Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

6. Chakkanipāto

1. Avāriyavaggo

[381] 6. Migālopajātakavaṇṇanā

Na me ruccīti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Satthā taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu dubbaco’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘na kho bhikkhu idāneva, pubbepi tvaṃ dubbacoyeva, dubbacabhāvañca pana nissāya paṇḍitānaṃ vacanaṃ akaronto verambhavātamukhe byasanaṃ gatosī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā apanandagijjho nāma ahosi. So gijjhagaṇaparivuto gijjhakūṭapabbate vasi. Putto panassa migālopo nāma thāmabalasampanno ahosi, so aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ uppati. Gijjhā ‘‘putto te atidūraṃ uppatatī’’ti gijjharañño ācikkhiṃsu. So taṃ pakkosetvā ‘‘tvaṃ kira, tāta, atiuccaṃ gacchasi, atiuccaṃ gacchanto jīvitakkhayaṃ pāpuṇissasī’’ti vatvā tisso gāthā abhāsi –

34.

‘‘Na me rucci migālopa, yassa te tādisī gatī;

Atuccaṃ tāta patasi, abhūmiṃ tāta sevasi.

35.

‘‘Catukkaṇṇaṃva kedāraṃ, yadā te pathavī siyā;

Tato tāta nivattassu, māssu etto paraṃ gami.

36.

‘‘Santi aññepi sakuṇā, pattayānā vihaṅgamā;

Akkhittā vātavegena, naṭṭhā te sassatīsamā’’ti.

Tattha migālopāti puttaṃ nāmena ālapati. Atuccaṃ tāta patasīti tāta, tvaṃ aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ gacchasi. Catukkaṇṇaṃva kedāranti imināssa sīmaṃ ācikkhati. Idaṃ vuttaṃ hoti – tāta, yadā te ayaṃ mahāpathavī catukkaṇṇaṃ kedāraṃ viya siyā, evaṃ khuddikā viya hutvā paññāyetha, atha tvaṃ ettakā ṭhānā nivatteyyāsi, etto paraṃ mā gamīti. Santi aññepīti na kevalaṃ tvameva, aññepi gijjhā evaṃ kariṃsūti dīpeti. Akkhittāti tepi gijjhā amhākaṃ sīmaṃ atikkamitvā gatā vātavegena ākaḍḍhitā nassiṃsu. Sassatīsamāti sassatīhi pathavīpabbatādīhi samaṃ attānaṃ maññamānā attano vassasahassaparimāṇaṃ āyuṃ apūretvāpi antarā naṭṭhāti attho.

Migālopo anovādakattā pitu vacanaṃ akatvā laṅghanto pitarā akkhātaṃ sīmaṃ disvā taṃ atikkamma kālavāte patvā tepi chinditvā uppatito verambhavātamukhaṃ pakkhandi, atha naṃ verambhavātā pahariṃsu. So tehi pahaṭamattova khaṇḍākhaṇḍaṃ hutvā ākāseyeva antaradhāyi.

37.

‘‘Akatvā apanandassa, pitu vuddhassa sāsanaṃ;

Kālavāte atikkamma, verambhānaṃ vasaṃ agā.

38.

‘‘Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

39.

‘‘Evampi idha vuddhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sabbe byasanaṃ papponti, akatvā vuddhasāsana’’nti. –

Imā tisso abhisambuddhagāthā.

Tattha anujīvinoti taṃ nissāya jīvanakā. Anovādakare dijeti tasmiṃ migālope gijjhe ovādaṃ agaṇhante sabbepi te tena saddhiṃ atisīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evampīti, bhikkhave, yathā so gijjho, evaṃ yo aññopi gahaṭṭho vā pabbajito vā hitānukampakānaṃ vuddhānaṃ vacanaṃ na gaṇhāti, sopi ayaṃ sīmaṃ atikkamitvā caranto ditto gabbito gijjhova byasanaṃ pāpuṇātīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – ‘‘tadā migālopo dubbacabhikkhu ahosi, apanando pana ahameva ahosi’’nti.

Migālopajātakavaṇṇanā chaṭṭhā.

 


  Home Oben Index Next