.
Tattha lājā olopiyā pupphāti lājehi saddhiṃ lājapañcamakāni pupphāni okirantānaṃ okiraṇapupphāni paṭiyādethāti āṇāpeti. Mālāgandhavilepanāti maggavitāne olambakamālā ceva gandhavilepanāni ca. Agghiyāni cāti pupphaagghiyāni ceva ratanaagghiyāni ca yena maggena mama putto ehiti, tattha tiṭṭhantu. Gāme gāmeti gāmadvāre gāmadvāre. Patitiṭṭhantūti pipāsitānaṃ pivanatthāya paṭiyāditā hutvā surāmerayamajjakumbhā tiṭṭhantu. Macchasaṃyutāti macchehi saṃyuttā. Kaṅgubījāti kaṅgupiṭṭhamayā. Mandakāti mandakagāyino. Sokajjhāyikāti māyākārā, aññepi vā ye keci uppannasokaharaṇasamatthā sokajjhāyikāti vuccanti, socante jane attano vaṃsaghosaparamparānaṃ nacce kate nissoke katvā sayāpakāti attho. Kharamukhānīti sāmuddikamahāmukhasaṅkhā. Saṅkhāti dakkhiṇāvaṭṭā muṭṭhisaṅkhā, nāḷisaṅkhāti dve saṅkhā. Godhā parivadentikā dindimāni kutumpadindimānīti imānipi cattāri tūriyāneva.
Evaṃ rājā maggālaṅkārāni vicāresi. Jūjakopi pamāṇātikkantaṃ bhuñjitvā jīrāpetuṃ asakkonto tattheva kālamakāsi. Rājā tassa sarīrakiccaṃ kārāpetvā ‘‘nagare koci brāhmaṇassa ñātako atthi, idaṃ gaṇhātū’’ti bheriṃ carāpesi. Na kañcissa ñātakaṃ passi, dhanaṃ puna raññoyeva ahosi. Atha sattame divase sabbā senā sannipati. Atha rājā mahantena parivārena jāliṃ magganāyakaṃ katvā nikkhami. Tamatthaṃ pakāsento satthā āha –
2361.
‘‘Sā senā mahatī āsi, uyyuttā sivivāhinī;
Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.
2362.
‘‘Koñcaṃ nadati mātaṅgo, kuñjaro saṭṭhihāyano;
Kacchāya baddhamānāya, koñcaṃ nadati vāraṇo.
2363.
‘‘Ājānīyā hasiyanti, nemighoso ajāyatha;
Abbhaṃ rajo acchādesi, uyyuttā sivivāhinī.
2364.
‘‘Sā senā mahatī āsi, uyyuttā hārahārinī;
Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.
2365.
‘‘Te pāviṃsu brahāraññaṃ, bahusākhaṃ mahodakaṃ;
Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.
2366.
‘‘Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;
Kūjantamupakūjanti, utusampupphite dume.
2367.
‘‘Te gantvā dīghamaddhānaṃ, ahorattānamaccaye;
Padesaṃ taṃ upāgacchuṃ, yattha vessantaro ahū’’ti.
Tattha mahatīti dvādasaakkhobhaṇisaṅkhātā senā. Uyyuttāti payātā. Koñcaṃ nadatīti tadā kāliṅgaraṭṭhavāsino brāhmaṇā attano raṭṭhe deve vuṭṭhe taṃ nāgaṃ āharitvā sañjayassa adaṃsu. So hatthī ‘‘sāmikaṃ vata passituṃ labhissāmī’’ti tuṭṭho koñcanādamakāsi. Taṃ sandhāyetaṃ vuttaṃ. Kacchāyāti suvaṇṇakacchāya baddhamānāyapi tussitvā koñcaṃ nadati. Hasiyantīti hasasaddamakaṃsu. Hārahārinīti haritabbaharaṇasamatthā. Pāviṃsūti pavisiṃsu. Bahusākhanti bahurukkhasākhaṃ. Dīghamaddhānanti saṭṭhiyojanamaggaṃ. Upāgacchunti yattha vessantaro ahosi, taṃ padesaṃ upagatāti.
Mahārājapabbavaṇṇanā niṭṭhitā.
Chakhattiyakammavaṇṇanā
Jālikumāro mucalindasaratīre khandhāvāraṃ nivāsāpetvā cuddasa rathasahassāni āgatamaggābhimukhāneva ṭhapāpetvā tasmiṃ tasmiṃ padese sīhabyagghadīpiādīsu ārakkhaṃ saṃvidahi. Hatthiādīnaṃ saddo mahā ahosi. Atha mahāsatto taṃ saddaṃ sutvā ‘‘kiṃ nu kho me paccāmittā mama pitaraṃ ghātetvā mamatthāya āgatā’’ti maraṇabhayabhīto maddiṃ ādāya pabbataṃ āruyha senaṃ olokesi. Tamatthaṃ pakāsento satthā āha –
2368.
