(Tatiyo bhāgo)
[365] 5. Ahituṇḍikajātakavaṇṇanā
Dhuttomhīti idaṃ satthā jetavane viharanto ekaṃ mahallakabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā sālūkajātake (jā. 1.3.106 ādayo) vitthāritaṃ. Idhāpi so mahallako ekaṃ gāmadārakaṃ pabbājetvā akkosati paharati. Dārako palāyitvā vibbhami. Dutiyampi naṃ pabbājetvā tathevākāsi. Dutiyampi vibbhamitvā puna yāciyamāno oloketumpi na icchi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma mahallako attano sāmaṇerena sahāpi vināpi vattituṃ na sakkoti, itaro tassa dosaṃ disvā puna oloketumpi na icchi, suhadayo kumārako’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa sāmaṇero suhadayova, sakiṃ dosaṃ disvā puna oloketumpi na icchī’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto dhaññavāṇijakule nibbattitvā vayappatto dhaññavikkayena jīvikaṃ kappesi. Atheko ahituṇḍiko makkaṭaṃ gahetvā sikkhāpetvā ahiṃ kīḷāpento bārāṇasiyaṃ ussave ghuṭṭhe taṃ makkaṭaṃ dhaññavāṇijakassa santike ṭhapetvā ahiṃ kīḷāpento satta divasāni vicari. Sopi vāṇijo makkaṭassa khādanīyaṃ bhojanīyaṃ adāsi. Ahituṇḍiko sattame divase ussavakīḷanato āgantvā taṃ makkaṭaṃ veḷupesikāya tikkhattuṃ paharitvā taṃ ādāya uyyānaṃ gantvā bandhitvā niddaṃ okkami. Makkaṭo bandhanaṃ mocetvā ambarukkhaṃ āruyha ambāni khādanto nisīdi. So pabuddho rukkhe makkaṭaṃ disvā ‘‘etaṃ mayā upalāpetvā gahetuṃ vaṭṭatī’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –
80.
‘‘Dhuttomhi samma sumukha, jūte akkhaparājito;
Harehi ambapakkāni, vīriyaṃ te bhakkhayāmase’’ti.
Tattha akkhaparājitoti akkhehi parājito. Harehīti pātehi. Ayameva vā pāṭho.
Taṃ sutvā makkaṭo sesagāthā abhāsi –
81.
‘‘Alikaṃ vata maṃ samma, abhūtena pasaṃsasi;
Ko te suto vā diṭṭho vā, sumukho nāma makkaṭo.
82.
‘‘Ajjāpi me taṃ manasi, yaṃ maṃ tvaṃ ahituṇḍika;
Dhaññāpaṇaṃ pavisitvā, matto chātaṃ hanāsi maṃ.
83.
‘‘Tāhaṃ saraṃ dukkhaseyyaṃ, api rajjampi kāraye;
Nevāhaṃ yācito dajjaṃ, tathā hi bhayatajjito.
84.
‘‘Yañca jaññā kule jātaṃ, gabbhe tittaṃ amacchariṃ;
Tena sakhiñca mittañca, dhīro sandhātumarahatī’’ti.
Tattha alikaṃ vatāti musā vata. Abhūtenāti avijjamānena. Ko teti kva tayā. Sumukhoti sundaramukho. Ahituṇḍikāti taṃ ālapati. ‘‘Ahikoṇḍikā’’tipi pāṭho. Chātanti jighacchābhibhūtaṃ dubbalaṃ kapaṇaṃ. Hanāsīti veḷupesikāya tikkhattuṃ paharasi. Tāhanti taṃ ahaṃ. Saranti saranto. Dukkhaseyyanti tasmiṃ āpaṇe dukkhasayanaṃ. Api rajjampi kārayeti sacepi bārāṇasirajjaṃ gahetvā mayhaṃ datvā maṃ rajjaṃ kāreyyāsi, evampi taṃ nevāhaṃ yācito dajjaṃ, taṃ ekampi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ. Kiṃkāraṇā? Tathā hi bhayatajjitoti, tathā hi ahaṃ tayā bhayena tajjitoti attho.
Gabbhe tittanti subhojanarasena mātukucchiyaṃyeva alaṅkatapaṭiyatte sayanagabbheyeva vā tittaṃ bhogāsāya akapaṇaṃ. Sakhiñca mittañcāti sakhibhāvañca mittabhāvañca tathārūpena kulajātena tittena akapaṇena amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati, tayā pana kapaṇena ahituṇḍikena saddhiṃ ko mittabhāvaṃ puna ghaṭetunti attho. Evañca pana vatvā vānaro vanaṃ sahasā pāvisi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā ahituṇḍiko mahallako ahosi, makkaṭo sāmaṇero, dhaññavāṇijo pana ahameva ahosi’’nti.
Ahituṇḍikajātakavaṇṇanā pañcamā.