Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

7. Sattakanipāto

1. Kukkuvaggo

[397] 2. Manojajātakavaṇṇanā

Yathā cāpo ninnamatīti idaṃ satthā veḷuvane viharanto vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthu pana heṭṭhā mahiḷāmukhajātake (jā. 1.1.26) vitthāritameva. Tadā pana satthā ‘‘na, bhikkhave, idāneva, pubbepesa vipakkhasevakoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā sīhiyā saddhiṃ saṃvasanto dve potake labhi – puttañca dhītarañca. Puttassa manojoti nāmaṃ ahosi, so vayappatto ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo vanamahiṃsādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñca pajāpatiñca poseti. So ekadivasaṃ gocarabhūmiyaṃ giriyaṃ nāma siṅgālaṃ palāyituṃ appahontaṃ urena nipannaṃ disvā ‘‘kiṃ, sammā’’ti pucchitvā ‘‘upaṭṭhātukāmomhi, sāmī’’ti vutte ‘‘sādhu, upaṭṭhahassū’’ti taṃ gahetvā attano vasanaguhaṃ ānesi. Bodhisatto taṃ disvā ‘‘tāta manoja, siṅgālā nāma dussīlā pāpadhammā akicce niyojenti, mā etaṃ attano santike karī’’ti vāretuṃ nāsakkhi.

Athekadivasaṃ siṅgālo assamaṃsaṃ khāditukāmo manojaṃ āha – ‘‘sāmi, amhehi ṭhapetvā assamaṃsaṃ aññaṃ akhāditapubbaṃ nāma natthi, assaṃ gaṇhissāmā’’ti. ‘‘Kahaṃ pana, samma, assā hontī’’ti? ‘‘Bārāṇasiyaṃ nadītīre’’ti. So tassa vacanaṃ gahetvā tena saddhiṃ assānaṃ nadiyā nhānavelāyaṃ gantvā ekaṃ assaṃ gahetvā piṭṭhiyaṃ āropetvā vegena attano guhādvārameva āgato. Athassa pitā assamaṃsaṃ khāditvā ‘‘tāta, assā nāma rājabhogā, rājāno ca nāma anekamāyā kusalehi dhanuggahehi vijjhāpenti, assamaṃsakhādanasīhā nāma dīghāyukā na honti, ito paṭṭhāya mā assaṃ gaṇhī’’ti āha. So pitu vacanaṃ akatvā gaṇhateva. ‘‘Sīho asse gaṇhātī’’ti sutvā rājā antonagareyeva assānaṃ pokkharaṇiṃ kārāpesi. Tatopi āgantvā gaṇhiyeva. Rājā assasālaṃ kāretvā antosālāyameva tiṇodakaṃ dāpesi. Sīho pākāramatthakena gantvā antosālātopi gaṇhiyeva.

Rājā ekaṃ akkhaṇavedhiṃ dhanuggahaṃ pakkosāpetvā ‘‘sakkhissasi tāta, sīhaṃ vijjhitu’’nti āha. So ‘‘sakkomī’’ti vatvā pākāraṃ nissāya sīhassa āgamanamagge aṭṭakaṃ kāretvā aṭṭhāsi. Sīho āgantvā bahisusāne siṅgālaṃ ṭhapetvā assagahaṇatthāya nagaraṃ pakkhandi. Dhanuggaho āgamanakāle ‘‘atitikhiṇo vego’’ti sīhaṃ avijjhitvā assaṃ gahetvā gamanakāle garubhāratāya olīnavegaṃ sīhaṃ tikhiṇena nārācena pacchābhāge vijjhi. Nārāco purimakāyena nikkhamitvā ākāsaṃ pakkhandi. Sīho ‘‘viddhosmī’’ti viravi. Dhanuggaho taṃ vijjhitvā asani viya jiyaṃ pothesi. Siṅgālo sīhassa ca jiyāya ca saddaṃ sutvā ‘‘sahāyo me dhanuggahena vijjhitvā mārito bhavissati, matakena hi saddhiṃ vissāso nāma natthi, idāni mama pakatiyā vasanavanameva gamissāmī’’ti attanāva saddhiṃ sallapanto dve gāthā abhāsi –

8.

‘‘Yathā cāpo ninnamati, jiyā cāpi nikūjati;

Haññate nūna manojo, migarājā sakhā mama.

9.

‘‘Handa dāni vanantāni, pakkamāmi yathāsukhaṃ;

Netādisā sakhā honti, labbhā me jīvato sakhā’’ti.

Tattha yathāti yenākāreneva cāpo ninnamati. Haññate nūnāti nūna haññati. Netādisāti evarūpā matakā sahāyā nāma na honti. Labbhā meti jīvato mama sahāyo nāma sakkā laddhuṃ.

Sīhopi ekavegena gantvā assaṃ guhādvāre pātetvā sayampi maritvā pati. Athassa ñātakā nikkhamitvā taṃ lohitamakkhitaṃ pahāramukhehi paggharitalohitaṃ pāpajanasevitāya jīvitakkhayaṃ pattaṃ addasaṃsu, disvā cassa mātā pitā bhaginī pajāpatīti paṭipāṭiyā catasso gāthā bhāsiṃsu –

10.

‘‘Na pāpajanasaṃsevī, accantaṃ sukhamedhati;

Manojaṃ passa semānaṃ, giriyassānusāsanī.

11.

‘‘Na pāpasampavaṅkena, mātā puttena nandati;

Manojaṃ passa semānaṃ, acchannaṃ samhi lohite.

12.

‘‘Evamāpajjate poso, pāpiyo ca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

13.

‘‘Evañca so hoti tato ca pāpiyo, yo uttamo adhamajanūpasevī;

Passuttamaṃ adhamajanūpasevitaṃ, migādhipaṃ saravaraveganiddhuta’’nti.

Tattha accantaṃ sukhamedhatīti na ciraṃ sukhaṃ labhati. Giriyassānusāsanīti ayaṃ evarūpā giriyassānusāsanīti garahanto āha. Pāpasampavaṅkenāti pāpesu sampavaṅkena pāpasahāyena. Acchannanti nimuggaṃ. Pāpiyo ca nigacchatīti pāpañca vindati. Hitānanti atthakāmānaṃ. Atthadassinanti anāgataatthaṃ passantānaṃ. Pāpiyoti pāpataro. Adhamajanūpasevīti adhamajanaṃ upasevī. Uttamanti sarīrabalena jeṭṭhakaṃ.

Pacchimā abhisambuddhagāthā –

14.

‘‘Nihīyati puriso nihīnasevī, na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ udeti khippaṃ, tasmāttanā uttaritaraṃ bhajethā’’ti.

Tattha nihīyatīti bhikkhave, nihīnasevī nāma manojo sīho viya nihīyati parihāyati vināsaṃ pāpuṇāti. Tulyasevīti sīlādīhi attanā sadisaṃ sevamāno na hāyati, vaḍḍhiyeva panassa hoti. Seṭṭhamupagamanti sīlādīhi uttaritaraṃyeva upagacchanto. Udeti khippanti sīghameva sīlādīhi guṇehi udeti, vuddhiṃ upagacchatīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne vipakkhasevako sotāpattiphale patiṭṭhahi.

Tadā siṅgālo devadatto ahosi, manojo vipakkhasevako, bhaginī uppalavaṇṇā, bhariyā khemā bhikkhunī, mātā rāhulamātā, pitā sīharājā pana ahameva ahosinti.

Manojajātakavaṇṇanā dutiyā.

 


  Home Oben Index Next