(Tatiyo bhāgo)
[325] 5. Godharājajātakavaṇṇanā
Samaṇaṃ taṃ maññamānoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idhāpi bhikkhū taṃ bhikkhuṃ ānetvā ‘‘ayaṃ, bhante, bhikkhu kuhako’’ti satthu dassesuṃ. Satthā ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhayoniyaṃ nibbattitvā vayappatto kāyabalena sampanno araññe vasati. Eko dusīlatāpasopi tassa avidūre paṇṇasālaṃ māpetvā vāsaṃ kappesi. Bodhisatto gocarāya caranto taṃ disvā ‘‘sīlavantatāpasassa paṇṇasālā bhavissatī’’ti tattha gantvā taṃ vanditvā attano vasanaṭṭhānameva gacchati. Athekadivasaṃ so kūṭatāpaso upaṭṭhākakule sampāditaṃ madhuramaṃsaṃ labhitvā ‘‘kiṃ maṃsaṃ nāmeta’’nti pucchitvā ‘‘godhamaṃsa’’nti sutvā rasataṇhāya abhibhūto ‘‘mayhaṃ assamapadaṃ nibaddhaṃ āgacchamānaṃ godhaṃ māretvā yathāruci pacitvā khādissāmī’’ti sappidadhikaṭukabhaṇḍādīni gahetvā tattha gantvā muggaraṃ gahetvā kāsāvena paṭicchādetvā bodhisattassa āgamanaṃ olokento paṇṇasāladvāre upasantūpasanto viya nisīdi.
So āgantvā taṃ paduṭṭhindriyaṃ disvā ‘‘iminā amhākaṃ sajātikamaṃsaṃ khāditaṃ bhavissati, pariggaṇhissāmi na’’nti adhovāte ṭhatvā sarīragandhaṃ ghāyitvā sajātimaṃsassa khāditabhāvaṃ ñatvā tāpasaṃ anupagamma paṭikkamitvā cari. Tāpasopi tassa anāgamanabhāvaṃ ñatvā muggaraṃ khipi, muggaro sarīre apatitvā naṅguṭṭhakoṭiṃ pāpuṇi. Tāpaso ‘‘gaccha viraddhosmī’’ti āha. Bodhisatto ‘‘maṃ tāva viraddhosi, cattāro pana apāye na viraddhosī’’ti vatvā palāyitvā caṅkamanakoṭiyaṃ ṭhitaṃ vammikaṃ pavisitvā aññena chiddena sīsaṃ nīharitvā tena saddhiṃ sallapanto dve gāthā abhāsi –
97.
‘‘Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;
So maṃ daṇḍena pāhāsi, yathā assamaṇo tathā.
98.
‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;
Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti.
Tattha asaññatanti ahaṃ kāyādīhi asaññataṃ assamaṇameva samānaṃ taṃ ‘‘samaṇo eso’’ti samitapāpatāya samaṇaṃ maññamāno upagacchiṃ. Pāhāsīti pahari. Ajinasāṭiyāti ekaṃsaṃ katvā pārutena ajinacammena tuyhaṃ ko attho. Abbhantaraṃ te gahananti tava sarīrabbhantaraṃ visapūrā viya alābu, gūthapūro viya āvāṭo, āsīvisapūro viya vammiko kilesagahanaṃ. Bāhiranti kevalaṃ bahisarīraṃ parimajjasi, taṃ antopharusatāya bahimaṭṭhatāya hatthilaṇḍaṃ viya assalaṇḍaṃ viya ca hotīti.
Taṃ sutvā tāpaso tatiyaṃ gāthamāha –
99.
‘‘Ehi godha nivattassu, bhuñja sālīnamodanaṃ;
Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī’’ti.
Tattha pahūtaṃ mayha pipphalīti na kevalaṃ sālīnamodanaṃ telaloṇameva, hiṅgujīrakasiṅgiveralasuṇamaricapipphalippabhedaṃ kaṭukabhaṇḍampi mayhaṃ bahu atthi, tenābhisaṅkhataṃ sālīnamodanaṃ bhuñjāhīti.
Taṃ sutvā bodhisatto catutthaṃ gāthamāha –
100.
‘‘Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;
Telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī’’ti.
Tattha pavekkhāmīti pavisissāmi. Ahitanti yaṃ etaṃ tava kaṭukabhaṇḍasaṅkhātaṃ pipphali, etaṃ mayhaṃ ahitaṃ asappāyanti.
Evañca pana vatvā ‘‘are, kūṭajaṭila, sace idha vasissasi, gocaragāme manusseheva taṃ ‘ayaṃ coro’ti gāhāpetvā vippakāraṃ pāpessāmi, sīghaṃ palāyassū’’ti santajjesi. Kūṭajaṭilo tato palāyi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kūṭajaṭilo ayaṃ kuhakabhikkhu ahosi, godharājā pana ahameva ahosi’’nti.
Godharājajātakavaṇṇanā pañcamā.