[300] 10. Vakajātakavaṇṇanā
Parapāṇarodhā jīvantoti idaṃ satthā jetavane viharanto purāṇasanthataṃ ārabbha kathesi. Vatthu vinaye (pārā. 565 ādayo) vitthārato āgatameva. Ayaṃ panettha saṅkhepo – āyasmā upaseno duvassiko ekavassikena saddhivihārikena saddhiṃ satthāraṃ upasaṅkamitvā satthārā garahito vanditvā pakkanto vipassanaṃ paṭṭhapetvā arahattappatto appicchatādiguṇayutto terasa dhutaṅgāni samādāya parisampi terasadhutaṅgadharaṃ katvā bhagavati temāsaṃ paṭisallīne sapariso satthāraṃ upasaṅkamitvā parisaṃ nissāya paṭhamaṃ garahaṃ labhitvā adhammikāya katikāya ananuvattane dutiyaṃ sādhukāraṃ labhitvā ‘‘ito paṭṭhāya dhutaṅgadharā bhikkhū yathāsukhaṃ upasaṅkamitvā maṃ passantū’’ti satthārā katānuggaho nikkhamitvā bhikkhūnaṃ tamatthaṃ ārocesi. Tato pabhuti bhikkhū dhutaṅgadharā hutvā satthāraṃ dassanāya upasaṅkamitvā satthari paṭisallānā vuṭṭhite tattha tattha paṃsukūlāni chaḍḍetvā attano pattacīvarāneva gaṇhiṃsu. Satthā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ caranto tattha tattha patitāni paṃsukūlāni disvā pucchitvā tamatthaṃ sutvā ‘‘bhikkhave, imesaṃ nāma bhikkhūnaṃ dhutaṅgasamādānaṃ na ciraṭṭhitikaṃ vakassa uposathakammasadisaṃ ahosī’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Atheko vako gaṅgātīre pāsāṇapiṭṭhe vasati, atha gaṅgāya mahodakaṃ āgantvā taṃ pāsāṇaṃ parikkhipi. Vako abhiruhitvā pāsāṇapiṭṭhe nipajji, nevassa gocaro atthi, na gocarāya gamanamaggo, udakampi vaḍḍhateva. So cintesi – ‘‘mayhaṃ neva gocaro atthi, na gocarāya gamanamaggo, nikkammassa pana nipajjanato uposathakammaṃ vara’’nti manasāva uposathaṃ adhiṭṭhāya sīlāni samādiyitvā nipajji. Tadā sakko devarājā āvajjamāno tassa taṃ dubbalasamādānaṃ ñatvā ‘‘etaṃ vakaṃ viheṭhessāmī’’ti eḷakarūpena āgantvā tassa avidūre ṭhatvā attānaṃ dassesi. Vako taṃ disvā ‘‘aññasmiṃ divase uposathakammaṃ jānissāmī’’ti uṭṭhāya taṃ gaṇhituṃ pakkhandi. Eḷakopi ito cito ca pakkhanditvā attānaṃ gahetuṃ nādāsi. Vako taṃ gahetuṃ asakkonto nivattitvā āgamma ‘‘uposathakammaṃ tāva me na bhijjatī’’ti tattheva puna nipajji. Sakko sakkattabhāveneva ākāse ṭhatvā ‘‘tādisassa dubbalajjhāsayassa kiṃ uposathakammena, tvaṃ mama sakkabhāvaṃ ajānanto eḷakamaṃsaṃ khāditukāmo ahosī’’ti taṃ viheṭhetvā garahitvā devalokameva gato.
148.
‘‘Parapāṇarodhā jīvanto, maṃsalohitabhojano;
Vako vataṃ samādāya, upapajji uposathaṃ.
149.
‘‘Tassa sakko vataññāya, ajarūpenupāgami;
Vītatapo ajjhappatto, bhañji lohitapo tapaṃ.
150.
‘‘Evameva idhekacce, samādānamhi dubbalā;
Lahuṃ karonti attānaṃ, vakova ajakāraṇā’’ti. –
Tissopi abhisambuddhagāthāva.
Tattha upapajji uposathanti uposathavāsaṃ upagato. Vataññāyāti tassa dubbalavataṃ aññāya. Vītatapo ajjhappattoti vigatatapo hutvā upagato, taṃ khādituṃ pakkhandīti attho. Lohitapoti lohitapāyī. Tapanti taṃ attano samādānatapaṃ bhindi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sakko ahameva ahosi’’nti.
Vakajātakavaṇṇanā dasamā.
Kumbhavaggo pañcamo.
Tassuddānaṃ –
Varakumbha supatta sirivhayano, sucisammata bindusaro cusabho;
Saritaṃpati caṇḍi jarākapinā, atha makkaṭiyā vakakena dasāti.
Atha vagguddānaṃ –
Saṅkappo padumo ceva, udapānena tatiyaṃ;
Abbhantaraṃ ghaṭabhedaṃ, tikanipātamhilaṅkatanti.
Tikanipātavaṇṇanā niṭṭhitā.
(Dutiyo bhāgo niṭṭhito.)