(Tatiyo bhāgo)
[306] 6. Sujātājātakavaṇṇanā
Kimaṇḍakāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi, ‘‘sayanakalaho’’tipi vadantiyeva. Rājā kujjhitvā tassā atthibhāvampi na jānāti. Mallikā devīpi ‘‘satthā rañño mayi kuddhabhāvaṃ na jānāti maññe’’ti cintesi. Satthāpi ñatvā ‘‘imesaṃ samaggabhāvaṃ karissāmī’’ti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcabhikkhusataparivāro sāvatthiṃ pavisitvā rājadvāraṃ agamāsi. Rājā tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā ‘‘mahārāja, kahaṃ devī’’ti āha. ‘‘Kiṃ, bhante, tāya attano yasena mattāyā’’ti? ‘‘Mahārāja, sayameva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa aparādhassa asahanaṃ nāma na yutta’’nti. Rājā satthu vacanaṃ sutvā taṃ pakkosāpesi, sā satthāraṃ parivisi. Satthā ‘‘aññamaññaṃ samaggehi bhavituṃ vaṭṭatī’’ti sāmaggirasavaṇṇaṃ kathetvā pakkāmi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā ekavacaneneva ubho samagge akāsī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ete ekavādeneva samagge akāsi’’nti vatvā tehi yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Athekadivasaṃ rājā vātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno aṭṭhāsi. Tasmiṃ khaṇe ekā paṇṇikadhītā abhirūpā paṭhamavaye ṭhitā sujātā nāma badarapacchiṃ sīse katvā ‘‘badarāni gaṇhatha, badarāni gaṇhathā’’ti vadamānā rājaṅgaṇena gacchati. Rājā tassā saddaṃ sutvā tāya paṭibaddhacitto hutvā asāmikabhāvaṃ ñatvā taṃ pakkosāpetvā aggamahesiṭṭhāne ṭhapetvā mahantaṃ yasaṃ adāsi. Sā rañño piyā ahosi manāpā. Athekadivasaṃ rājā suvaṇṇataṭṭake badarāni khādanto nisīdi. Tadā sujātā devī rājānaṃ badarāni khādantaṃ disvā ‘‘mahārāja, kiṃ nāma tumhe khādathā’’ti pucchantī paṭhamaṃ gāthamāha –
21.
‘‘Kimaṇḍakā ime deva, nikkhittā kaṃsamallake;
Upalohitakā vaggū, taṃ me akkhāhi pucchito’’ti.
Tattha kimaṇḍakāti kiṃphalāni nāmetāni, parimaṇḍalavasena pana aṇḍakāti āha. Kaṃsamallaketi suvaṇṇataṭṭake. Upalohitakāti rattavaṇṇā. Vaggūti cokkhā nimmalā.
Rājā kujjhitvā ‘‘badaravāṇijake paṇṇikagahapatikassa dhīte attano kulasantakāni badarānipi na jānāsī’’ti vatvā dve gāthā abhāsi –
22.
‘‘Yāni pure tuvaṃ devi, bhaṇḍu nantakavāsinī;
Ucchaṅgahatthā pacināsi, tassā te koliyaṃ phalaṃ.
23.
‘‘Uḍḍayhate na ramati, bhogā vippajahanti taṃ;
Tatthevimaṃ paṭinetha, yattha kolaṃ pacissatī’’ti.
Tattha bhaṇḍūti muṇḍasīsā hutvā. Nantakavāsinīti jiṇṇapilotikanivatthā. Ucchaṅgahatthā pacināsīti aṭaviṃ pavisitvā aṅkusakena sākhaṃ onāmetvā ocitocitaṃ hatthena gahetvā ucchaṅge pakkhipanavasena ucchaṅgahatthā hutvā pacināsi ocināsi. Tassā te koliyaṃ phalanti tassā tava evaṃ pacinantiyā ocinantiyā yamahaṃ idāni khādāmi, idaṃ koliyaṃ kuladattiyaṃ phalanti attho.
Uḍḍayhate na ramatīti ayaṃ jammī imasmiṃ rājakule vasamānā lohakumbhiyaṃ pakkhittā viya ḍayhati nābhiramati. Bhogāti rājabhogā imaṃ alakkhikaṃ vippajahanti. Yattha kolaṃ pacissatīti yattha gantvā puna badarameva pacinitvā vikkiṇantī jīvikaṃ kappessati, tattheva naṃ nethāti vadati.
Bodhisatto ‘‘ṭhapetvā maṃ añño ime samagge kātuṃ na sakkhissatī’’ti rājānaṃ saññāpetvā ‘‘imissā anikkaḍḍhanaṃ karisssāmī’’ti cintetvā catutthaṃ gāthamāha –
24.
‘‘Honti hete mahārāja, iddhippattāya nāriyā;
Khama deva sujātāya, māssā kujjha rathesabhā’’ti.
Tassattho – mahārāja, ete evarūpā pamādadosā yasaṃ pattāya nāriyā hontiyeva, etaṃ evarūpe ucce ṭhāne ṭhapetvā idāni ‘‘ettakassa aparādhassa asahanaṃ nāma na yuttaṃ tumhākaṃ, tasmā khama, deva, sujātāya, etissā mā kujjha rathesabha rathajeṭṭhakāti.
Rājā tassa vacanena deviyā taṃ aparādhaṃ sahitvā yathāṭhāneyeva naṃ ṭhapesi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsūti.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bārāṇasirājā kosalarājā ahosi, sujātā mallikā, amacco pana ahameva ahosi’’nti.
Sujātājātakavaṇṇanā chaṭṭhā.