Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

6. Chakkanipāto

2. Kharaputtavaggo

[393] 8. Vighāsādajātakavaṇṇanā

Susukhaṃ vata jīvantīti idaṃ satthā pubbārāme viharanto keḷisīlake bhikkhū ārabbha kathesi. Tesu hi mahāmoggallānattherena pāsādaṃ kampetvā saṃvejitesu dhammasabhāyaṃ bhikkhū tesaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepete keḷisīlakāyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko ahosi. Atha aññatarasmiṃ kāsikagāme satta bhātaro kāmesu dosaṃ disvā nikkhamitvā isipabbajjaṃ pabbajitvā majjhāraññe vasantā yoge yogaṃ akatvā kāyadaḷhībahulā hutvā nānappakāraṃ kīḷaṃ kīḷantā cariṃsu. Sakko devarājā ‘‘ime saṃvejessāmī’’ti suko hutvā tesaṃ vasanaṭṭhānaṃ āgantvā ekasmiṃ rukkhe nilīyitvā te saṃvejento paṭhamaṃ gāthamāha –

122.

‘‘Susukhaṃ vata jīvanti, ye janā vighāsādino;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī’’ti.

Tattha vighāsādinoti bhuttātirekaṃ bhuñjante sandhāyāha. Diṭṭheva dhammeti ye evarūpā, te diṭṭheva dhamme pāsaṃsā, samparāye ca tesaṃ sugati hoti, sagge uppajjantīti adhippāyena vadati.

Atha tesu eko tassa vacanaṃ sutvā avasese āmantetvā dutiyaṃ gāthamāha –

123.

‘‘Sukassa bhāsamānassa, na nisāmetha paṇḍitā;

Idaṃ suṇātha sodariyā, amhevāyaṃ pasaṃsatī’’ti.

Tattha bhāsamānassāti mānusikāya vācāya bhaṇantassa. Na nisāmethāti na suṇātha. Idaṃ suṇāthāti idamassa vacanaṃ suṇātha. Sodariyāti samāne udare vutthabhāvena te ālapanto āha.

Atha ne paṭikkhipanto suko tatiyaṃ gāthamāha –

124.

‘‘Nāhaṃ tumhe pasaṃsāmi, kuṇapādā suṇātha me;

Ucchiṭṭhabhojino tumhe, na tumhe vighāsādino’’ti.

Tattha kuṇapādāti kuṇapakhādakāti te ālapati.

Te tassa vacanaṃ sutvā sabbepi catutthaṃ gāthamāhaṃsu –

125.

‘‘Sattavassā pabbajitā, majjhāraññe sikhaṇḍino;

Vighāseneva yāpentā, mayañce bhoto gārayhā;

Ke nu bhoto pasaṃsiyā’’ti.

Tattha sikhaṇḍinoti cūḷāya samannāgatā. Vighāsenevāti ettakaṃ kālaṃ satta vassāni sīhabyagghavighāseneva yāpentā yadi bhoto gārayhā, atha ke nu te pasaṃsiyāti.

Te lajjāpento mahāsatto pañcamaṃ gāthamāha –

126.

‘‘Tumhe sīhānaṃ byagghānaṃ, vāḷānañcāvasiṭṭhakaṃ;

Ucchiṭṭheneva yāpentā, maññivho vighāsādino’’ti.

Tattha vāḷānañcāvasiṭṭhakanti sesavāḷamigānañca avasiṭṭhakaṃ ucchiṭṭhabhojanaṃ.

Taṃ sutvā tāpasā ‘‘sace mayaṃ na vighāsādā, atha ke carahi te vighāsādā’’ti? Atha tesaṃ so tamatthaṃ ācikkhanto chaṭṭhaṃ gāthamāha –

127.

‘‘Ye brāhmaṇassa samaṇassa, aññassa vā vanibbino;

Datvāva sesaṃ bhuñjanti, te janā vighāsādino’’ti.

Tattha vanibbinoti taṃ taṃ bhaṇḍaṃ yācanakassa. Evaṃ te lajjāpetvā mahāsatto sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā satta bhātaro ime keḷisīlakā bhikkhū ahesuṃ, sakko pana ahameva ahosi’’nti.

Vighāsādajātakavaṇṇanā aṭṭhamā.

 


  Home Oben Index Next