‘‘Tesaṃ sutvāna nigghosaṃ, bhīto vessantaro ahu;
Pabbataṃ abhiruhitvā, bhīto senaṃ udikkhati.
2369.
‘‘Iṅgha maddi nisāmehi, nigghoso yādiso vane;
Ājānīyā hasiyanti, dhajaggāni ca dissare.
2370.
‘‘Ime nūna araññasmiṃ, migasaṅghāni luddakā;
Vāgurāhi parikkhippa, sobbhaṃ pātetvā tāvade;
Vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ.
2371.
‘‘Yathā mayaṃ adūsakā, araññe avaruddhakā;
Amittahatthattaṃ gatā, passa dubbalaghātaka’’nti.
Tattha iṅghāti codanatthe nipāto. Nisāmehīti sakasenā vā parasenā vāti olokehi upadhārehi. ‘‘Ime nūna araññasmi’’ntiādīnaṃ aḍḍhateyyagāthānaṃ evamatthasambandho veditabbo ‘‘maddi yathā araññamhi migasaṅghāni luddakā vāgurāhi parikkhippa atha vā pana sobbhaṃ pātetvā tāvadeva ‘hanatha, are, duṭṭhamige’ti vikkosamānā tibbāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ thūlaṃ thūlaṃ hananti, ime ca nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tibbāti sattīhi hanissanti, mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vane vasāma, evaṃ santepi amittānaṃ hatthattaṃ gatā, passa dubbalaghātaka’’nti. Evaṃ so maraṇabhayena paridevi.
Sā tassa vacanaṃ sutvā senaṃ oloketvā ‘‘sakasenāya bhavitabba’’nti mahāsattaṃ assāsentī imaṃ gāthamāha –
2372.
‘‘Amittā nappasāheyyuṃ, aggīva udakaṇṇave;
Tadeva tvaṃ vicintehi, api sotthi ito siyā’’ti.
Tattha aggīva udakaṇṇaveti yathā tiṇukkādīnaṃ vasena upanīto aggi aṇṇavasaṅkhātāni puthulagambhīrāni udakāni nappasahati, tāpetuṃ na sakkoti, tathā taṃ amittā nappasaheyyuṃ nābhibhavissanti. Tadevāti yaṃ sakkena tuyhaṃ varaṃ datvā ‘‘mahārāja, na cirasseva te pitā ehitī’’ti vuttaṃ, tadeva tvaṃ vicintehi, api nāma ito balakāyato amhākaṃ sotthi siyāti mahāsattaṃ assāsesi.
Atha mahāsatto sokaṃ tanukaṃ katvā tāya saddhiṃ pabbatā oruyha paṇṇasālādvāre nisīdi, itarāpi attano paṇṇasālādvāre nisīdi. Tamatthaṃ pakāsento satthā āha –
2373.
‘‘Tato vessantaro rājā, orohitvāna pabbatā;
Nisīdi paṇṇasālāyaṃ, daḷhaṃ katvāna mānasa’’nti.
Tattha daḷhaṃ katvāna mānasanti mayaṃ pabbajitā nāma, amhākaṃ ko kiṃ karissatīti thiraṃ hadayaṃ katvā nisīdi.
Tasmiṃ khaṇe sañjayo rājā deviṃ āmantetvā – ‘‘bhadde, phussati amhesu sabbesu ekato gatesu soko mahā bhavissati, paṭhamaṃ tāva ahaṃ gacchāmi, tato ‘idāni sokaṃ vinodetvā nisinnā bhavissantī’ti sallakkhetvā tvaṃ mahantena parivārena āgaccheyyāsi. Atha thokaṃ kālaṃ vītināmetvā jālikaṇhājinā pacchato āgacchantū’’ti vatvā rathaṃ nivattāpetvā āgatamaggābhimukhaṃ katvā tattha tattha ārakkhaṃ saṃvidahitvā alaṅkatahatthikkhandhato oruyha puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –
2374.
‘‘Nivattayitvāna rathaṃ, vuṭṭhapetvāna seniyo;
Ekaṃ araññe viharantaṃ, pitā puttaṃ upāgami.
2375.
‘‘Hatthikkhandhato oruyha, ekaṃso pañjalīkato;
Parikiṇṇo amaccehi, puttaṃ siñcitumāgami.
2376.
‘‘Tatthaddasa kumāraṃ so, rammarūpaṃ samāhitaṃ;
Nisinnaṃ paṇṇasālāyaṃ, jhāyantaṃ akutobhaya’’nti.
