(Dutiyo bhāgo)
[210] 10. Kandagalakajātakavaṇṇanā
Ambho ko nāmayaṃ rukkhoti idaṃ satthā veḷuvane viharanto sugatālayaṃ ārabbha kathesi. Tadā hi satthā ‘‘devadatto sugatālayaṃ akāsī’’ti sutvā ‘‘na, bhikkhave, idāneva devadatto mayhaṃ anukiriyaṃ karonto vināsaṃ patto, pubbepi pāpuṇiyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇayoniyaṃ nibbatti, ‘‘khadiravaniyo’’tissa nāmaṃ ahosi. So khadiravaneyeva gocaraṃ gaṇhi, tasseko kandagalako nāma sahāyo ahosi, so simbalipālibhaddakavane gocaraṃ gaṇhāti. So ekadivasaṃ khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo ‘‘sahāyo me āgato’’ti kandagalakaṃ gahetvā khadiravanaṃ pavisitvā khadirakhandhaṃ tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako dinne dinne madhurapūve viya chinditvā chinditvā khādi. Tassa khādantasseva māno uppajji – ‘‘ayampi rukkhakoṭṭakayoniyaṃ nibbatto, ahampi, kiṃ me etena dinnagocarena, sayameva khadiravane gocaraṃ gaṇhissāmī’’ti. So khadiravaniyaṃ āha – ‘‘samma, mā tvaṃ dukkhaṃ anubhavi, ahameva khadiravane gocaraṃ gaṇhissāmī’’ti.
Atha naṃ so ‘‘handa tvaṃ samma, simbalipālibhaddakādivane nissāre gocaraggahaṇakule jāto, khadirā nāma jātasārā thaddhā, mā te etaṃ ruccī’’ti āha. Kandagalako ‘‘kiṃ dānāhaṃ na rukkhakoṭṭakayoniyaṃ nibbatto’’ti tassa vacanaṃ anādiyitvā vegena gantvā khadirarukkhaṃ tuṇḍena pahari. Tāvadevassa tuṇḍaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni, sīsaṃ phalitaṃ. So khandhe patiṭṭhātuṃ asakkonto bhūmiyaṃ patitvā paṭhamaṃ gāthamāha –
119.
‘‘Ambho ko nāmayaṃ rukkho, sinnapatto sakaṇṭako;
Yattha ekappahārena, uttamaṅgaṃ vibhijjita’’nti.
Tattha ambho ko nāmayaṃ rukkhoti, bho khadiravaniya, ko nāma ayaṃ rukkho. ‘‘Ko nāma so’’tipi pāṭho. Sinnapattoti sukhumapatto. Yattha ekappahārenāti yasmiṃ rukkhe ekeneva pahārena. Uttamaṅgaṃ vibhijjitanti sīsaṃ bhinnaṃ, na kevalañca sīsaṃ, tuṇḍampi bhinnaṃ. So vedanāppattatāya khadirarukkhaṃ ‘‘kiṃ rukkho nāmeso’’ti jānituṃ asakkonto vedanāppatto hutvā imāya gāthāya vippalapi.
Taṃ vacanaṃ sutvā khadiravaniyo dutiyaṃ gāthamāha –
120.
‘‘Acāri vatāyaṃ vitudaṃ vanāni, kaṭṭhaṅgarukkhesu asārakesu;
Athāsadā khadiraṃ jātasāraṃ, yatthabbhidā garuḷo uttamaṅga’’nti.
Tattha acāri vatāyanti acari vata ayaṃ. Vitudaṃ vanānīti nissārasimbalipālibhaddakavanāni vitudanto vijjhanto. Kaṭṭhaṅgarukkhesūti vanakaṭṭhakoṭṭhāsesu rukkhesu. Asārakesūti nissāresu pālibhaddakasimbaliādīsu. Athāsadā khadiraṃ jātasāranti atha potakakālato paṭṭhāya jātasāraṃ khadiraṃ sampāpuṇi. Yatthabbhidā garuḷo uttamaṅganti yatthabbhidāti yasmiṃ khadire abhindi padālayi. Garuḷoti sakuṇo. Sabbasakuṇānañhetaṃ sagāravasappatissa vacanaṃ.
Iti naṃ khadiravaniyo vatvā ‘‘bho kandagalaka, yattha tvaṃ uttamaṅgaṃ abhindi, khadiro nāmeso sārarukkho’’ti āha. So tattheva jīvitakkhayaṃ pāpuṇi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kandagalako devadatto ahosi, khadiravaniyo pana ahameva ahosi’’nti.
Kandagalakajātakavaṇṇanā dasamā.
Nataṃdaḷhavaggo chaṭṭho.
Tassuddānaṃ –
Bandhanāgāraṃ keḷisīlaṃ, khaṇḍaṃ vīrakagaṅgeyyaṃ;
Kuruṅgamassakañceva, susumārañca kukkuṭaṃ;
Kandagalakanti te dasa.