(Tatiyo bhāgo)
[357] 7. Laṭukikajātakavaṇṇanā
Vandāmi taṃ kuñjara saṭṭhihāyananti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto kakkhaḷo pharuso sāhasiko, sattesu karuṇāmattampissa natthī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa nikkaruṇoyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthiyoniyaṃ nibbattitvā vayappatto pāsādiko mahākāyo asītisahassavāraṇaparivāro yūthapati hutvā himavantapadese vihāsi. Tadā ekā laṭukikā sakuṇikā hatthīnaṃ vicaraṇaṭṭhāne aṇḍāni nikkhipi, tāni pariṇatāni bhinditvā sakuṇapotakā nikkhamiṃsu. Tesu aviruḷhapakkhesu uppatituṃ asakkontesuyeva mahāsatto asītisahassavāraṇaparivuto gocarāya caranto taṃ padesaṃ patto. Taṃ disvā laṭukikā cintesi ‘‘ayaṃ hatthirājā mama potake madditvā māressati, handa naṃ puttakānaṃ parittāṇatthāya dhammikārakkhaṃ yācāmī’’ti. Sā ubho pakkhe ekato katvā tassa purato ṭhatvā paṭhamaṃ gāthamāha –
39.
‘‘Vandāmi taṃ kuñjara saṭṭhihāyanaṃ, āraññakaṃ yūthapatiṃ yasassiṃ;
Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāyā’’ti.
Tattha saṭṭhihāyananti saṭṭhivassakāle hāyanabalaṃ. Yasassinti parivārasampannaṃ. Pakkhehi taṃ pañcalikaṃ karomīti ahaṃ pakkhehi taṃ añjalikaṃ karomīti attho.
Mahāsatto ‘‘mā cintayi laṭukike, ahaṃ te puttake rakkhissāmī’’ti sakuṇapotakānaṃ upari ṭhatvā asītiyā hatthisahassesu gatesu laṭukikaṃ āmantetvā ‘‘laṭukike amhākaṃ pacchato eko ekacāriko hatthī āgacchati, so amhākaṃ vacanaṃ na karissati, tasmiṃ āgate tampi yācitvā puttakānaṃ sotthibhāvaṃ kareyyāsī’’ti vatvā pakkāmi. Sāpi tassa paccuggamanaṃ katvā ubhohi pakkhehi añjaliṃ katvā dutiyaṃ gāthamāha –
40.
‘‘Vandāmi taṃ kuñjara ekacāriṃ, āraññakaṃ pabbatasānugocaraṃ;
Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāyā’’ti.
Tattha pabbatasānugocaranti ghanaselapabbatesu ca paṃsupabbatesu ca gocaraṃ gaṇhantaṃ.
So tassā vacanaṃ sutvā tatiyaṃ gāthamāha –
41.
‘‘Vadhissāmi te laṭukike puttakāni, kiṃ me tuvaṃ kāhasi dubbalāsi;
Sataṃ sahassānipi tādisīnaṃ, vāmena pādena papothayeyya’’nti.
Tattha vadhissāmi teti tvaṃ kasmā mama vicaraṇamagge puttakāni ṭhapesi, yasmā ṭhapesi, tasmā vadhissāmi te puttakānīti vadati. Kiṃ me tuvaṃ kāhasīti mayhaṃ mahāthāmassa tvaṃ dubbalā kiṃ karissasi. Papothayeyyanti ahaṃ tādisānaṃ laṭukikānaṃ satasahassampi vāmena pādena sañcuṇṇeyyaṃ, dakkhiṇapādena pana kathāva natthīti.
Evañca pana vatvā so tassā puttake pādena sañcuṇṇetvā muttena pavāhetvā nadantova pakkāmi. Laṭukikā rukkhasākhāya nilīyitvā ‘‘idāni tāva vāraṇa nadanto gacchasi, katipāheneva me kiriyaṃ passissasi, kāyabalato ñāṇabalassa mahantabhāvaṃ na jānāsi, hotu, jānāpessāmi na’’nti taṃ santajjayamānāva catutthaṃ gāthamāha –
42.