Tattha vuṭṭhapetvāna seniyoti ārakkhatthāya balakāye ṭhapetvā. Ekaṃsoti ekaṃsakatauttarāsaṅgo. Siñcitumāgamīti rajje abhisiñcituṃ upāgami. Rammarūpanti anañjitaṃ amaṇḍitaṃ.
2377.
‘‘Tañca disvāna āyantaṃ, pitaraṃ puttagiddhinaṃ;
Vessantaro ca maddī ca, paccuggantvā avandisuṃ.
2378.
‘‘Maddī ca sirasā pāde, sasurassābhivādayi;
Maddī ahañhi te deva, pāde vandāmi te suṇhā;
Te su tattha palissajja, pāṇinā parimajjathā’’ti.
Tattha pāde vandāmi te suṇhāti ahaṃ, deva, tava suṇhā pāde vandāmīti evaṃ vatvā vandi. Te su tatthāti te ubhopi jane tasmiṃ sakkadattiye assame palissajitvā hadaye nipajjāpetvā sīse paricumbitvā mudukena pāṇinā parimajjatha, piṭṭhiyo nesaṃ parimajji.
Tato roditvā paridevitvā rājā soke parinibbute tehi saddhiṃ paṭisanthāraṃ karonto āha –
2379.
‘‘Kacci vo kusalaṃ putta, kacci putta anāmayaṃ;
Kacci uñchena yāpetha, kacci mūlaphalā bahū.
2380.
‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;
Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.
Pitu vacanaṃ sutvā mahāsatto āha –
2381.
‘‘Atthi no jīvikā deva, sā ca yādisakīdisā;
Kasirā jīvikā homa, uñchācariyāya jīvitaṃ.
2382.
‘‘Aniddhinaṃ mahārāja, dametassaṃva sārathi;
Tyamhā aniddhikā dantā, asamiddhi dameti no.
2383.
‘‘Api no kisāni maṃsāni, pitu mātu adassanā;
Avaruddhānaṃ mahārāja, araññe jīvasokina’’nti.
Tattha yādisakīdisāti yā vā sā vā, lāmakāti attho. Kasirā jīvikā homāti tāta, amhākaṃ uñchācariyāya jīvitaṃ nāma kicchaṃ, dukkhā no jīvikā ahosi. Aniddhinanti mahārāja, aniddhiṃ asamiddhiṃ daliddapurisaṃ nāma sāva aniddhi cheko sārathi assaṃ viya dameti, nibbisevanaṃ karoti, te mayaṃ idha vasantā aniddhikā dantā nibbisevanā katā, asamiddhiyeva no dametīti. ‘‘Dametha no’’tipi pāṭho, damayittha noti attho. Jīvasokinanti avigatasokānaṃ araññe vasantānaṃ kiṃ nāma amhākaṃ sukhanti vadati.
Evañca pana vatvā puna puttānaṃ pavattiṃ pucchanto āha –
2384.
‘‘Yepi te siviseṭṭhassa, dāyādāpattamānasā;
Jālī kaṇhājinā cubho, brāhmaṇassa vasānugā;
Accāyikassa luddassa, yo ne gāvova sumbhati.
2385.
‘‘Te rājaputtiyā putte, yadi jānātha saṃsatha;
Pariyāpuṇātha no khippaṃ, sappadaṭṭhaṃva māṇava’’nti.
Tattha dāyādāpattamānasāti mahārāja, yepi te tava siviseṭṭhassa dāyādā apattamānasā asampuṇṇamanorathā hutvā brāhmaṇassa vasānugā jātā, te dve kumāre yo brāhmaṇo gāvova sumbhati paharati, te rājaputtiyā putte yadi diṭṭhavasena vā sutavasena vā jānātha saṃsatha. Sappadaṭṭhaṃva māṇavanti visanimmadanatthāya sappadaṭṭhaṃ māṇavaṃ tikicchantā viya khippaṃ no pariyāpuṇātha kathethāti vadati.
Rājā āha –
2386.
‘‘Ubho kumārā nikkītā, jālī kaṇhājinā cubho;
Brāhmaṇassa dhanaṃ datvā, putta mā bhāyi assasā’’ti.
Tattha nikkītāti nikkayaṃ datvā gahitā.
Taṃ sutvā mahāsatto paṭiladdhassāso pitarā saddhiṃ paṭisanthāramakāsi –
2387.
‘‘Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;
Kacci nu tāta me mātu, cakkhu na parihāyatī’’ti.
Tattha cakkhu na parihāyatīti puttasokena rodantiyā cakkhu na parihāyatīti.
Rājā āha –
2388.
‘‘Kusalañceva me putta, atho putta anāmayaṃ;
Atho ca putta te mātu, cakkhu na parihāyatī’’ti.
Bodhisatto āha –
2389.
‘‘Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;
Kacci phīto janapado, kacci vuṭṭhi na chijjatī’’ti.
