Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

3. Kuṭidūsakavaggo

[327] 7. Kākavatījātakavaṇṇanā

Vāti cāyaṃ tato gandhoti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tadā hi satthā taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchi. ‘‘Saccaṃ, bhante’’ti. ‘‘Kasmā ukkaṇṭhitosī’’ti? ‘‘Kilesavasena, bhante’’ti. ‘‘Bhikkhu mātugāmo nāma arakkhiyo, na sakkā rakkhituṃ, porāṇakapaṇḍitā pana mātugāmaṃ mahāsamuddamajjhe simbalirukkhavimāne vasāpentāpi rakkhituṃ nāsakkhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto pitu accayena rajjaṃ kāresi. Kākavatī nāmassa aggamahesī ahosi abhirūpā devaccharā viya. Ayamettha saṅkhepo, vitthārato pana atītavatthu kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā paneko supaṇṇarājā manussavesena āgantvā raññā saha jūtaṃ kīḷanto kākavatiyā aggamahesiyā paṭibaddhacitto taṃ ādāya supaṇṇabhavanaṃ netvā tāya saddhiṃ abhirami. Rājā deviṃ apassanto naṭakuveraṃ nāma gandhabbaṃ ‘‘tvaṃ vicināhi na’’nti āha. So taṃ supaṇṇarājānaṃ pariggahetvā ekasmiṃ sare erakavane nipajjitvā tato supaṇṇassa gamanakāle pattantare nisīditvā supaṇṇabhavanaṃ patvā pattantarato nikkhamitvā tāya saddhiṃ kilesasaṃsaggaṃ katvā puna tasseva pattantare nisinno āgantvā supaṇṇassa raññā saddhiṃ jūtakīḷanakāle attano vīṇaṃ gahetvā jūtamaṇḍalaṃ gantvā rañño santike ṭhito gītavasena paṭhamaṃ gāthamāha –

105.

‘‘Vāti cāyaṃ tato gandho, yattha me vasatī piyā;

Dūre ito hi kākavatī, yattha me nirato mano’’ti.

Tattha gandhoti tassā dibbagandhavilittāya sarīragandho. Yattha meti yattha supaṇṇabhavane mama piyā vasati, tato iminā saddhiṃ katakāyasaṃsaggāya tassā imassa kāyena saddhiṃ āgato gandho vāyatīti adhippāyo. Dūre itoti imamhā ṭhānā dūre. Hi-kāro nipātamatto. Kākavatīti kākavatī devī. Yattha meti yassā upari mama mano nirato.

Taṃ sutvā supaṇṇo dutiyaṃ gāthamāha –

106.

‘‘Kathaṃ samuddamatarī, kathaṃ atari kepukaṃ;

Kathaṃ satta samuddāni, kathaṃ simbalimāruhī’’ti.

Tassattho – tvaṃ imaṃ jambudīpasamuddaṃ tassa parato kepukaṃ nāma nadiṃ pabbatantaresu ṭhitāni satta samuddāni ca kathaṃ atari, kenupāyena tiṇṇo satta samuddāni atikkamitvā ṭhitaṃ amhākaṃ bhavanaṃ simbalirukkhañca kathaṃ āruhīti.

Taṃ sutvā naṭakuvero tatiyaṃ gāthamāha –

107.

‘‘Tayā samuddamatariṃ, tayā atari kepukaṃ;

Tayā satta samuddāni, tayā simbalimāruhi’’nti.

Tattha tayāti tayā karaṇabhūtena tava pattantare nisinno ahaṃ sabbametaṃ akāsinti attho.

Tato supaṇṇarājā catutthaṃ gāthamāha –

108.

‘‘Dhiratthu maṃ mahākāyaṃ, dhiratthu maṃ acetanaṃ;

Yattha jāyāyahaṃ jāraṃ, āvahāmi vahāmi cā’’ti.

Tattha dhiratthu manti attānaṃ garahanto āha. Acetananti mahāsarīratāya lahubhāvagarubhāvassa ajānanatāya acetanaṃ. Yatthāti yasmā. Idaṃ vuttaṃ hoti – yasmā ahaṃ attano jāyāya jāraṃ imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento ca vahāmi, tasmā dhiratthu manti. So taṃ ānetvā bārāṇasirañño datvā puna nagaraṃ nāgamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā naṭakuvero ukkaṇṭhitabhikkhu ahosi, rājā pana ahameva ahosinti.

Kākavatījātakavaṇṇanā sattamā.

 


  Home Oben Index Next