Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

7. Sattakanipāto

2. Gandhāravaggo

[413] 8. Dhūmakārijātakavaṇṇanā

Rājā apucchi vidhuranti idaṃ satthā jetavane viharanto kosalarañño āgantukasaṅgahaṃ ārabbha kathesi. So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ saṅgahaṃ akatvā abhinavāgatānaṃ āgantukānaññeva sakkārasammānaṃ akāsi. Athassa paccante kupite yujjhanatthāya gatassa ‘‘āgantukā laddhasakkārā yujjhissantī’’ti porāṇakayodhā na yujjhiṃsu, ‘‘porāṇakayodhā yujjhissantī’’ti āgantukāpi na yujjhiṃsu. Corā rājānaṃ jiniṃsu. Rājā parājito āgantukasaṅgahadosena attano parājitabhāvaṃ ñatvā sāvatthiṃ paccāgantvā ‘‘kiṃ nu kho ahameva evaṃ karonto parājito, udāhu aññepi rājāno parājitapubbāti dasabalaṃ pucchissāmī’’ti bhuttapātarāso jetavanaṃ gantvā sakkāraṃ katvā satthāraṃ vanditvā tamatthaṃ pucchi. Satthā ‘‘na kho, mahārāja, tvameveko, porāṇakarājānopi āgantukasaṅgahaṃ katvā parājitā’’ti vatvā tena yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare yudhiṭṭhilagotto dhanañcayo nāma korabyarājā rajjaṃ kāresi. Tadā bodhisatto tassa purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā indapatthaṃ paccāgantvā pitu accayena purohitaṭṭhānaṃ labhitvā rañño atthadhammānusāsako ahosi, vidhurapaṇḍitotissa nāmaṃ kariṃsu. Tadā dhanañcayarājā porāṇakayodhe agaṇetvā āgantukānaññeva saṅgahaṃ akāsi. Tassa paccante kupite yujjhanatthāya gatassa ‘‘āgantukā jānissantī’’ti neva porāṇakā yujjhiṃsu, ‘‘porāṇakā yujjhissantī’’ti na āgantukā yujjhiṃsu. Rājā parājito indapatthameva paccāgantvā ‘‘āgantukasaṅgahassa katabhāvena parājitomhī’’ti cintesi. So ekadivasaṃ ‘‘kiṃ nu kho ahameva āgantukasaṅgahaṃ katvā parājito, udāhu aññepi rājāno parājitapubbā atthīti vidhurapaṇḍitaṃ pucchissāmī’’ti cintetvā taṃ rājupaṭṭhānaṃ āgantvā nisinnaṃ tamatthaṃ pucchi. Athassa taṃ pucchanākāraṃ āvikaronto satthā upaḍḍhaṃ gāthamāha –

128.

‘‘Rājā apucchi vidhuraṃ, dhammakāmo yudhiṭṭhilo’’ti.

Tattha dhammakāmoti sucaritadhammappiyo.

‘‘Api brāhmaṇa jānāsi, ko eko bahu socatī’’ti –

Sesaupaḍḍhagāthāya pana ayamattho – api nāma, brāhmaṇa, tvaṃ jānāsi ‘‘ko imasmiṃ loke

Eko bahu socati, nānākāraṇena socatī’’ti.

Taṃ sutvā bodhisatto ‘‘mahārāja, kiṃ soko nāma tumhākaṃ soko, pubbe dhūmakārī nāmeko ajapālabrāhmaṇo mahantaṃ ajayūthaṃ gahetvā araññe vajaṃ katvā tattha ajā ṭhapetvā aggiñca dhūmañca katvā ajayūthaṃ paṭijagganto khīrādīni paribhuñjanto vasi. So tattha āgate suvaṇṇavaṇṇe sarabhe disvā tesu sinehaṃ katvā ajā agaṇetvā ajānaṃ sakkāraṃ sarabhānaṃ katvā saradakāle sarabhesu palāyitvā himavantaṃ gatesu ajāsupi naṭṭhāsu sarabhe apassanto sokena paṇḍurogī hutvā jīvitakkhayaṃ patto, ayaṃ āgantukasaṅgahaṃ katvā tumhehi sataguṇena sahassaguṇena socitvā kilamitvā vināsaṃ patto’’ti idaṃ udāharaṇaṃ ānetvā dassento imā gāthā āha –

129.

