(Dutiyo bhāgo)
[240] 10. Mahāpiṅgalajātakavaṇṇanā
Sabbo janoti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatte satthari āghātaṃ bandhitvā navamāsaccayena jetavanadvārakoṭṭhake pathaviyaṃ nimugge jetavanavāsino ca sakalaraṭṭhavāsino ca ‘‘buddhapaṭikaṇṭako devadatto pathaviyā gilito, nihatapaccāmitto dāni sammāsambuddho jāto’’ti tuṭṭhahaṭṭhā ahesuṃ. Tesaṃ kathaṃ sutvā paramparaghosena sakalajambudīpavāsino yakkhabhūtadevagaṇā ca tuṭṭhahaṭṭhā eva ahesuṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadatte pathaviyaṃ nimugge ‘buddhapaṭikaṇṭako devadatto pathaviyā gilito’ti mahājano attamano jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatte mate mahājano tussati ceva hasati ca, pubbepi tussi ceva hasi cā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ mahāpiṅgalo nāma rājā adhammena visamena rajjaṃ kāresi, chandādivasena pāpakammāni karonto daṇḍabalijaṅghakahāpaṇādiggahaṇena ucchuyante ucchuṃ viya mahājanaṃ pīḷesi kakkhaḷo pharuso sāhasiko, paresu anuddayāmattampi nāmassa natthi, gehe itthīnampi puttadhītānampi amaccabrāhmaṇagahapatikādīnampi appiyo amanāpo, akkhimhi patitarajaṃ viya, bhattapiṇḍe sakkharā viya, paṇhiṃ vijjhitvā paviṭṭhakaṇṭako viya ca ahosi. Tadā bodhisatto mahāpiṅgalassa putto hutvā nibbatti. Mahāpiṅgalo dīgharattaṃ rajjaṃ kāretvā kālamakāsi. Tasmiṃ kālakate sakalabārāṇasivāsino haṭṭhatuṭṭhā mahāhasitaṃ hasitvā dārūnaṃ sakaṭasahassena mahāpiṅgalaṃ jhāpetvā anekehi ghaṭasahassehi āḷāhanaṃ nibbāpetvā bodhisattaṃ rajje abhisiñcitvā ‘‘dhammiko no rājā laddho’’ti haṭṭhatuṭṭhā nagare ussavabheriṃ carāpetvā samussitadhajapaṭākaṃ nagaraṃ alaṅkaritvā dvāre dvāre maṇḍapaṃ kāretvā vippakiṇṇalājakusumamaṇḍitatalesu alaṅkatamaṇḍapesu nisīditvā khādiṃsu ceva piviṃsu ca.
Bodhisattopi alaṅkate mahātale samussitasetacchattassa pallaṅkavarassa majjhe mahāyasaṃ anubhavanto nisīdi. Amaccā ca brāhmaṇagahapatiraṭṭhikadovārikādayo ca rājānaṃ parivāretvā aṭṭhaṃsu. Atheko dovāriko nātidūre ṭhatvā assasanto passasanto parodi. Bodhisatto taṃ disvā ‘‘samma dovārika, mama pitari kālakate sabbe tuṭṭhapahaṭṭhā ussavaṃ kīḷantā vicaranti, tvaṃ pana rodamāno ṭhito, kiṃ nu kho mama pitā taveva piyo ahosi manāpo’’ti pucchanto paṭhamaṃ gāthamāha –
179.
‘‘Sabbo jano hiṃsito piṅgalena, tasmiṃ mate paccayā vedayanti;
Piyo nu te āsi akaṇhanetto, kasmā nu tvaṃ rodasi dvārapālā’’ti.
Tattha hiṃsitoti nānappakārehi daṇḍabaliādīhi pīḷito. Piṅgalenāti piṅgalakkhena. Tassa kira dvepi akkhīni nibbiddhapiṅgalāni biḷārakkhivaṇṇāni ahesuṃ, tenevassa ‘‘piṅgalo’’ti nāmaṃ akaṃsu. Paccayā vedayantīti pītiyo pavedayanti. Akaṇhanettoti piṅgalanetto. Kasmā nu tvanti kena nu kāraṇena tvaṃ rodasi. Aṭṭhakathāyaṃ pana ‘‘kasmā tuva’’nti pāṭho.
So tassa vacanaṃ sutvā ‘‘nāhaṃ, mahārāja, ‘mahāpiṅgalo mato’ti sokena rodāmi, sīsassa me sukhaṃ jātaṃ. Piṅgalarājā hi pāsādā otaranto ca ārohanto ca kammāramuṭṭhikāya paharanto viya mayhaṃ sīse aṭṭhaṭṭha khaṭake deti, so paralokaṃ gantvāpi mama sīse dadamāno viya nirayapālānampi yamassapi sīle khaṭake dassati, atha naṃ te ‘ativiya ayaṃ amhe bādhatī’ti puna idheva ānetvā vissajjeyyuṃ, atha me so punapi sīse khaṭake dadeyyāti bhayenāhaṃ rodāmī’’ti imamatthaṃ pakāsento dutiyaṃ gāthamāha –
180.
‘‘Na me piyo āsi akaṇhanetto, bhāyāmi paccāgamanāya tassa;
Ito gato hiṃseyya maccurājaṃ, so hiṃsito āneyya puna idhā’’ti.
Atha naṃ bodhisatto ‘‘so rājā dārūnaṃ vāhasahassena daḍḍho udakaghaṭasatehi sitto, sāpissa āḷāhanabhūmi samantato khatā, pakatiyāpi ca paralokaṃ gatā nāma aññattha gativasā puna teneva sarīrena nāgacchanti, mā tvaṃ bhāyī’’ti taṃ samassāsento imaṃ gāthamāha –
181.
‘‘Daḍḍho vāhasahassehi, sitto ghaṭasatehi so;
Parikkhatā ca sā bhūmi, mā bhāyi nāgamissatī’’ti.
Tato paṭṭhāya dovāriko assāsaṃ paṭilabhi. Bodhisatto dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mahāpiṅgalo devadatto ahosi, putto pana ahameva ahosi’’nti.
Mahāpiṅgalajātakavaṇṇanā dasamā.
Upāhanavaggo navamo.
Tassuddānaṃ –
Upāhanaṃ vīṇāthūṇaṃ, vikaṇṇakaṃ asitābhu;
Vacchanakhaṃ bakañceva, sāketañca ekapadaṃ;
Haritamātu piṅgalaṃ.