Tattha vuṭṭhīti vuṭṭhidhārā.
Rājā āha –
2390.
‘‘Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;
Atho phīto janapado, atho vuṭṭhi na chijjatī’’ti.
Evaṃ tesaṃ sallapantānaññeva phussatī devī ‘‘idāni sokaṃ tanukaṃ katvā nisinnā bhavissantī’’ti sallakkhetvā mahāparivārena saddhiṃ puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –
2391.
‘‘Iccevaṃ mantayantānaṃ, mātā nesaṃ adissatha;
Rājaputtī giridvāre, pattikā anupāhanā.
2392.
‘‘Tañca disvāna āyantiṃ, mātaraṃ puttagiddhiniṃ;
Vessantaro ca maddī ca, paccuggantvā avandisuṃ.
2393.
‘‘Maddī ca sirasā pāde, sassuyā abhivādayi;
Maddī ahañhi te ayye, pāde vandāmi te suṇhā’’ti.
Tesaṃ phussatideviṃ vanditvā ṭhitakāle puttakā kumārakumārikāhi parivutā āgamiṃsu. Maddī ca tesaṃ āgamanamaggaṃ olokentīyeva aṭṭhāsi. Sā te sotthinā āgacchante disvā sakabhāvena saṇṭhātuṃ asakkontī taruṇavacchā viya gāvī paridevamānā tato pāyāsi. Tepi taṃ disvā paridevantā mātarābhimukhāva padhāviṃsu. Tamatthaṃ pakāsento satthā āha –
2394.
‘‘Maddiñca puttakā disvā, dūrato sotthimāgatā;
Kandantā mabhidhāviṃsu, vacchabālāva mātaraṃ.
2395.
‘‘Maddī ca puttake disvā, dūrato sotthimāgate;
Vāruṇīva pavedhentī, thanadhārābhisiñcathā’’ti.
Tattha kandantā mabhidhāviṃsūti kandantā abhidhāviṃsu. Vāruṇīvāti yakkhāviṭṭhā ikkhaṇikā viya pavedhamānā thanadhārā abhisiñcathāti.
Sā kira mahāsaddena paridevitvā kampamānā visaññī hutvā dīghato pathaviyaṃ pati. Kumārāpi vegenāgantvā visaññino hutvā mātu upariyeva patiṃsu. Tasmiṃ khaṇe tassā dvīhi thanehi dve khīradhārā nikkhamitvā tesaṃ mukheyeva pavisiṃsu. Sace kira ettako assāso nābhavissa, dve kumārā sukkhahadayā hutvā addhā nassissanti. Vessantaropi piyaputte disvā sokaṃ sandhāretuṃ asakkonto visaññī hutvā tattheva pati. Mātāpitaropissa visaññino hutvā tattheva patiṃsu, tathā sahajātā saṭṭhisahassā amaccā. Taṃ kāruññaṃ passantesu ekopi sakabhāvena saṇṭhātuṃ nāsakkhi. Sakalaṃ assamapadaṃ yugantavātena pamadditaṃ viya sālavanaṃ ahosi. Tasmiṃ khaṇe pabbatā nadiṃsu, mahāpathavī kampi, mahāsamuddo saṅkhubhi, sineru girirājā onami. Cha kāmāvacaradevalokā ekakolāhalā ahesuṃ.
Sakko devarājā ‘‘cha khattiyā saparisā visaññino jātā, tesu ekopi uṭṭhāya kassaci sarīre udakaṃ siñcituṃ samattho nāma natthi, ahaṃ dāni imesaṃ pokkharavassaṃ vassāpessāmī’’ti cintetvā chakhattiyasamāgame pokkharavassaṃ vassāpesi. Tattha ye temitukāmā, te tementi, atemitukāmānaṃ upari ekabindumattampi na patati, padumapattato udakaṃ viya nivattitvā gacchati. Iti pokkharavane patitaṃ vassaṃ viya taṃ vassaṃ ahosi. Cha khattiyā assāsaṃ paṭilabhiṃsu. Mahājano tampi disvā ‘‘aho acchariyaṃ, aho abbhutaṃ evarūpe ñātisamāgame pokkharavassaṃ vassi, mahāpathavī kampī’’ti acchariyaṃ pavedesi. Tamatthaṃ pakāsento satthā āha –
2396.
‘‘Samāgatānaṃ ñātīnaṃ, mahāghoso ajāyatha;
Pabbatā samanādiṃsu, mahī pakampitā ahu.
2397.
‘‘Vuṭṭhidhāraṃ pavattento, devo pāvassi tāvade;
Atha vessantaro rājā, ñātīhi samagacchatha.
2398.
‘‘Nattāro suṇisā putto, rājā devī ca ekato;
Yadā samāgatā āsuṃ, tadāsi lomahaṃsanaṃ.
