(Dutiyo bhāgo)
[185] 5. Anabhiratijātakavaṇṇanā
Yathodake āvile appasanneti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi. Sāvatthiyaṃ kira eko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṅkāradāsadāsikhettavatthugomahiṃsaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi, ito cito ca mantā na paṭibhaṃsu. So ekadivasaṃ bahuṃ gandhamālādiṃ gahetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ‘‘kiṃ, māṇava, mante vācesi, paguṇā te mantā’’ti pucchi. ‘‘Pubbe me, bhante, mantā paguṇā ahesuṃ, gharāvāsassa pana gahitakālato paṭṭhāya cittaṃ me āvilaṃ jātaṃ, tena me mantā na paguṇā’’ti. Atha naṃ satthā ‘‘na kho, māṇava, idāneva, pubbepi te cittassa anāvilakāle tava mantā paguṇā ahesuṃ, rāgādīhi pana āvilakāle tava mantā na paṭibhaṃsū’’ti vatvā tena yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ mante uggaṇhitvā disāpāmokkho ācariyo hutvā bārāṇasiyaṃ bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. Tassa santike eko brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapadepi nikkaṅkho piṭṭhiācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṃ gahetvā gharāvāsacintāya āvilacitto mante parivattetuṃ nāsakkhi. Atha naṃ ācariyo attano santikaṃ āgataṃ ‘‘kiṃ, māṇava, paguṇā te mantā’’ti pucchitvā ‘‘gharāvāsagahitakālato paṭṭhāya me cittaṃ āvilaṃ jātaṃ, mante parivattetuṃ na sakkomī’’ti vutte ‘‘tāta, āvile cittamhi paguṇāpi mantā na paṭibhanti, anāvile pana citte appaṭibhāṇaṃ nāma natthī’’ti vatvā imā gāthā āha –
69.
‘‘Yathodake āvile appasanne, na passati sippikasambukañca;
Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ āvilamhi citte;
Na so passati attadatthaṃ paratthaṃ.
70.
‘‘Yathodake acche vippasanne, so passati sippikasambukañca;
Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ anāvilamhi citte;
So passati atthadatthaṃ parattha’’nti.
Tattha āvileti kaddamāluḷite. Appasanneti tāyeva āvilatāya avippasanne. Sippikasambukañcāti sippikañca sambukañca. Macchagumbanti macchaghaṭaṃ. Evaṃ āvilamhīti evameva rāgādīhi āvile citte. Attadatthaṃ paratthanti neva attadatthaṃ na paratthaṃ passatīti attho. So passatīti evameva anāvile citte so puriso attadatthaṃ paratthañca passatīti.
Satthā imaṃ atītaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne brāhmaṇakumāro sotāpattiphale patiṭṭhahi. ‘‘Tadā māṇavo ayameva māṇavo ahosi, ācariyo pana ahameva ahosi’’nti.
Anabhiratijātakavaṇṇanā pañcamā.