Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

13. Terasakanipāto

[475] 2. Phandanajātakavaṇṇanā

Kuṭhārihattho purisoti idaṃ satthā rohiṇīnadītīre viharanto ñātakānaṃ kalahaṃ ārabbha kathesi. Vatthu pana kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā – mahārājā, atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bahinagare vaḍḍhakigāmo ahosi. Tatreko brāhmaṇavaḍḍhakī araññato dārūni āharitvā rathaṃ katvā jīvikaṃ kappesi. Tadā himavantapadese mahāphandanarukkho ahosi. Eko kāḷasīho gocaraṃ pariyesitvā āgantvā tassa mūle nipajji. Athassa ekadivasaṃ vāte paharante eko sukkhadaṇḍako patitvā khandhe avatthāsi. So thokaṃ khandhena rujantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgatamaggaṃ olokento kiñci adisvā ‘‘añño maṃ sīho vā byaggho vā anubandhanto natthi, imasmiṃ pana rukkhe nibbattadevatā maṃ ettha nipajjantaṃ na sahati maññe, hotu jānissāmī’’ti aṭṭhāne kopaṃ bandhitvā rukkhaṃ paharitvā ‘‘neva tava rukkhassa pattaṃ khādāmi, na sākhaṃ bhañjāmi, idha aññe mige vasante sahasi, maṃ na sahasi, ko mayhaṃ doso atthi, katipāhaṃ āgamehi, samūlaṃ te rukkhaṃ uppāṭetvā khaṇḍākhaṇḍikaṃ chedāpessāmī’’ti rukkhadevataṃ tajjetvā ekaṃ purisaṃ upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī dve tayo manusse ādāya rathadārūnaṃ atthāya yānakena taṃ padesaṃ gantvā ekasmiṃ ṭhāne yānakaṃ ṭhapetvā vāsipharasuhattho rukkhe upadhārento phandanasamīpaṃ agamāsi. Kāḷasīho taṃ disvā ‘‘ajja, mayā paccāmittassa piṭṭhiṃ daṭṭhuṃ vaṭṭatī’’ti gantvā rukkhamūle aṭṭhāsi. Vaḍḍhakī ca ito cito oloketvā phandanasamīpena pāyāsi. So ‘‘yāva eso nātikkamati, tāvadevassa kathessāmī’’ti cintetvā paṭhamaṃ gāthamāha –

14.

‘‘Kuṭhārihattho puriso, vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ chetumicchasī’’ti.

Tattha purisoti tvaṃ kuṭhārihattho eko puriso imaṃ vanaṃ ogayha tiṭṭhasīti.

So tassa vacanaṃ sutvā ‘‘acchariyaṃ vata bho, na vata me ito pubbe migo manussavācaṃ bhāsanto diṭṭhapubbo, esa rathānucchavikaṃ dāruṃ jānissati, pucchissāmi na’’nti cintetvā dutiyaṃ gāthamāha –

15.

‘‘Isso vanāni carasi, samāni visamāni ca;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷha’’nti.

Tattha issoti tvampi eko kāḷasīho vanāni carasi, tvaṃ rathānucchavikaṃ dāruṃ jānissasīti.

Taṃ sutvā kāḷasīho ‘‘idāni me manoratho matthakaṃ pāpuṇissatī’’ti cintetvā tatiyaṃ gāthamāha –

16.

‘‘Neva sālo na khadiro, nāssakaṇṇo kuto dhavo;

Rukkho ca phandano nāma, taṃ dāruṃ nemiyā daḷha’’nti.

So taṃ sutvā somanassajāto ‘‘sudivasena vatamhi ajja araññaṃ paviṭṭho, tiracchānagato me rathānucchavikaṃ dāruṃ ācikkhati, aho sādhū’’ti pucchanto catutthaṃ gāthamāha –

17.

‘‘Kīdisānissa pattāni, khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi, yathā jānemu phandana’’nti.

Athassa so ācikkhanto dve gāthā abhāsi –

18.

‘‘Yassa sākhā palambanti, namanti na ca bhañjare;

So rukkho phandano nāma, yassa mūle ahaṃ ṭhito.

19.

‘‘Arānaṃ cakkanābhīnaṃ, īsānemirathassa ca;

Sabbassa te kammaniyo, ayaṃ hessati phandano’’ti.

Tattha ‘‘arāna’’nti idaṃ so ‘‘kadācesa imaṃ rukkhaṃ na gaṇheyya, guṇampissa kathessāmī’’ti cintetvā evamāha. Tattha īsānemirathassa cāti īsāya ca nemiyā ca sesassa ca rathassa sabbassa te esa kammaniyo kammakkhamo bhavissatīti.

