Khuddakanikāye

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

2. Dukanipāto

9. Upāhanavaggo

[238] 8. Ekapadajātakavaṇṇanā

Iṅgha ekapadaṃ, tātāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthivāsī kiresa kuṭumbiko, athassa ekadivasaṃ aṅke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So ‘‘buddhavisayo esa pañho, na taṃ añño kathetuṃ sakkhissatī’’ti puttaṃ gahetvā jetavanaṃ gantvā satthāraṃ vanditvā ‘‘bhante, ayaṃ me dārako ūrumhi nisinno atthassa dvāraṃ nāma pañhaṃ pucchi, ahaṃ taṃ ajānanto idhāgato, kathetha, bhante, imaṃ pañha’’nti. Satthā ‘‘na kho, upāsaka, ayaṃ dārako idāneva atthagavesako, pubbepi atthagavesakova hutvā imaṃ pañhaṃ paṇḍite pucchi, porāṇakapaṇḍitāpissa kathesuṃ, bhavasaṅkhepagatattā pana na sallakkhesī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ labhi. Athassa putto daharo kumāro ūrumhi nisīditvā ‘‘tāta, mayhaṃ ekapadaṃ anekatthanissitaṃ ekaṃ kāraṇaṃ kathethā’’ti pucchanto paṭhamaṃ gāthamāha –

175.

‘‘Iṅgha ekapadaṃ tāta, anekatthapadassitaṃ;

Kiñci saṅgāhikaṃ brūsi, yenatthe sādhayemase’’ti.

Tattha iṅghāti yācanatthe codanatthe vā nipāto. Ekapadanti ekaṃ kāraṇapadaṃ, ekaṃ kāraṇūpasañhitaṃ vā byañjanapadaṃ. Anekatthapadassitanti anekāni atthapadāni kāraṇapadāni nissitaṃ. Kiñci saṅgāhikaṃ brūsīti kiñci ekapadaṃ bahūnaṃ padānaṃ saṅgāhikaṃ brūhi, ayameva vā pāṭho. Yenatthe sādhayemaseti yena ekena padena anekatthanissitena mayaṃ attano vuḍḍhiṃ sādheyyāma, taṃ me kathehīti pucchi.

Athassa pitā kathento dutiyaṃ gāthamāha –

176.

‘‘Dakkheyyekapadaṃ tāta, anekatthapadassitaṃ;

Tañca sīlena saññuttaṃ, khantiyā upapāditaṃ;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cā’’ti.

Tattha dakkheyyekapadanti dakkheyyaṃ ekapadaṃ. Dakkheyyaṃ nāma lābhuppādakassa chekassa kusalassa ñāṇasampayuttaṃ vīriyaṃ. Anekatthapadassitanti evaṃ vuttappakāraṃ vīriyaṃ anekehi atthapadehi nissitaṃ. Katarehīti? Sīlādīhi. Teneva ‘‘tañca sīlena saññutta’’ntiādimāha. Tassattho – tañca panetaṃ vīriyaṃ ācārasīlasampayuttaṃ adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānañca dukkhāya alaṃ samatthaṃ. Ko hi nāma lābhuppādakañāṇasampayuttakusalavīriyasamannāgato ācārakhantisampanno mitte sukhāpetuṃ, amitte vā dukkhāpetuṃ na sakkotīti.

Evaṃ bodhisatto puttassa pañhaṃ kathesi. Sopi pitu kathitanayeneva attano atthaṃ sādhetvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā. ‘‘Tadā putto ayameva putto ahosi, bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Ekapadajātakavaṇṇanā aṭṭhamā.

 


  Home Oben Index Next