Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

5. Pañcakanipāto

2. Vaṇṇārohavaggo

[367] 7. Sāḷiyajātakavaṇṇanā

Yvāyaṃ sāḷiyachāpotīti idaṃ satthā veḷuvane viharanto ‘‘āvuso, devadatto tāsakārakopi bhavituṃ nāsakkhī’’ti vacanaṃ ārabbha kathesi. Tadā hi satthā ‘‘na, bhikkhave, idāneva, pubbepesa mama tāsakārakopi bhavituṃ nāsakkhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gāmake kuṭumbikakule nibbattitvā taruṇakāle paṃsukīḷakehi dārakehi saddhiṃ gāmadvāre nigrodharukkhamūle kīḷati. Tadā eko dubbalavejjo gāme kiñci alabhitvā nikkhamanto taṃ ṭhānaṃ patvā ekaṃ sappaṃ viṭapabbhantarena sīsaṃ nīharitvā niddāyantaṃ disvā ‘‘mayā gāme kiñci na laddhaṃ, ime dārake vañcetvā sappena ḍaṃsāpetvā tikicchitvā kiñcideva gaṇhissāmī’’ti cintetvā bodhisattaṃ āha ‘‘sace sāḷiyachāpaṃ passeyyāsi, gaṇheyyāsī’’ti. ‘‘Āma, gaṇheyya’’nti. ‘‘Passeso viṭapabbhantare sayito’’ti. So tassa sappabhāvaṃ ajānanto rukkhaṃ āruyha taṃ gīvāyaṃ gahetvā ‘‘sappo’’ti ñatvā nivattituṃ adento suggahitaṃ gahetvā vegena khipi. So gantvā vejjassa gīvāyaṃ patito gīvaṃ paliveṭhetvā ‘‘kara karā’’ti ḍaṃsitvā tattheva naṃ pātetvā palāyi. Manussā parivārayiṃsu.

Mahāsatto sampattaparisāya dhammaṃ desento imā gāthā abhāsi –

90.

‘‘Yvāyaṃ sāḷiyachāpoti, kaṇhasappaṃ agāhayi;

Tena sappenayaṃ daṭṭho, hato pāpānusāsako.

91.

‘‘Ahantāramahantāraṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

92.

‘‘Ahantāramaghātentaṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

93.

‘‘Yathā paṃsumuṭṭhiṃ puriso, paṭivātaṃ paṭikkhipe;

Tameva so rajo hanti, tathāyaṃ puriso hato.

94.

‘‘Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto’’ti.

Tattha yvāyanti yo ayaṃ, ayameva vā pāṭho. Sappenayanti so ayaṃ tena sappena daṭṭho. Pāpānusāsakoti pāpakaṃ anusāsako.

Ahantāranti apaharantaṃ. Ahantāranti amārentaṃ. Setīti matasayanaṃ sayati. Aghātentanti amārentaṃ. Suddhassāti niraparādhassa. Posassāti sattassa. Anaṅgaṇassāti idampi niraparādhabhāvaññeva sandhāya vuttaṃ. Paccetīti kammasarikkhakaṃ hutvā patieti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dubbalavejjo devadatto ahosi, paṇḍitadārako pana ahameva ahosi’’nti.

Sāḷiyajātakavaṇṇanā sattamā.

 


  Home Oben Index Next