So evaṃ ācikkhitvā tuṭṭhamānaso ekamante vicari, vaḍḍhakīpi rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi ‘‘mayā etassa upari na kiñci pātitaṃ, ayaṃ aṭṭhāne āghātaṃ bandhitvā mama vimānaṃ nāseti, ahañca vinassissāmi, ekenupāyena imañca issaṃ vināsessāmī’’ti. Sā vanakammikapuriso viya hutvā tassa santikaṃ āgantvā pucchi ‘‘bho purisa manāpo te rukkho laddho, imaṃ chinditvā kiṃ karissasī’’ti? ‘‘Rathanemiṃ karissāmī’’ti. ‘‘Iminā rukkhena ratho bhavissatī’’ti kena te akkhātanti. ‘‘Ekena kāḷasīhenā’’ti. ‘‘Sādhu suṭṭhu tena akkhātaṃ, iminā rukkhena ratho sundaro bhavissati, kāḷasīhassa galacammaṃ uppāṭetvā caturaṅgulamatte ṭhāne ayapaṭṭena viya nemimaṇḍale parikkhitte nemi ca thirā bhavissati, bahuñca dhanaṃ labhissasī’’ti. ‘‘Kāḷasīhacammaṃ kuto lacchāmī’’ti? ‘‘Tvaṃ bālakosi, ayaṃ tava rukkho vane ṭhito na palāyati, tvaṃ yena te rukkho akkhāto, tassa santikaṃ gantvā ‘sāmi tayā dassitarukkhaṃ kataraṭṭhāne chindāmī’ti vañcetvā ānehi, atha naṃ nirāsaṅkaṃ ‘idha ca ettha ca chindā’ti mukhatuṇḍaṃ pasāretvā ācikkhantaṃ tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā cammaṃ ādāya varamaṃsaṃ khāditvā rukkhaṃ chindā’’ti veraṃ appesi. Tamatthaṃ pakāsento satthā imā gāthā āha –

20.

‘‘Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me.

21.

‘‘Issassa upakkhandhamhā, ukkacca caturaṅgulaṃ;

Tena nemiṃ pasāresi, evaṃ daḷhataraṃ siyā.

22.

‘‘Iti phandanarukkhopi, veraṃ appesi tāvade;

Jātānañca ajātānaṃ, issānaṃ dukkhamāvahī’’ti.

Tattha bhāradvājāti taṃ gottena ālapati. Upakkhandhamhāti khandhato. Ukkaccāti ukkantitvā.

Vaḍḍhakī rukkhadevatāya vacanaṃ sutvā ‘‘aho ajja mayhaṃ maṅgaladivaso’’ti kāḷasīhaṃ ghātetvā rukkhaṃ chetvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

23.

‘‘Iccevaṃ phandano issaṃ, isso ca pana phandanaṃ;

Aññamaññaṃ vivādena, aññamaññamaghātayuṃ.

24.

‘‘Evameva manussānaṃ, vivādo yattha jāyati;

Mayūranaccaṃ naccanti, yathā te issaphandanā.

25.

‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Sammodatha mā vivadatha, mā hotha issaphandanā.

26.

‘‘Sāmaggimeva sikkhetha, buddhehetaṃ pasaṃsitaṃ;

Sāmaggirato dhammaṭṭho, yogakkhemā na dhaṃsatī’’ti.

Tattha aghātayunti ghātāpesuṃ. Mayūranaccaṃ naccantīti mahārājā yattha hi manussānaṃ vivādo hoti, tattha yathā nāma mayūrā naccantā paṭicchādetabbaṃ rahassaṅgaṃ pākaṭaṃ karonti, evaṃ manussā aññamaññassa randhaṃ pakāsentā mayūranaccaṃ naccanti nāma. Yathā te issaphandanā aññamaññassa randhaṃ pakāsentā nacciṃsu nāma. Taṃ voti tena kāraṇena tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu. Yāvantetthāti yāvanto ettha issaphandanasadisā mā ahuvattha. Sāmaggimeva sikkhethāti samaggabhāvameva tumhe sikkhatha, idaṃ paññāvuddhehi paṇḍitehi pasaṃsitaṃ. Dhammaṭṭhoti sucaritadhamme ṭhito. Yogakkhemā na dhaṃsatīti yogehi khemā nibbānā na parihāyatīti nibbānena desanākūṭaṃ gaṇhi. Sakyarājāno dhammakathaṃ sutvā samaggā jātā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā taṃ kāraṇaṃ viditvā tasmiṃ vanasaṇḍe nivutthadevatā ahameva ahosi’’nti.

Phandanajātakavaṇṇanā dutiyā.

 


  Home Oben Index Next