(Tatiyo bhāgo)
[395] 10. Pārāvatajātakavaṇṇanā
Cirassaṃ vata passāmīti idaṃ satthā jetavane viharanto lolabhikkhuṃyeva ārabbha kathesi. Paccuppannavatthu heṭṭhā vuttanayameva.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato hutvā bārāṇasiseṭṭhino mahānase nīḷapacchiyaṃ vasati. Kākopi tena saddhiṃ vissāsaṃ katvā tattheva vasatīti sabbaṃ vitthāretabbaṃ. Bhattakārako kākapattāni luñcitvā piṭṭhena taṃ makkhetvā ekaṃ kapālakhaṇḍaṃ vijjhitvā kaṇṭhe piḷandhitvā pacchiyaṃ pakkhipi. Bodhisatto araññato āgantvā taṃ disvā parihāsaṃ karonto paṭhamaṃ gāthamāha –
134.
‘‘Cirassaṃ vata passāmi, sahāyaṃ maṇidhārinaṃ;
Sukatā massukuttiyā, sobhate vata me sakhā’’ti.
Tattha massukuttiyāti imāya massukiriyāya.
Taṃ sutvā kāko dutiyaṃ gāthamāha –
135.
‘‘Parūḷhakacchanakhalomo, ahaṃ kammesu byāvaṭo;
Cirassaṃ nhāpitaṃ laddhā, lomaṃ taṃ ajja hārayi’’nti.
Tattha ahaṃ kammesu byāvaṭoti ahaṃ samma pārāvata, rājakammesu byāvaṭo okāsaṃ alabhanto parūḷhakacchanakhalomo ahosinti vadati. Ajja hārayinti ajja hāresiṃ.
Tato bodhisatto tatiyaṃ gāthamāha –
136.
‘‘Yaṃ nu lomaṃ ahāresi, dullabhaṃ laddha kappakaṃ;
Atha kiñcarahi te samma, kaṇṭhe kiṇikiṇāyatī’’ti.
Tassattho – yaṃ tāva dullabhaṃ kappakaṃ labhitvā lomaṃ harāpesi, taṃ harāpaya, atha kiñcarahi te vayassa idaṃ kaṇṭhe kiṇikiṇāyatīti.
Tato kāko dve gāthā abhāsi –
137.
‘‘Manussasukhumālānaṃ, maṇi kaṇṭhesu lambati;
Tesāhaṃ anusikkhāmi, mā tvaṃ maññi davā kataṃ.
138.
‘‘Sacepimaṃ pihayasi, massukuttiṃ sukāritaṃ;
Kārayissāmi te samma, maṇiñcāpi dadāmi te’’ti.
Tattha maṇīti evarūpānaṃ manussānaṃ ekaṃ maṇiratanaṃ kaṇṭhesu lambati. Tesāhanti tesaṃ ahaṃ. Mā tvaṃ maññīti tvaṃ pana ‘‘etaṃ mayā davā kata’’nti mā maññi. Sacepimaṃ pihayasīti sace imaṃ mama kataṃ massukuttiṃ tvaṃ icchasi.
Taṃ sutvā bodhisatto chaṭṭhaṃ gāthamāha –
139.
‘‘Tvaññeva maṇinā channo, sukatāya ca massuyā;
Āmanta kho taṃ gacchāmi, piyaṃ me tavadassana’’nti.
Tattha maṇināti maṇino, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – samma vāyasa, tvaññeva imassa maṇino anucchaviko imissā ca sukatāya massuyā, mama pana tava adassanameva piyaṃ, tasmā taṃ āmantayitvā gacchāmīti.
Evañca pana vatvā bodhisatto uppatitvā aññattha gato. Kāko tattheva jīvitakkhayaṃ patto.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, pārāvato pana ahameva ahosinti.
Pārāvatajātakavaṇṇanā dasamā.
Kharaputtavaggo dutiyo niṭṭhito.
Jātakuddānaṃ –
Avāriyaṃ setaketu, darīmukhañca neru ca;
Āsaṅkamigālopañca, kāḷakaṇṇī ca kukkuṭaṃ.
Dhammadhajañca nandiyaṃ, kharaputtaṃ sūci ceva;
Tuṇḍilaṃ soṇṇakakkaṭaṃ, mayhakaṃ vijjādharañceva.
Siṅghapupphaṃ vighāsādaṃ, vaṭṭakañca pārāvataṃ;
Saṅgāyiṃsu mahātherā, chakke vīsati jātake.
Chakkanipātavaṇṇanā niṭṭhitā.