(Dutiyo bhāgo)
[173] 3. Makkaṭajātakavaṇṇanā
Tātamāṇavako esoti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Vatthu pakiṇṇakanipāte uddālakajātake (jā. 1.14.62 ādayo) āvibhavissati. Tadā pana satthā ‘‘bhikkhave, nāyaṃ bhikkhu idāneva kuhako, pubbepi makkaṭo hutvā aggissa kāraṇā kohaññaṃ akāsiyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā gharāvāsaṃ saṇṭhapesi. Athassa brāhmaṇī ekaṃ puttaṃ vijāyitvā puttassa ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Bodhisatto tassā petakiccaṃ katvā ‘‘kiṃ me dāni gharāvāsena, puttaṃ gahetvā pabbajissāmī’’ti assumukhaṃ ñātimittavaggaṃ pahāya puttaṃ ādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tattha vanamūlaphalāhāro vāsaṃ kappesi. So ekadivasaṃ vassānakāle deve vassante sāradārūni aggiṃ jāletvā visibbanto phalakatthare nipajji, puttopissa tāpasakumārako pitu pāde sambāhantova nisīdi.
Atheko vanamakkaṭo sītena pīḷiyamāno tassa paṇṇasālāya taṃ aggiṃ disvā ‘‘sacāhaṃ ettha pavisissāmi, ‘makkaṭo makkaṭo’ti maṃ pothetvā nīharissanti, aggiṃ visibbetuṃ na labhissāmi, atthi dāni me upāyo, tāpasavesaṃ gahetvā kohaññaṃ katvā pavisissāmī’’ti cintetvā ekassa matatāpasassa vakkalāni nivāsetvā pacchiñca aṅkusayaṭṭhiñca gahetvā paṇṇasāladvāre ekaṃ tālarukkhaṃ nissāya saṃkuṭito aṭṭhāsi. Tāpasakumārako taṃ disvā makkaṭabhāvaṃ ajānanto ‘‘eko mahallakatāpaso sītena pīḷito aggiṃ visibbetuṃ āgato bhavissatī’’ti pitu tāpasassa kathetvā ‘‘etaṃ paṇṇasālaṃ pavesetvā visibbāpessāmī’’ti cintetvā pitaraṃ ālapanto paṭhamaṃ gāthamāha –
45.
‘‘Tāta māṇavako eso, tālamūlaṃ apassito;
Agārakañcidaṃ atthi, handa demassagāraka’’nti.
Tattha māṇavakoti sattādhivacanaṃ. Tena ‘‘tāta, eso eko māṇavako satto eko tāpaso’’ti dīpeti. Tālamūlaṃ apassitoti tālakkhandhaṃ nissāya ṭhito. Agārakañcidaṃ atthīti idañca amhākaṃ pabbajitāgāraṃ atthi, paṇṇasālaṃ sandhāya vadati. Handāti vavassaggatthe nipāto. Demassagārakanti etassa ekamante vasanatthāya agārakaṃ dema.
Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya paṇṇasāladvāre ṭhatvā olokento tassa makkaṭabhāvaṃ ñatvā ‘‘tāta, manussānaṃ nāma na evarūpaṃ mukhaṃ hoti, makkaṭo esa, nayidha pakkositabbo’’ti vatvā dutiyaṃ gāthamāha –
46.
‘‘Mā kho tvaṃ tāta pakkosi, dūseyya no agārakaṃ;
Netādisaṃ mukhaṃ hoti, brāhmaṇassa susīlino’’ti.
Tattha dūseyya no agārakanti ayañhi idha paviṭṭho samāno imaṃ kicchena kataṃ paṇṇasālaṃ agginā vā jhāpento uccārādīni vā karonto dūseyya. Netādisanti ‘‘etādisaṃ brāhmaṇassa susīlino mukhaṃ na hoti, makkaṭo eso’’ti vatvā bodhisatto ekaṃ ummukaṃ gahetvā ‘‘kiṃ ettha tiṭṭhasī’’ti khipitvā taṃ palāpesi. Makkaṭo vakkalāni chaḍḍetvā rukkhaṃ abhiruhitvā vanasaṇḍaṃ pāvisi. Bodhisatto cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo ayaṃ kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana ahameva ahosi’’nti.
Makkaṭajātakavaṇṇanā tatiyā.