2399.
‘‘Pañjalikā tassa yācanti, rodantā bherave vane;
Vessantarañca maddiñca, sabbe raṭṭhā samāgatā;
Tvaṃ nosi issaro rājā, rajjaṃ kāretha no ubho’’ti.
Tattha ghosoti kāruññaghoso. Pañjalikāti sabbe nāgarā ceva negamā ca jānapadā ca paggahitañjalikā hutvā. Tassa yācantīti tassa pādesu patitvā roditvā kanditvā ‘‘deva, tvaṃ no sāmi issaro, pitā te idheva abhisiñcitvā nagaraṃ netukāmo, kulasantakaṃ setacchattaṃ paṭicchathā’’ti yāciṃsu.
Chakhattiyakammavaṇṇanā niṭṭhitā.
Nagarakaṇḍavaṇṇanā
Taṃ sutvā mahāsatto pitarā saddhiṃ sallapanto imaṃ gāthamāha –
2400.
‘‘Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;
Tvañca jānapadā ceva, negamā ca samāgatā’’ti.
Tato rājā puttaṃ attano dosaṃ khamāpento āha –
2401.
‘‘Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;
Yohaṃ sivīnaṃ vacanā, pabbājesimadūsaka’’nti.
Imaṃ gāthaṃ vatvā attano dukkhaharaṇatthaṃ puttaṃ yācanto itaraṃ gāthamāha –
2402.
‘‘Yena kenaci vaṇṇena, pitu dukkhaṃ udabbahe;
Mātu bhaginiyā cāpi, api pāṇehi attano’’ti.
Tattha udabbaheti hareyya. Api pāṇehīti tāta puttena nāma jīvitaṃ pariccajitvāpi mātāpitūnaṃ sokadukkhaṃ haritabbaṃ, tasmā mama dosaṃ hadaye akatvā mama vacanaṃ karohi, imaṃ isiliṅgaṃ hāretvā rājavesaṃ gaṇha tātāti iminā kira naṃ adhippāyenevamāha.
Bodhisatto rajjaṃ kāretukāmopi ‘‘ettake pana akathite garukaṃ nāma na hotī’’ti kathesi. Mahāsatto ‘‘sādhū’’ti sampaṭicchi. Athassa adhivāsanaṃ viditvā sahajātā saṭṭhisahassā amaccā ‘‘nahānakālo mahārāja, rajojallaṃ pavāhayā’’ti vadiṃsu. Atha ne mahāsatto ‘‘thokaṃ adhivāsethā’’ti vatvā paṇṇasālaṃ pavisitvā isibhaṇḍaṃ omuñcitvā paṭisāmetvā saṅkhavaṇṇasāṭakaṃ nivāsetvā paṇṇasālato nikkhamitvā ‘‘idaṃ mayā nava māse aḍḍhamāsañca vasantena samaṇadhammassa kataṭṭhānaṃ, pāramīkūṭaṃ gaṇhantena mayā dānaṃ datvā mahāpathaviyā kampāpitaṭṭhāna’’nti paṇṇasālaṃ tikkhattuṃ padakkhiṇaṃ katvā pañcapatiṭṭhitena vanditvā aṭṭhāsi. Athassa kappakādayo kesamassukammādīni kariṃsu. Tamenaṃ sabbābharaṇabhūsitaṃ devarājānamiva virocamānaṃ rajje abhisiñciṃsu. Tena vuttaṃ –
2403.
‘‘Tato vessantaro rājā, rajojallaṃ pavāhayi;
Rajojallaṃ pavāhetvā, saṅkhavaṇṇaṃ adhārayī’’ti.
Tattha pavāhayīti hāresi, hāretvā ca pana rājavesaṃ gaṇhīti attho.
Athassa yaso mahā ahosi. Olokitaolokitaṭṭhānaṃ kampati, mukhamaṅgalikā mukhamaṅgalāni ghosayiṃsu, sabbatūriyāni paggaṇhiṃsu, mahāsamuddakucchiyaṃ meghagajjitaghoso viya tūriyaghoso ahosi. Hatthiratanaṃ alaṅkaritvā upānayiṃsu. So khaggaratanaṃ bandhitvā hatthiratanaṃ abhiruhi. Tāvadeva naṃ sahajātā saṭṭhisahassā amaccā sabbālaṅkārappaṭimaṇḍitā parivārayiṃsu, sabbakaññāyo maddidevimpi nahāpetvā alaṅkaritvā abhisiñciṃsu. Sīse ca panassā abhisekaudakaṃ abhisiñcamānā ‘‘vessantaro taṃ pāletū’’tiādīni maṅgalāni vadiṃsu. Tamatthaṃ pakāsento satthā āha –
2404.
