Khuddakanikāye

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

2. Dukanipāto

10. Siṅgālavaggo

[250] 10. Kapijātakavaṇṇanā

Ayaṃ isī upasamasaṃyame ratoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko bhikkhu niyyānike buddhasāsane pabbajitvā kuhakavattaṃ pūretī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, esa bhikkhu idāneva, pubbepi kuhakoyeva, aggimattassa kāraṇā makkaṭo hutvā kohaññamakāsī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṅkenādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tampi puttaṃ tāpasakumārakaṃ katvā paṇṇasālāya vāsaṃ kappesi. Vassārattasamaye acchinnadhāre deve vassante eko makkaṭo sītapīḷito dante khādanto kampanto vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiṃ katvā mañcake nipajji, puttakopissa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā ca pārupitvā ca ajinacammaṃ aṃse katvā kājakamaṇḍaluṃ ādāya isivesenāgantvā paṇṇasāladvāre aggissa kāraṇā kuhakakammaṃ katvā aṭṭhāsi. Tāpasakumārako taṃ disvā ‘‘tāta, tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha, visibbessatī’’ti pitaraṃ āyācanto paṭhamaṃ gāthamāha –

200.

‘‘Ayaṃ isī upasamasaṃyame rato, sa tiṭṭhati sisirabhayena aṭṭito;

Handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevala’’nti.

Tattha upasamasaṃyame ratoti rāgādikilesaupasame ca sīlasaṃyame ca rato. Sa tiṭṭhatīti so tiṭṭhati. Sisirabhayenāti vātavuṭṭhijanitassa sisirassa bhayena. Aṭṭitoti pīḷito. Pavisatumanti pavisatu imaṃ. Kevalanti sakalaṃ anavasesaṃ.

Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya olokento makkaṭabhāvaṃ ñatvā dutiyaṃ gāthamāha –

201.

‘‘Nāyaṃ isī upasamasaṃyame rato, kapī ayaṃ dumavarasākhagocaro;

So dūsako rosako cāpi jammo, sace vajemampi dūseyyagāra’’nti.

Tattha dumavarasākhagocaroti dumavarānaṃ sākhagocaro. So dūsako rosako cāpi jammoti so evaṃ gatagataṭṭhānassa dūsanato dūsako, ghaṭṭanatāya rosako, lāmakabhāvena jammo. Sace vajeti yadi imaṃ paṇṇasālaṃ vaje paviseyya, sabbaṃ uccārapassāvakaraṇena ca aggidānena ca dūseyyāti.

Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā palāpesi. So uppatitvā vanaṃ pakkhanto tathā pakkhantova ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ ācikkhi, sopi abhiññā ca samāpattiyo ca uppādesi. Te ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā ‘‘na, bhikkhave, idāneva, porāṇato paṭṭhāyapesa kuhakoyevā’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino keci arahanto ahesuṃ. ‘‘Tadā makkaṭo kuhakabhikkhu ahosi, putto rāhulo, pitā pana ahameva ahosi’’nti.

Kapijātakavaṇṇanā dasamā.

Siṅgālavaggo dasamo.

Tassuddānaṃ –

Sabbadāṭhī ca sunakho, guttilo vigaticchā ca;

Mūlapariyāyaṃ bālovādaṃ, pādañjali kiṃ sukopamaṃ;

Sālakaṃ kapi te dasa.

Atha vagguddānaṃ –

Daḷhavaggo ca santhavo, kalyāṇadhammāsadiso;

Rūhako daḷhavaggo ca, bīraṇathambhakāsāvo;

Upāhano siṅgālo ca, dasavaggā duke siyuṃ.

Dukanipātavaṇṇanā niṭṭhitā.

 


  Home Oben Index Next