(Tatiyo bhāgo)
[329] 9. Kāḷabāhujātakavaṇṇanā
Yaṃ annapānassāti idaṃ satthā veḷuvane viharanto hatalābhasakkāraṃ devadattaṃ ārabbha kathesi. Devadattena hi tathāgate aṭṭhānakopaṃ bandhitvā dhanuggahesu payojitesu nāḷāgirivissajjanena tassa doso pākaṭo jāto. Athassa paṭṭhapitāni dhuvabhattādīni manusssā na kariṃsu, rājāpi naṃ na olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto ‘lābhasakkāraṃ uppādessāmī’ti uppannampi thiraṃ kātuṃ nāsakkhī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa hatalābhasakkāro ahosī’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ dhanañjaye rajjaṃ kārente bodhisatto rādho nāma suko ahosi mahāsarīro paripuṇṇagatto, kaniṭṭho panassa poṭṭhapādo nāma. Eko luddako te dvepi jane bandhitvā netvā bārāṇasirañño adāsi. Rājā ubhopi te suvaṇṇapañjare pakkhipitvā suvaṇṇataṭṭakena madhulāje khādāpento sakkharodakaṃ pāyento paṭijaggi. Sakkāro ca mahā ahosi, lābhaggayasaggappattā ahesuṃ. Atheko vanacarako kāḷabāhuṃ nāmekaṃ mahākāḷamakkaṭaṃ ānetvā bārāṇasirañño adāsi. Tassa pacchā āgatattā mahantataro lābhasakkāro ahosi, sukānaṃ parihāyi. Bodhisatto tādilakkhaṇayogato na kiñci āha, kaniṭṭho panasssa tādilakkhaṇābhāvā taṃ makkaṭassa sakkāraṃ asahanto ‘‘bhātika, pubbe imasmiṃ rājakule sādhurasakhādanīyādīni amhākameva denti, idāni pana mayaṃ na labhāma, kāḷabāhumakkaṭasseva denti. Mayaṃ dhanañjayarañño santikā lābhasakkāraṃ alabhantā imasmiṃ ṭhāne kiṃ karissāma, ehi araññameva gantvā vasissāmā’’ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –
113.
‘‘Yaṃ annapānassa pure labhāma, taṃ dāni sākhamigameva gacchati;
Gacchāma dāni vanameva rādha, asakkatā casma dhanañjayāyā’’ti.
Tattha yaṃ annapānassāti yaṃ annapānaṃ assa rañño santikā. Upayogatthe vā sāmivacanaṃ. Dhanañjayāyāti karaṇatthe sampadānavacanaṃ, dhanañjayena. Asakkatā casmāti annapānaṃ na labhāma, iminā ca na sakkatamhāti attho.
Taṃ sutvā rādho dutiyaṃ gāthamāha –
114.
‘‘Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;
Ete aniccā manujesu dhammā, mā soci kiṃ socasi poṭṭhapādā’’ti.
Tattha yasoti issariyaparivāro. Ayasoti tassābhāvo. Eteti ete aṭṭha lokadhammā manujesu aniccā, lābhaggayasaggappattā hutvāpi aparena samayena appalābhā appasakkārā honti, niccalābhino nāma na honti. Yasādīsupi eseva nayo.
Taṃ sutvā poṭṭhapādo makkaṭe usūyaṃ apanetuṃ asakkonto tatiyaṃ gāthamāha –
115.
‘‘Addhā tuvaṃ paṇḍitakosi rādha, jānāsi atthāni anāgatāni;
Kathaṃ nu sākhāmigaṃ dakkhisāma, niddhāvitaṃ rājakulatova jamma’’nti.
Tattha kathaṃ nūti kena nu kho upāyena. Dakkhisāmāti dakkhissāma. Niddhāvitanti nivuṭṭhāpitaṃ nikkaḍḍhāpitaṃ. Jammanti lāmakaṃ.
Taṃ sutvā rādho catutthaṃ gāthamāha –
116.
‘‘Cāleti kaṇṇaṃ bhakuṭiṃ karoti, muhuṃ muhuṃ bhāyayate kumāre;
Sayameva taṃ kāhati kāḷabāhu, yenārakā ṭhassati annapānā’’ti.
Tattha bhāyayate kumāreti rājakumāre utrāseti. Yenārakā ṭhassati annapānāti yena kāraṇena imamhā annapānā dūre ṭhassati, sayameva taṃ kāraṇaṃ karissati, mā tvaṃ etassa cintayīti attho.
Kāḷabāhupi katipāheneva rājakumārānaṃ purato ṭhatvā kaṇṇacalanādīni karonto kumāre bhāyāpesi. Te bhītatasitā vissaramakaṃsu. Rājā ‘‘kiṃ eta’’nti pucchitvā tamatthaṃ sutvā ‘‘nikkaḍḍhatha na’’nti makkaṭaṃ nikkaḍḍhāpesi. Sukānaṃ lābhasakkāro puna pākatiko ahosi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kāḷabāhu devadatto ahosi, poṭṭhapādo ānando, rādho pana ahameva ahosi’’nti.
Kāḷabāhujātakavaṇṇanā navamā.