Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

12. Dvādasakanipāto

[468] 5. Janasandhajātakavaṇṇanā

Dasa khalūti idaṃ satthā jetavane viharanto kosalarañño ovādatthāya kathesi. Ekasmiñhi kāle rājā issariyamadamatto kilesasukhanissito vinicchayampi na paṭṭhapesi, buddhupaṭṭhānampi pamajji. So ekadivase dasabalaṃ anussaritvā ‘‘satthāraṃ vandissāmī’’ti bhuttapātarāso rathavaramāruyha vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā ‘‘kiṃ mahārāja ciraṃ na paññāyasī’’ti vatvā ‘‘bahukiccatāya no bhante buddhupaṭṭhānassa okāso na jāto’’ti vutte ‘‘mahārāja, mādise nāma ovādadāyake sabbaññubuddhe dhuravihāre viharante ayuttaṃ tava pamajjituṃ, raññā nāma rājakiccesu appamattena bhavitabbaṃ, raṭṭhavāsīnaṃ mātāpitusamena agatigamanaṃ pahāya dasa rājadhamme akopentena rajjaṃ kāretuṃ vaṭṭati, rañño hi dhammikabhāve sati parisāpissa dhammikā honti, anacchariyaṃ kho panetaṃ, yaṃ mayi anusāsante tvaṃ dhammena rajjaṃ kāreyyāsi, porāṇakapaṇḍitā anusāsakaācariye avijjamānepi attano matiyāva tividhasucaritadhamme patiṭṭhāya mahājanassa dhammaṃ desetvā saggapathaṃ pūrayamānā agamaṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, ‘‘janasandhakumāro’’tissa nāmaṃ kariṃsu. Athassa vayappattassa takkasilato sabbasippāni uggaṇhitvā āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ adāsi. So aparabhāge pitu accayena rajje patiṭṭhāya catūsu nagaradvāresu nagaramajjhe rājadvāre cāti cha dānasālāyo kārāpetvā divase divase cha satasahassāni pariccajitvā sakalajambudīpaṃ saṅkhobhetvā mahādānaṃ pavattento bandhanāgārāni niccaṃ vivaṭāni kārāpetvā dhammabhaṇḍikaṃ sodhāpetvā catūhi saṅgahavatthūhi lokaṃ saṅgaṇhanto pañca sīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ kāresi. Antarantarā ca raṭṭhavāsino sannipātāpetvā ‘‘dānaṃ detha, sīlaṃ samādiyatha, bhāvanaṃ bhāvetha, dhammena kammante ca vohāre ca payojetha, daharakāleyeva sippāni uggaṇhatha, dhanaṃ uppādetha, gāmakūṭakammaṃ vā pisuṇavācākammaṃ vā mā karittha, caṇḍā pharusā mā ahuvattha, mātupaṭṭhānaṃ pitupaṭṭhānaṃ pūretha, kule jeṭṭhāpacāyino bhavathā’’ti dhammaṃ desetvā mahājane sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ pannarasīuposathe samādinnuposatho ‘‘mahājanassa bhiyyo hitasukhatthāya appamādavihāratthāya dhammaṃ desessāmī’’ti cintetvā nagare bheriṃ carāpetvā attano orodhe ādiṃ katvā sabbanagarajanaṃ sannipātāpetvā rājaṅgaṇe alaṅkaritvā alaṅkataratanamaṇḍapamajjhe supaññattavarapallaṅke nisīditvā ‘‘ambho, nagaravāsino tumhākaṃ tapanīye ca atapanīye ca dhamme desessāmi, appamattā hutvā ohitasotā sakkaccaṃ suṇāthā’’ti vatvā dhammaṃ desesi.

Satthā saccaparibhāvitaṃ mukharatanaṃ vivaritvā taṃ dhammadesanaṃ madhurena sarena kosalarañño āvi karonto –

49.

‘‘Dasa khalu imāni ṭhānāni, yāni pubbe akaritvā;

Sa pacchā manutappati, iccevāha janasandho.

50.

‘‘Aladdhā vittaṃ tappati, pubbe asamudānitaṃ;

Na pubbe dhanamesissaṃ, iti pacchānutappati.

51.

‘‘Sakyarūpaṃ pure santaṃ, mayā sippaṃ na sikkhitaṃ;

Kicchā vutti asippassa, iti pacchānutappati.

52.

‘‘Kūṭavedī pure āsiṃ, pisuṇo piṭṭhimaṃsiko;

Caṇḍo ca pharuso cāpi, iti pacchānutappati.

53.

‘‘Pāṇātipātī pure āsiṃ, luddo cāpi anāriyo;

Bhūtānaṃ nāpacāyissaṃ, iti pacchānutappati.

54.

‘‘Bahūsu vata santīsu, anāpādāsu itthisu;

Paradāraṃ asevissaṃ, iti pacchānutappati.

55.

‘‘Bahumhi vata santamhi, annapāne upaṭṭhite;

Na pubbe adadaṃ dānaṃ, iti pacchānutappati.

56.

‘‘Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahu santo na posissaṃ, iti pacchānutappati.

57.

‘‘Ācariyamanusatthāraṃ, sabbakāmarasāharaṃ;

Pitaraṃ atimaññissaṃ, iti pacchānutappati.