‘‘Sīsaṃ nhāto sucivattho, sabbābharaṇabhūsito;
Paccayaṃ nāgamāruyha, khaggaṃ bandhi parantapaṃ.
2405.
‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;
Sahajātā pakiriṃsu, nandayantā rathesabhaṃ.
2406.
‘‘Tato maddimpi nhāpesuṃ, sivikaññā samāgatā;
Vessantaro taṃ pāletu, jālī kaṇhājinā cubho;
Athopi taṃ mahārājā, sañjayo abhirakkhatū’’ti.
Tattha paccayaṃ nāgamāruyhāti taṃ attano jātadivase uppannaṃ hatthināgaṃ. Parantapanti amittatāpanaṃ. Pakiriṃsūti parivārayiṃsu. Nandayantāti tosentā. Sivikaññāti sivirañño pajāpatiyo sannipatitvā gandhodakena nhāpesuṃ. Jālī kaṇhājinā cubhoti ime te puttāpi mātaraṃ rakkhantūti.
2407.
‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;
Ānandiyaṃ ācariṃsu, ramaṇīye giribbaje.
2408.
‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;
Ānandi vittā sumanā, putte saṅgamma lakkhaṇā.
2409.
‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;
Ānandi vittā patītā, saha puttehi lakkhaṇā’’ti.
Tattha idañca paccayaṃ laddhāti bhikkhave, vessantaro maddī ca idañca paccayaṃ laddhā imaṃ patiṭṭhaṃ labhitvā, rajje patiṭṭhahitvāti attho. Pubbeti ito pubbe attano vanavāsasaṃklesañca anussaritvā. Ānandiyaṃ ācariṃsu, ramaṇīye giribbajeti ramaṇīye vaṅkagirikucchimhi ‘‘vessantarassa rañño āṇā’’ti kañcanalatāvinaddhaṃ ānandabheriṃ carāpetvā ānandachaṇaṃ ācariṃsu. Ānandi vittā sumanāti lakkhaṇasampannā maddī putte saṅgamma sampāpuṇitvā vittā sumanā hutvā ativiya nandīti attho. Patītāti somanassā hutvā.
Evaṃ patītā hutvā ca pana putte āha –
2410.
‘‘Ekabhattā pure āsiṃ, niccaṃ thaṇḍilasāyinī;
Iti metaṃ vataṃ āsi, tumhaṃ kāmā hi puttakā.
2411.
‘‘Taṃ me vataṃ samiddhajja, tumhe saṅgamma puttakā;
Mātujampi taṃ pāletu, pitujampi ca puttaka;
Athopi taṃ mahārājā, sañjayo abhirakkhatu.
2412.
‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;
Sabbena tena kusalena, ajaro amaro bhavā’’ti.
Tattha tumhaṃ kāmā hi puttakāti puttakā ahaṃ tumhākaṃ kāmā tumhe patthayamānā pure tumhesu brāhmaṇena nītesu ekabhattaṃ bhuñjitvā bhūmiyaṃ sayiṃ, iti me tumhākaṃ kāmā etaṃ vataṃ āsīti vadati. Samiddhajjāti taṃ me vataṃ ajja samiddhaṃ. Mātujampi taṃ pāletu, pitujampi ca puttakāti puttajāli taṃ mātujātaṃ somanassampi pitujātaṃ somanassampi pāletu, mātāpitūnaṃ santakaṃ puññaṃ taṃ pāletūti attho. Tenevāha ‘‘yaṃ kiñcitthi kataṃ puñña’’nti.
Phussatīpi devī ‘‘ito paṭṭhāya mama suṇhā imāneva vatthāni nivāsetu, imāni ābharaṇāni dhāretū’’ti suvaṇṇasamugge pūretvā pahiṇi. Tamatthaṃ pakāsento satthā āha –
2413.
‘‘Kappāsikañca koseyyaṃ, khomakoṭumbarāni ca;
Sassu suṇhāya pāhesi, yehi maddī asobhatha.
2414.
‘‘Tato hemañca kāyūraṃ, gīveyyaṃ ratanāmayaṃ;
Sassu suṇhāya pāhesi, yehi maddī asobhatha.
2415.
‘‘Tato hemañca kāyūraṃ, aṅgadaṃ maṇimekhalaṃ;
Sassu suṇhāya pāhesi, yehi maddī asobhatha.
2416.
‘‘Uṇṇataṃ mukhaphullañca, nānāratte ca māṇike;
Sassu suṇhāya pāhesi, yehi maddī asobhatha.
2417.
‘‘Uggatthanaṃ giṅgamakaṃ, mekhalaṃ pāṭipādakaṃ;
Sassu suṇhāya pāhesi, yehi maddī asobhatha.
2418.
‘‘Suttañca suttavajjañca, upanijjhāya seyyasi;
Asobhatha rājaputtī, devakaññāva nandane.
