Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

5. Pañcakanipāto

1. Maṇikuṇḍalavaggo

[355] 5. Ghaṭajātakavaṇṇanā

Aññe socanti rodantīti idaṃ satthā jetavane viharanto kosalarañño ekaṃ amaccaṃ ārabbha kathesi. Vatthu heṭṭhā kathitasadisameva. Idha pana rājā attano upakārasssa amaccassa mahantaṃ yasaṃ datvā paribhedakānaṃ kathaṃ gahetvā taṃ bandhāpetvā bandhanāgāre pavesesi. So tattha nisinnova sotāpattimaggaṃ nibbattesi. Rājā tassa guṇaṃ sallakkhetvā mocāpesi. So gandhamālaṃ ādāya satthu santikaṃ gantvā vanditvā nisīdi. Atha naṃ satthā ‘‘anattho kira te uppanno’’ti pucchitvā ‘‘āma, bhante, anatthena pana me attho āgato, sotāpattimaggo nibbatto’’ti vutte ‘‘na kho, upāsaka, tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi āhariṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, ‘‘ghaṭakumāro’’tissa nāmaṃ kariṃsu. So aparena samayena takkasilāyaṃ uggahitasippo dhammena rajjaṃ kāresi. Tassa antepure eko amacco dubbhi. So taṃ paccakkhato ñatvā raṭṭhā pabbājesi. Tadā sāvatthiyaṃ dhaṅkarājā nāma rajjaṃ kāresi. So tassa santikaṃ gantvā taṃ upaṭṭhahitvā heṭṭhā vuttanayena attano vacanaṃ gāhāpetvā bārāṇasirajjaṃ gaṇhāpesi. Sopi rajjaṃ gahetvā bodhisattaṃ saṅkhalikāhi bandhāpetvā bandhanāgāraṃ pavesesi. Bodhisatto jhānaṃ nibbattetvā ākāse pallaṅkena nisīdi, dhaṅkassa sarīre ḍāho uppajji. So gantvā bodhisattassa suvaṇṇādāsaphullapadumasassirikaṃ mukhaṃ disvā bodhisattaṃ pucchanto paṭhamaṃ gāthamāha –

29.

‘‘Aññe socanti rodanti, aññe assumukhā janā;

Pasannamukhavaṇṇosi, kasmā ghaṭa na socasī’’ti.

Tattha aññeti taṃ ṭhapetvā sesamanussā.

Athassa bodhisatto asocanakāraṇaṃ kathento catasso gāthā abhāsi –

30.

‘‘Nābbhatītaharo soko, nānāgatasukhāvaho;

Tasmā dhaṅka na socāmi, natthi soke dutīyatā.

31.

‘‘Socaṃ paṇḍu kiso hoti, bhattañcassa na ruccati;

Amittā sumanā honti, sallaviddhassa ruppato.

32.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Ṭhitaṃ maṃ nāgamissati, evaṃ diṭṭhapado ahaṃ.

33.

‘‘Yassattā nālamekova, sabbakāmarasāharo;

Sabbāpi pathavī tassa, na sukhaṃ āvahissatī’’ti.

Tattha nābbhatītaharoti nābbhatītāhāro, ayameva vā pāṭho. Soko nāma abbhatītaṃ atikkantaṃ niruddhaṃ atthaṅgataṃ puna nāharati. Dutīyatāti sahāyatā. Atītāharaṇena vā anāgatāharaṇena vā soko nāma kassaci sahāyo na hoti, tenāpi kāraṇenāhaṃ na socāmīti vadati. Socanti socanto. Sallaviddhassa ruppatoti sokasallena viddhassa teneva ghaṭṭiyamānasssa ‘‘diṭṭhā vata no paccāmittassa piṭṭhī’’ti amittā sumanā hontīti attho.

Ṭhitaṃ maṃ nāgamissatīti samma dhaṅkarāja, etesu gāmādīsu yattha katthaci ṭhitaṃ maṃ paṇḍukisabhāvādikaṃ sokamūlakaṃ byasanaṃ na āgamissati. Evaṃ diṭṭhapadoti yathā taṃ byasanaṃ nāgacchati, evaṃ mayā jhānapadaṃ diṭṭhaṃ. ‘‘Aṭṭhalokadhammapada’’ntipi vadantiyeva. Pāḷiyaṃ pana ‘‘na mattaṃ nāgamissatī’’ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi. Pariyosānagāthāya icchitapatthitatthena jhānasukhasaṅkhātaṃ sabbakāmarasaṃ āharatīti sabbakāmarasāharo. Idaṃ vuttaṃ hoti – yassa rañño pahāya aññasahāye attāva eko sabbakāmarasāharo nālaṃ, sabbaṃ jhānasukhasaṅkhātaṃ kāmarasaṃ āharituṃ asamattho, tassa rañño sabbāpi pathavī na sukhaṃ āvahissati. Kāmāturassa hi sukhaṃ nāma natthi, yo pana kilesadaratharahitaṃ jhānasukhaṃ āharituṃ samattho, so rājā sukhī hotīti. Yo panetāya gāthāya ‘‘yassatthā nālameko’’tipi pāṭho, tassattho na dissati.

Iti dhaṅko imā catasso gāthā sutvā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ paṭiniyyādetvā himavantapadesaṃ gantvā isipabbajjaṃ pabbajitvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dhaṅkarājā ānando ahosi, ghaṭarājā pana ahameva ahosi’’nti.

Ghaṭajātakavaṇṇanā pañcamā.

 


  Home Oben Index Next