Khuddakanikāye

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

2. Dukanipāto

3. Kalyāṇavaggo

[180] 10. Duddadajātakavaṇṇanā

Duddadaṃ dadamānānanti idaṃ satthā jetavane viharanto gaṇadānaṃ ārabbha kathesi. Sāvatthiyaṃ kira dve sahāyakā kuṭumbiyaputtā chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Tesu gaṇajeṭṭhako satthāraṃ vanditvā ekamantaṃ nisīditvā ‘‘bhante, imasmiṃ dāne bahudāyakāpi atthi appadāyakāpi, tesaṃ sabbesampi ‘idaṃ dānaṃ mahapphalaṃ hotū’’’ti dānaṃ niyyādesi. Satthā ‘‘tumhehi kho upāsakā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā evaṃ niyyādentehi mahākammaṃ kataṃ, porāṇakapaṇḍitāpi dānaṃ datvā evameva niyyādiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā gaṇasatthā hutvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya janapadacārikaṃ caramāno bārāṇasiṃ patvā rājuyyāne vasitvā punadivase dvāragāme saparivāro bhikkhāya cari. Manussā bhikkhaṃ adaṃsu. Punadivase bārāṇasiyaṃ cari, manussā sampiyāyamānā bhikkhaṃ datvā gaṇabandhanena chandakaṃ saṃharitvā dānaṃ sajjetvā isigaṇassa mahādānaṃ pavattayiṃsu. Dānapariyosāne gaṇajeṭṭhako evameva vatvā imināva niyāmena dānaṃ niyyādesi. Bodhisatto ‘‘āvuso, cittappasāde sati appakaṃ nāma dānaṃ natthī’’ti vatvā anumodanaṃ karonto imā gāthā avoca –

59.

‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

60.

‘‘Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā’’ti.

Tattha duddadanti dānaṃ nāma lobhadosavasikehi apaṇḍitehi dātuṃ na sakkā, tasmā ‘‘duddada’’nti vuccati. Taṃ dadamānānaṃ. Dukkaraṃ kamma kubbatanti tadeva dānakammaṃ sabbehi kātuṃ na sakkāti dukkaraṃ. Taṃ kurumānānaṃ. Asantoti apaṇḍitā bālā. Nānukubbantīti taṃ kammaṃ nānukaronti. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Dānaṃ sandhāyetaṃ vuttaṃ. Durannayoti phalasambandhavasena dujjāno, evarūpassa dānassa evarūpo phalavipāko hotīti duranubodho. Apica durannayoti duradhigamo, apaṇḍitehi dānaṃ datvā dānaphalaṃ nāma laddhuṃ na sakkātipi attho. Nānā hoti ito gatīti ito cavitvā paralokaṃ gacchantānaṃ paṭisandhiggahaṇaṃ nānā hoti. Asanto nirayaṃ yantīti apaṇḍitā dussīlā dānaṃ adatvā sīlaṃ arakkhitvā nirayaṃ gacchanti. Santo saggaparāyaṇāti paṇḍitā pana dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ karitvā tīṇi sucaritāni pūretvā saggaparāyaṇā honti, mahantaṃ saggasukhasampattiṃ anubhavantīti.

Evaṃ bodhisatto anumodanaṃ katvā cattāro vassike māse tattheva vasitvā vassātikkame himavantaṃ gantvā jhānaṃ nibbattetvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosi’’nti.

Duddadajātakavaṇṇanā dasamā.

Kalyāṇavaggo tatiyo.

Tassuddānaṃ –

Kalyāṇadhammaṃ daddaraṃ, makkaṭi dubbhimakkaṭaṃ;

Ādiccupaṭṭhānañceva, kaḷāyamuṭṭhi tindukaṃ;

Kacchapaṃ satadhammañca, duddadanti ca te dasa.

 


  Home Oben Index Next