‘‘Brāhmaṇo ajayūthena, pahūtejo vane vasaṃ;

Dhūmaṃ akāsi vāseṭṭho, rattindivamatandito.

130.

‘‘Tassa taṃdhūmagandhena, sarabhā makasaḍḍitā;

Vassāvāsaṃ upagacchuṃ, dhūmakārissa santike.

131.

‘‘Sarabhesu manaṃ katvā, ajā so nāvabujjhatha;

Āgacchantī vajantī vā, tassa tā vinasuṃ ajā.

132.

‘‘Sarabhā sarade kāle, pahīnamakase vane;

Pāvisuṃ giriduggāni, nadīnaṃ pabhavāni ca.

133.

‘‘Sarabhe ca gate disvā, ajā ca vibhavaṃ gatā;

Kiso ca vivaṇṇo cāsi, paṇḍurogī ca brāhmaṇo.

134.

‘‘Evaṃ yo saṃ niraṃkatvā, āgantuṃ kurute piyaṃ;

So eko bahu socati, dhūmakārīva brāhmaṇo’’ti.

Tattha pahūtejoti pahūtaindhano. Dhūmaṃ akāsīti makkhikaparipanthaharaṇatthāya aggiñca dhūmañca akāsi. Vāseṭṭhoti tassa gottaṃ. Atanditoti analaso hutvā. Taṃdhūmagandhenāti tena dhūmagandhena. Sarabhāti sarabhamigā. Makasaḍḍitāti makasehi upaddutā pīḷitā. Sesamakkhikāpi makasaggahaṇeneva gahitā. Vassāvāsanti vassārattavāsaṃ vasiṃsu. Manaṃ katvāti sinehaṃ uppādetvā. Nāvabujjhathāti araññato caritvā vajaṃ āgacchantī ceva vajato araññaṃ gacchantī ca ‘‘ettakā āgatā, ettakā anāgatā’’ti na jānāti. Tassa tā vinasunti tassa tā evaṃ apaccavekkhantassa sīhaparipanthādito arakkhiyamānā ajā sīhaparipanthādīhi vinassiṃsu, sabbāva vinaṭṭhā.

Nadīnaṃ pabhavāni cāti pabbateyyānaṃ nadīnaṃ pabhavaṭṭhānāni ca paviṭṭhā. Vibhavanti abhāvaṃ. Ajā ca vināsaṃ pattā disvā jānitvā. Kiso ca vivaṇṇoti khīrādidāyikā ajā pahāya sarabhe saṅgaṇhitvā tepi apassanto ubhato parihīno sokābhibhūto kiso ceva dubbaṇṇo ca ahosi. Evaṃ yo saṃ niraṃkatvāti evaṃ mahārāja, yo sakaṃ porāṇaṃ ajjhattikaṃ janaṃ nīharitvā pahāya kismiñci agaṇetvā āgantukaṃ piyaṃ karoti, so tumhādiso eko bahu socati, ayaṃ te mayā dassito dhūmakārī brāhmaṇo viya bahu socatīti.

Evaṃ mahāsatto rājānaṃ saññāpento kathesi. Sopi saññattaṃ gantvā tassa pasīditvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya ca ajjhattikasaṅgahameva karonto dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā korabyarājā ānando ahosi, dhūmakārī pasenadikosalo, vidhurapaṇḍito pana ahameva ahosi’’nti.

Dhūmakārijātakavaṇṇanā aṭṭhamā.

 


  Home Oben Index Next