Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

2. Pucimandavaggo

[315] 5. Sabbamaṃsalābhajātakavaṇṇanā

Pharusā vata te vācāti idaṃ satthā jetavane viharanto sāriputtattherena pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi. Tadā kira jetavane ekacce bhikkhū snehavirecanaṃ piviṃsu. Tesaṃ rasapiṇḍapātena attho hoti, gilānupaṭṭhākā ‘‘rasabhattaṃ āharissāmā’’ti sāvatthiṃ pavisitvā odanikagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te bhikkhū disvā ‘‘kiṃ, āvuso, atipageva nivattathā’’ti pucchi. Te tamatthaṃ ārocesuṃ. Thero ‘‘tena hi ethā’’ti te gahetvā tameva vīthiṃ agamāsi, manussā pūretvā rasabhattaṃ adaṃsu. Gilānupaṭṭhākā rasabhattaṃ āharitvā gilānānaṃ adaṃsu, te paribhuñjiṃsu. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante gahetvā odanikagharavīthiyaṃ caritvā bahuṃ rasapiṇḍapātaṃ pesesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāni sāriputtova maṃsaṃ labhi, pubbepi muduvācā piyavacanā vattuṃ chekā paṇḍitā labhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Athekadivasaṃ eko migaluddako bahuṃ maṃsaṃ labhitvā yānakaṃ pūretvā ‘‘vikkiṇissāmī’’ti nagaraṃ āgacchati. Tadā bārāṇasivāsikā cattāro seṭṭhiputtā nagarā nikkhamitvā ekasmiṃ maggasabhāgaṭṭhāne kiñci diṭṭhaṃ sutaṃ sallapantā nisīdiṃsu. Etesu eko seṭṭhiputto taṃ maṃsayānakaṃ disvā ‘‘etaṃ luddakaṃ maṃsakhaṇḍaṃ āharāpemī’’ti āha. ‘‘Gaccha āharāpehī’’ti. So taṃ upasaṅkamitvā ‘‘are, luddaka, dehi me maṃsakhaṇḍa’’nti āha. Luddako ‘‘mārisa, paraṃ kiñci yācantena nāma piyavacanena bhavitabbaṃ, tayā kathitavācāya anucchavikaṃ maṃsakhaṇḍaṃ labhissasī’’ti vatvā paṭhamaṃ gāthamāha –

57.

‘‘Pharusā vata te vācā, maṃsaṃ yācanako asi;

Kilomasadisī vācā, kilomaṃ samma dammi te’’ti.

Tattha kilomasadisīti pharusatāya kilomasadisī. Kilomaṃ samma dammi teti handa gaṇha, idaṃ te vācāya sadisaṃ kilomaṃ dammīti nirasaṃ nimaṃsalohitaṃ kilomakakhaṇḍaṃ ukkhipitvā adāsi.

Atha naṃ aparo seṭṭhiputto ‘‘kinti vatvā yācasī’’ti pucchi. ‘‘Are’’ti vatvāti. So ‘‘ahampi naṃ yācissāmī’’ti vatvā gantvā ‘‘jeṭṭhabhātika, maṃsakhaṇḍaṃ me dehī’’ti āha. Itaro ‘‘tava vacanasssa anucchavikaṃ maṃsakhaṇḍaṃ labhissasī’’ti vatvā dutiyaṃ gāthamāha –

58.

‘‘Aṅgametaṃ manussānaṃ, bhātā loke pavuccati;

Aṅgassa sadisī vācā, aṅgaṃ samma dadāmi te’’ti.

Tassattho – imasmiṃ loke manussānaṃ aṅgasadisattā aṅgametaṃ yadidaṃ bhātā bhaginīti, tasmā tavesā aṅgasadisī vācāti etissā anucchavikaṃ aṅgameva dadāmi teti. Evañca pana vatvā aṅgamaṃsaṃ ukkhipitvā adāsi.

Tampi aparo seṭṭhiputto ‘‘kinti vatvā yācasī’’ti pucchi. ‘‘Bhātikā’’ti vatvāti. So ‘‘ahampi naṃ yācissāmī’’ti vatvā gantvā ‘‘tāta, maṃsakhaṇḍaṃ me dehī’’ti āha. Luddako tava vacanānūrūpaṃ lacchasī’’ti vatvā tatiyaṃ gāthamāha –

59.

‘‘Tātāti putto vadamāno, kampeti hadayaṃ pitu;

Hadayassa sadisī vācā, hadayaṃ samma dammi te’’ti.

Evañca pana vatvā hadayamaṃsena saddhiṃ madhuramaṃsaṃ ukkhipitvā adāsi.

Taṃ catuttho seṭṭhiputto ‘‘kinti vatvā yācasī’’ti pucchi. So ‘‘tātā’’ti vatvāti. So ‘‘ahampi yācissāmī’’ti vatvā gantvā ‘‘sahāya maṃsakhaṇḍaṃ me dehī’’ti āha. Luddako ‘‘tava vacanānurūpaṃ lacchasī’’ti vatvā catutthaṃ gāthamāha –

60.

‘‘Yassa gāme sakhā natthi, yathāraññaṃ tatheva taṃ;

Sabbassa sadisī vācā, sabbaṃ samma dadāmi te’’ti.

Tassattho – yassa purisassa gāme sukhadukkhesu saha ayanato sahāyasaṅkhāto sakhā natthi, tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ tatheva hoti, iti ayaṃ tava vācā sabbassa sadisī, sabbena attano santakena vibhavena sadisī, tasmā sabbameva imaṃ mama santakaṃ maṃsayānakaṃ dadāmi teti.

Evañca pana vatvā ‘‘ehi, samma, sabbameva idaṃ maṃsayānakaṃ tava gehaṃ āharissāmī’’ti āha. Seṭṭhiputto tena yānakaṃ pājāpento attano gharaṃ gantvā maṃsaṃ otārāpetvā luddakassa sakkārasammānaṃ katvā puttadārampissa pakkosāpetvā luddakammato apanetvā attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā yāvajīvaṃ samaggavāsaṃ vasi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā luddako sāriputto ahosi, sabbamaṃsalābhī seṭṭhiputto pana ahameva ahosi’’nti.

Sabbamaṃsalābhajātakavaṇṇanā pañcamā.

 


  Home Oben Index Next