Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

5. Pañcakanipāto

2. Vaṇṇārohavaggo

[370] 10. Palāsajātakavaṇṇanā

Haṃso palāsamavacāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu paññāsajātake āvi bhavissati. Idha pana satthā bhikkhū āmantetvā ‘‘bhikkhave, kileso nāma āsaṅkitabbova, appamattako samānopi nigrodhagaccho viya vināsaṃ pāpeti, porāṇakapaṇḍitāpi āsaṅkitabbaṃ āsaṅkiṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvaṇṇahaṃsayoniyaṃ nibbattitvā vayappatto cittakūṭapabbate suvaṇṇaguhāyaṃ vasanto himavantapadese jātassare sayaṃjātasāliṃ khāditvā āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So gacchantopi tattha vissamitvā gacchati, āgacchantopi tattha vissamitvā āgacchati. Athassa tasmiṃ rukkhe nibbattadevatāya saddhiṃ vissāso ahosi. Aparabhāge ekā sakuṇikā ekasmiṃ nigrodharukkhe nigrodhapakkaṃ khāditvā āgantvā tasmiṃ palāsarukkhe nisīditvā viṭapantare vaccaṃ pātesi. Tattha nigrodhagaccho jāto, so caturaṅgulamattakāle rattaṅkurapalāsatāya sobhati. Haṃsarājā taṃ disvā rukkhadevataṃ āmantetvā ‘‘samma palāsa, nigrodho nāma yamhi rukkhe jāyati, vaḍḍhanto taṃ nāseti, imassa vaḍḍhituṃ mā deti, vimānaṃ te nāsessati, paṭikacceva naṃ uddharitvā chaḍḍehi, āsaṅkitabbayuttakaṃ nāma āsaṅkituṃ vaṭṭatī’’ti palāsadevatāya saddhiṃ mantento paṭhamaṃ gāthamāha –

105.

‘‘Haṃso palāsamavaca, nigrodho samma jāyati;

Aṅkasmiṃ te nisinnova, so te mammāni checchatī’’ti.

Paṭhamapādo panettha abhisambuddhena hutvā satthārā vutto. Palāsanti palāsadevataṃ. Sammāti vayassa. Aṅkasminti viṭabhiyaṃ. So te mammāni checchatīti so te aṅke saṃvaḍḍho sapatto viya jīvitaṃ chindissatīti attho. Jīvitasaṅkhārā hi idha ‘‘mammānī’’ti vuttā.

Taṃ sutvā tassa vacanaṃ agaṇhantī palāsadevatā dutiyaṃ gāthamāha –

106.

‘‘Vaḍḍhatāmeva nigrodho, patiṭṭhassa bhavāmahaṃ;

Yathā pitā ca mātā ca, evaṃ me so bhavissatī’’ti.

Tassattho – samma, na tvaṃ jānāsi vaḍḍhatameva esa, ahamassa yathā bālakāle puttānaṃ mātāpitaro patiṭṭhā honti, tathā bhavissāmi, yathā pana saṃvaḍḍhā puttā pacchā mahallakakāle mātāpitūnaṃ patiṭṭhā honti, mayhampi pacchā mahallakakāle evameva so patiṭṭho bhavissatīti.

Tato haṃso tatiyaṃ gāthamāha –

107.

‘‘Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi, khīrarukkhaṃ bhayānakaṃ;

Āmanta kho taṃ gacchāma, vuḍḍhi massa na ruccatī’’ti.

Tattha yaṃ tvanti yasmā tvaṃ etañca bhayadāyakattena bhayānakaṃ khīrarukkhaṃ sapattaṃ viya aṅke vaḍḍhesi. Āmanta kho tanti tasmā mayaṃ taṃ āmantetvā jānāpetvā gacchāma. Vuḍḍhi massāti assa vuḍḍhi mayhaṃ na ruccatīti.

Evañca pana vatvā haṃsarājā pakkhe pasāretvā cittakūṭapabbatameva gato. Tato paṭṭhāya puna nāgacchi. Aparabhāge nigrodho vaḍḍhiṃ, tasmiṃ ekā rukkhadevatāpi nibbatti. So vaḍḍhanto palāsaṃ bhañji, sākhāhi saddhiṃyeva devatāya vimānaṃ pati. Sā tasmiṃ kāle haṃsarañño vacanaṃ sallakkhetvā ‘‘idaṃ anāgatabhayaṃ disvā haṃsarājā kathesi, ahaṃ panassa vacanaṃ nākāsi’’nti paridevamānā catutthaṃ gāthamāha –

108.

‘‘Idāni kho maṃ bhāyeti, mahānerunidassanaṃ;

Haṃsassa anabhiññāya, mahā me bhayamāgata’’nti.

Tattha idāni kho maṃ bhāyetīti ayaṃ nigrodho taruṇakāle tosetvā idāni maṃ bhāyāpeti santāseti. Mahānerunidassananti sinerupabbatasadisaṃ mahantaṃ haṃsarājassa vacanaṃ sutvā ajānitvā taruṇakāleyeva etassa anuddhaṭattā. Mahā me bhayamāgatanti idāni mayhaṃ mahantaṃ bhayaṃ āgatanti paridevi.

Nigrodhopi vaḍḍhanto sabbaṃ palāsaṃ bhañjitvā khāṇukamattameva akāsi. Devatāya vimānaṃ sabbaṃ antaradhāyi.

109.

‘‘Na tassa vuḍḍhi kusalappasatthā, yo vaḍḍhamāno ghasate patiṭṭhaṃ;

Tassūparodhaṃ parisaṅkamāno, patārayī mūlavadhāya dhīro’’ti. –

Pañcamā abhisambuddhagāthā.

Tattha kusalappasatthāti kusalehi pasatthā. Ghasateti khādati, vināsetīti attho. Patārayīti patarati vāyamati. Idaṃ vuttaṃ hoti – bhikkhave, yo vaḍḍhamāno attano patiṭṭhaṃ nāseti, tassa vuḍḍhi paṇḍitehi na pasatthā, tassa pana abbhantarassa vā bāhirassa vā parissayassa ‘‘ito me uparodho bhavissatī’’ti evaṃ uparodhaṃ vināsaṃ parisaṅkamāno vīro ñāṇasampanno mūlavadhāya parakkamatīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu. Tadā suvaṇṇahaṃso ahameva ahosinti.

Palāsajātakavaṇṇanā dasamā.

Vaṇṇārohavaggo dutiyo.

 


  Home Oben Index Next