58.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Na pubbe payirupāsissaṃ, iti pacchānutappati.

59.

‘‘Sādhu hoti tapo ciṇṇo, santo ca payirupāsito;

Na ca pubbe tapo ciṇṇo, iti pacchānutappati.

60.

‘‘Yo ca etāni ṭhānāni, yoniso paṭipajjati;

Karaṃ purisakiccāni, sa pacchā nānutappatī’’ti. – imā gāthā āha;

Tattha ṭhānānīti kāraṇāni. Pubbeti paṭhamameva akaritvā. Sa pacchā manutappatīti so paṭhamaṃ kattabbānaṃ akārako puggalo pacchā idhalokepi paralokepi tappati kilamati. ‘‘Pacchā vā anutappatī’’tipi pāṭho. Iccevāhāti iti evaṃ āhāti padacchedo, iti evaṃ rājā janasandho avoca. Iccassuhātipi pāṭho. Tattha assu-kāro nipātamattaṃ iti assu āhāti padacchedo. Idāni tāni dasa tapanīyakāraṇāni pakāsetuṃ bodhisattassa dhammakathā hoti. Tattha pubbeti paṭhamameva taruṇakāle parakkamaṃ katvā asamudānitaṃ asambhataṃ dhanaṃ mahallakakāle alabhitvā tappati socati, pare ca sukhite disvā sayaṃ dukkhaṃ jīvanto ‘‘pubbe dhanaṃ na pariyesissa’’nti evaṃ pacchā anutappati, tasmā mahallakakāle sukhaṃ jīvitukāmā daharakāleyeva dhammikāni kasikammādīni katvā dhanaṃ pariyesathāti dasseti.

Pure santanti pure daharakāle ācariye payirupāsitvā mayā kātuṃ sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ na sikkhitaṃ. Kicchāti mahallakakāle asippassa dukkhā jīvitavutti, neva sakkā tadā sippaṃ sikkhituṃ, tasmā mahallakakāle sukhaṃ jīvitukāmā taruṇakāleyeva sippaṃ sikkhathāti dasseti. Kuṭavedīti kūṭajānanako gāmakūṭako vā lokassa anatthakārako vā tulākūṭādikārako vā kūṭaṭṭakārako vāti attho. Āsinti evarūpo ahaṃ pubbe ahosiṃ. Pisuṇoti pesuññakāraṇo. Piṭṭhimaṃsikoti lañjaṃ gahetvā asāmike sāmike karonto paresaṃ piṭṭhimaṃsakhādako. Iti pacchāti evaṃ maraṇamañce nipanno anutappati, tasmā sace niraye na vasitukāmāttha, mā evarūpaṃ pāpakammaṃ karitthāti ovadati.

Luddoti dāruṇo. Anāriyoti na ariyo nīcasamācāro. Nāpacāyissanti khantimettānuddayavasena nīcavuttiko nāhosiṃ. Sesaṃ purimanayeneva yojetabbaṃ. Anāpādāsūti āpādānaṃ āpādo, pariggahoti attho. Natthi āpādo yāsaṃ tā anāpādā, aññehi akatapariggahāsūti attho. Upaṭṭhiteti paccupaṭṭhite. Na pubbeti ito pubbe dānaṃ na adadaṃ. Pahu santoti dhanabalenāpi kāyabalenāpi posituṃ samattho paṭibalo samāno. Ācariyanti ācāre sikkhāpanato idha pitā ‘‘ācariyo’’ti adhippeto. Anusatthāranti anusāsakaṃ. Sabbakāmarasāharanti sabbe vatthukāmarase āharitvā positāraṃ. Atimaññissanti tassa ovādaṃ agaṇhanto atikkamitvā maññissaṃ.

Na pubbeti ito pubbe dhammikasamaṇabrāhmaṇepi gilānāgilānepi cīvarādīni datvā appaṭijagganena na payirupāsissaṃ. Tapoti sucaritatapo. Santoti tīhi dvārehi upasanto sīlavā. Idaṃ vuttaṃ hoti – tividhasucaritasaṅkhāto tapo ciṇṇo evarūpo ca upasanto payirupāsito nāma sādhu sundaro. Na pubbeti mayā daharakāle evarūpo tapo na ciṇṇo, iti pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati. Sace tumhe evaṃ na socitukāmā, tapokammaṃ karothāti vadati. Yo ca etānīti yo pana etāni dasa kāraṇāni paṭhamameva upāyena paṭipajjati samādāya vattati, purisehi kattabbāni dhammikakiccāni karonto so appamādavihārī puriso pacchā nānutappati, somanassappattova hotīti.

Iti mahāsatto anvaddhamāsaṃ iminā niyāmena mahājanassa dhammaṃ desesi. Mahājanopissa ovāde ṭhatvā tāni dasa ṭhānāni pūretvā saggaparāyaṇova ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, mahārāja, porāṇakapaṇḍitā anācariyakāpi attano matiyāva dhammaṃ desetvā mahājanaṃ saggapathe patiṭṭhāpesu’’nti vatvā jātakaṃ samodhānesi – ‘‘tadā parisā buddhaparisā ahesuṃ, janasandharājā pana ahameva ahosi’’nti.

Janasandhajātakavaṇṇanā pañcamā.

 


  Home Oben Index Next