2419.
‘‘Sīsaṃ nhātā sucivatthā, sabbālaṅkārabhūsitā;
Asobhatha rājaputtī, tāvatiṃseva accharā.
2420.
‘‘Kadalīva vātacchupitā, jātā cittalatāvane;
Antāvaraṇasampannā, rājaputtī asobhatha.
2421.
‘‘Sakuṇī mānusinīva, jātā cittapattā patī;
Nigrodhapakkabimboṭṭhī, rājaputtī asobhathā’’ti.
Tattha hemañca kāyūranti suvaṇṇamayaṃ vanakhajjūriphalasaṇṭhānaṃ gīvāpasādhanameva. Ratanamayanti aparampi ratanamayaṃ gīveyyaṃ. Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca. Uṇṇatanti ekaṃ nalāṭapasādhanaṃ. Mukhaphullanti nalāṭante tilakamālābharaṇaṃ. Nānāratteti nānāvaṇṇe. Māṇiketi maṇimaye. Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni. Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ. Pāṭipādakanti pādapasādhanaṃ. Suttañca suttavajjaṃ cāti suttārūḷhañca asuttārūḷhañca pasādhanaṃ. Pāḷiyaṃ pana ‘‘suppañca suppavajjañcā’’ti likhitaṃ. Upanijjhāya seyyasīti etaṃ suttārūḷhañca asuttārūḷhañca ābharaṇaṃ taṃ taṃ ūnaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasī uttamarūpadharā maddī devakaññāva nandane asobhatha. Vātacchupitāti cittalatāvane jātā vātasamphuṭṭhā suvaṇṇakadalī viya taṃ divasaṃ sā vijambhamānā asobhatha. Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā. Sakuṇī mānusinīva, jātā cittapattā patīti yathā mānusiyā sarīrena jātā mānusinī nāma sakuṇī cittapattā ākāse uppatamānā pakkhe pasāretvā gacchantī sobhati, evaṃ sā rattoṭṭhatāya nigrodhapakkabimbaphalasadisaoṭṭhehi asobhatha.
Saṭṭhisahassā amaccā maddiṃ abhiruhanatthāya sabbālaṅkārappaṭimaṇḍitaṃ nātivaddhaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanāmesuṃ. Tena vuttaṃ –
2422.
‘‘Tassā ca nāgamānesuṃ, nātivaddhaṃva kuñjaraṃ;
Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhavaṃ.
2423.
‘‘Sā maddī nāgamāruhi, nātivaddhaṃva kuñjaraṃ;
Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhava’’nti.
Tattha tassā cāti bhikkhave, tassāpi maddiyā sabbālaṅkārappaṭimaṇḍitaṃ katvā nātivaddhaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanesuṃ. Nāgamāruhīti varahatthipiṭṭhiṃ abhiruhi.
Iti te ubhopi mahantena yasena khandhāvāraṃ agamaṃsu. Sañjayarājā dvādasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷaṃ vanakīḷaṃ kīḷi. Mahāsattassa tejena tāvamahante araññe koci vāḷamigo vā pakkhī vā kañci na viheṭhesi. Tamatthaṃ pakāsento satthā āha –
2424.
‘‘Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;
Vessantarassa tejena, naññamaññaṃ viheṭhayuṃ.
2425.
‘‘Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;
Vessantarassa tejena, naññamaññaṃ viheṭheyuṃ.
2426.
‘‘Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;
Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2427.
‘‘Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;
Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2428.
‘‘Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;
Nāssu mañjū nikūjiṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2429.
‘‘Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;
Nāssu mañjū nikūjiṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane’’ti.
Tattha yāvantetthāti yāvanto ettha. Ekajjhaṃ sannipātiṃsūti ekasmiṃ ṭhāne sannipatiṃsu, sannipatitvā ca pana ‘‘ito paṭṭhāya idāni amhākaṃ aññamaññaṃ lajjā vā hirottappaṃ vā saṃvaro vā na bhavissatī’’ti domanassapattā ahesuṃ. Nāssu mañjū nikūjiṃsūti mahāsattassa viyogadukkhitā madhuraṃ ravaṃ pubbe viya na raviṃsu.
Sañjayanarindo māsamattaṃ pabbatakīḷaṃ, vanakīḷaṃ kīḷitvā senāpatiṃ pakkosāpetvā ‘‘tāta, ciraṃ no araññe vuttaṃ, kiṃ te mama puttassa gamanamaggo alaṅkato’’ti pucchitvā ‘‘āma, deva, kālo vo gamanāyā’’ti vutte vessantarassa ārocāpetvā senaṃ ādāya nikkhami. Vaṅkagirikucchito yāva jetuttaranagarā saṭṭhiyojanaṃ alaṅkatamaggaṃ mahāsatto mahantena parivārena saddhiṃ paṭipajji. Tamatthaṃ pakāsento satthā āha –
2430.
