Khuddakanikāye

Jātaka-aṭṭhakathā

3. Tikanipāto

4. Abbhantaravaggo

[290] 10. Sīlavīmaṃsakajātakavaṇṇanā

Sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Vatthu pana paccuppannampi atītampi heṭṭhā ekakanipāte sīlavīmaṃsakajātake (jā. 1.1.86) vitthāritameva. Idha pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito sīlasampanno ‘‘attano sīlaṃ vīmaṃsissāmī’’ti heraññikaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ tatiyadivase ‘‘coro’’ti gahetvā rañño santikaṃ nayiṃsu. So antarāmagge ahituṇḍike sappaṃ kīḷāpente addasa. Atha naṃ rājā disvā ‘‘kasmā evarūpaṃ akāsī’’ti pucchi. Brāhmaṇo ‘‘attano sīlaṃ vīmaṃsitukāmatāyā’’ti vatvā imā gāthā avoca –

118.

‘‘Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

119.

‘‘Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;

Ariyavuttisamācāro, yena vuccati sīlavā.

120.

‘‘Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sugatiṃ, upapajjati sīlavā’’ti.

Tattha sīlanti ācāro. Kirāti anussavatthe nipāto. Kalyāṇanti sobhanaṃ, ‘‘sīlaṃ kireva kalyāṇa’’nti evaṃ paṇḍitā vadantīti attho. Passāti attānameva vadati. Na haññatīti parampi na viheṭheti, parehipi na viheṭhīyati. Samādissanti samādiyissāmi. Anumataṃ sivanti ‘‘khemaṃ nibbhaya’’nti evaṃ paṇḍitehi sampaṭicchitaṃ. Yena vuccatīti yena sīlena sīlavā puriso ariyānaṃ buddhādīnaṃ paṭipattiṃ samācaranto ‘‘ariyavuttisamācāro’’ti vuccati, tamahaṃ samādiyissāmīti attho. Virocatīti pabbatamatthake aggikkhandho viya virocati.

Evaṃ bodhisatto tīhi gāthāhi sīlassa vaṇṇaṃ pakāsento rañño dhammaṃ desetvā ‘‘mahārāja, mama gehe pitu santakaṃ mātu santakaṃ attanā uppāditaṃ tayā dinnañca bahu dhanaṃ atthi, pariyanto nāma na paññāyati, ahaṃ pana sīlaṃ vīmaṃsanto heraññikaphalakato kahāpaṇe gaṇhiṃ. Idāni mayā imasmiṃ loke jātigottakulapadesānaṃ lāmakabhāvo, sīlasseva ca jeṭṭhakabhāvo ñāto, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāhī’’ti anujānāpetvā raññā punappunaṃ yāciyamānopi nikkhamma himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā sīlavīmaṃsako purohito brāhmaṇo ahameva ahosi’’nti.

Sīlavīmaṃsakajātakavaṇṇanā dasamā.

Abbhantaravaggo catuttho.

Tassuddānaṃ –

Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;

Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.

 


  Home Oben Index Next