‘‘Na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hoti;
Karissāmi te nāgarājā anatthaṃ, yo me vadhī puttake dubbalāyā’’ti.
Tattha balenāti kāyabalena. Anatthanti avuḍḍhiṃ. Yo meti yo tvaṃ mama dubbalāya puttake vadhī ghātesi.
Sā evaṃ vatvā katipāhaṃ ekaṃ kākaṃ upaṭṭhahitvā tena tuṭṭhena ‘‘kiṃ te karomī’’ti vuttā ‘‘sāmi, aññaṃ me kātabbaṃ natthi, ekassa pana ekacārikavāraṇassa tuṇḍena paharitvā tumhehi akkhīni bhinnāni paccāsīsāmī’’ti āha. Sā tena ‘‘sādhū’’ti sampaṭicchitā ekaṃ nīlamakkhikaṃ upaṭṭhahi. Tāyapi ‘‘kiṃ te, karomī’’ti vuttā ‘‘iminā kākena ekacārikavāraṇassa akkhīsu bhinnesu tumhehi tattha āsāṭikaṃ pātetuṃ icchāmī’’ti vatvā tāyapi ‘‘sādhū’’ti vutte ekaṃ maṇḍūkaṃ upaṭṭhahitvā tena ‘‘kiṃ te, karomī’’ti vuttā ‘‘yadā ekacārikavāraṇo andho hutvā pānīyaṃ pariyesati, tadā pabbatamatthake ṭhito saddaṃ katvā tasmiṃ pabbatamatthakaṃ abhiruhante otaritvā papāte saddaṃ kareyyātha, ahaṃ tumhākaṃ santikā ettakaṃ paccāsīsāmī’’ti āha. Sopi tassā vacanaṃ ‘‘sādhū’’ti sampaṭicchi.
Athekadivasaṃ kāko vāraṇassa dvepi akkhīni tuṇḍena bhindi, nīlamakkhikā āsāṭikaṃ pātesi. So puḷavehi khajjanto vedanāppatto pipāsābhibhūto pānīyaṃ pariyesamāno vicari. Tasmiṃ kāle maṇḍūko pabbatamatthake ṭhatvā saddamakāsi. Vāraṇo ‘‘ettha pānīyaṃ bhavissatī’’ti pabbatamatthakaṃ abhiruhi. Atha maṇḍūko otaritvā papāte ṭhatvā saddamakāsi. Vāraṇo ‘‘ettha pānīyaṃ bhavissatī’’ti papātābhimukho gacchanto parigaḷitvā pabbatapāde patitvā jīvitakkhayaṃ pāpuṇi. Laṭukikā tassa matabhāvaṃ ñatvā ‘‘diṭṭhā me paccāmittassa piṭṭhī’’ti haṭṭhatuṭṭhā tassa khandhe caṅkamitvā yathākammaṃ gatā.
Satthā ‘‘na, bhikkhave, kenaci saddhiṃ veraṃ nāma kātabbaṃ, evaṃ balasampannampi vāraṇaṃ ime cattāro janā ekato hutvā vāraṇassa jīvitakkhayaṃ pāpesu’’nti –
43.
‘‘Kākañca passa laṭukikaṃ, maṇḍūkaṃ nīlamakkhikaṃ;
Ete nāgaṃ aghātesuṃ, passa verassa verinaṃ;
Tasmā hi veraṃ na kayirātha, appiyenapi kenacī’’ti. –
Imaṃ abhisambuddhagāthaṃ vatvā jātakaṃ samodhānesi.
Tattha passāti aniyāmitālapanametaṃ, bhikkhū pana sandhāya vuttattā passatha bhikkhaveti vuttaṃ hoti. Eteti ete cattāro ekato hutvā. Aghātesunti taṃ vadhiṃsu. Passa verassa verinanti passatha verikānaṃ verassa gatinti attho.
Tadā ekacārikahatthī devadatto ahosi, yūthapati pana ahameva ahosinti.
Laṭukikajātakavaṇṇanā sattamā.