‘‘Paṭiyatto rājamaggo, vicitto pupphasanthato;
Vasi vessantaro yattha, yāvatāva jetuttarā.
2431.
‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;
Samantā parikiriṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2432.
‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;
Samantā parikiriṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2433.
‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Samantā parikiriṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2434.
‘‘Samāgatā jānapadā, negamā ca samāgatā;
Samantā parikiriṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
2435.
‘‘Karoṭiyā cammadharā, illīhatthā suvammino;
Purato paṭipajjiṃsu, vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane’’ti.
Tattha paṭiyattoti visākhāpuṇṇamapūjākāle viya alaṅkato. Vicittoti kadalipuṇṇaghaṭadhajapaṭākādīhi vicitto. Pupphasanthatoti lājāpañcamakehi pupphehi santhato. Yatthāti yasmiṃ vaṅkapabbate vessantaro vasati, tato paṭṭhāya yāva jetuttaranagarā nirantaraṃ alaṅkatappaṭiyattova. Karoṭiyāti sīsakaroṭīti laddhanāmāya sīse paṭimukkakaroṭikā yodhā. Cammadharāti kaṇḍavāraṇacammadharā. Suvamminoti vicitrāhi jālikāhi suṭṭhu vammikā. Purato paṭipajjiṃsūti mattahatthīsupi āgacchantesu anivattino sūrayodhā rañño vessantarassa purato paṭipajjiṃsu.
Rājā saṭṭhiyojanamaggaṃ dvīhi māsehi atikkamma jetuttaranagaraṃ patto alaṅkatappaṭiyattanagaraṃ pavisitvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha –
2436.
‘‘Te pāvisuṃ puraṃ rammaṃ, mahāpākāratoraṇaṃ;
Upetaṃ annapānehi, naccagītehi cūbhayaṃ.
2437.
‘‘Vittā jānapadā āsuṃ, negamā ca samāgatā;
Anuppatte kumāramhi, sivīnaṃ raṭṭhavaḍḍhane.
2438.
‘‘Celukkhepo avattittha, āgate dhanadāyake;
Nandiṃ pavesi nagare, bandhanā mokkho aghosathā’’ti.
Tattha mahāpākāratoraṇanti mahantehi pākārehi ca toraṇehi ca samannāgataṃ. Naccagītehi cūbhayanti naccehi ca gītehi ca ubhayehi samannāgataṃ. Vittāti tuṭṭhā somanassappattā. Āgate dhanadāyaketi mahājanassa dhanadāyake mahāsatte āgate. Nandiṃ pavesīti ‘‘vessantarassa mahārājassa āṇā’’ti nagare nandibherī cari. Bandhanā mokkho aghosathāti sabbasattānaṃ bandhanā mokkho ghosito. Antamaso biḷāraṃ upādāya vessantaramahārājā sabbasatte bandhanā vissajjāpesi.
So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi ‘‘ye vibhātāya rattiyā mama āgatabhāvaṃ sutvā yācakā āgamissanti, tesāhaṃ kiṃ dassāmī’’ti? Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuñca pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi, sakalanagare jāṇuppamāṇaṃ vassāpesi. Punadivase mahāsatto ‘‘tesaṃ tesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭhadhanaṃ tesaṃ tesaññeva hotū’’ti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ saddhiṃ dhanena koṭṭhāgāresu okirāpetvā dānamukhe ṭhapesi. Tamatthaṃ pakāsento satthā āha –
2439.
‘‘Jātarūpamayaṃ vassaṃ, devo pāvassi tāvade;
Vessantare paviṭṭhamhi, sivīnaṃ raṭṭhavaḍḍhane.
2440.
‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;
Kāyassa bhedā sappañño, saggaṃ so upapajjathā’’ti.
Tattha saggaṃ so upapajjathāti tato cuto dutiyacittena tusitapure uppajjīti.
Nagarakaṇḍavaṇṇanā niṭṭhitā.
Satthā imaṃ gāthāsahassappaṭimaṇḍitaṃ mahāvessantaradhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jūjako devadatto ahosi, amittatāpanā ciñcamāṇavikā, cetaputto channo, accutatāpaso sāriputto, sakko anuruddho, sañcayanarindo suddhodanamahārājā, phussatī devī sirimahāmāyā, maddī devī rāhulamātā, jālikumāro rāhulo, kaṇhājinā uppalavaṇṇā, sesaparisā buddhaparisā, mahāvessantaro rājā pana ahameva sammāsambuddho ahosi’’nti.
Vessantarajātakavaṇṇanā dasamā.
Mahānipātavaṇṇanā niṭṭhitā.
Jātaka-aṭṭhakathā samattā.