(Dutiyo bhāgo)
[164] 4. Gijjhajātakavaṇṇanā
Yaṃ nu gijjho yojanasatanti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, gihī posesī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘kiṃ pana te hontī’’ti pucchitvā ‘‘mātāpitaro me, bhante’’ti vutte ‘‘sādhu sādhū’’ti tassa sādhukāraṃ datvā ‘‘mā, bhikkhave, imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitāpi guṇavasena aññātakānampi upakāraṃ akaṃsu, imassa pana mātāpitūnaṃ upakārakaraṇaṃ bhāroyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhakūṭapabbate gijjhayoniyaṃ nibbattitvā mātāpitaro poseti. Athekasmiṃ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṃ sahituṃ asakkontā sītabhayena bārāṇasiṃ gantvā pākārasamīpe ca parikhāsamīpe ca sītena kampamānā nisīdiṃsu. Tadā bārāṇasiseṭṭhi nagarā nikkhamitvā nhāyituṃ gacchanto te gijjhe kilamante disvā ekasmiṃ anovassakaṭṭhāne sannipātetvā aggiṃ kārāpetvā gosusānaṃ pesetvā gomaṃsaṃ āharāpetvā tesaṃ dāpetvā ārakkhaṃ ṭhapesi. Gijjhā vūpasantāya vātavuṭṭhiyā kallasarīrā hutvā pabbatameva agamaṃsu. Te tattheva sannipatitvā evaṃ mantayiṃsu – ‘‘bārāṇasiseṭṭhinā amhākaṃ upakāro kato, katūpakārassa ca nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā ito paṭṭhāya tumhesu yo yaṃ vatthaṃ vā ābharaṇaṃ vā labhati, tena taṃ bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātetabba’’nti.
Tato paṭṭhāya gijjhā manussānaṃ vatthābharaṇāni ātape sukkhāpentānaṃ pamādaṃ oloketvā senā viya maṃsapesiṃ sahasā gahetvā bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṃ āharaṇabhāvaṃ ñatvā sabbāni tāni visuṃyeva ṭhapesi. ‘‘Gijjhā nagaraṃ vilumpantī’’ti rañño ārocesuṃ. Rājā ‘‘ekaṃ gijjhampi tāva gaṇhatha, sabbaṃ āharāpessāmī’’ti tattha tattha pāse ceva jālāni ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi, taṃ gahetvā ‘‘rañño dassessāmā’’ti nenti. Bārāṇasiseṭṭhi rājupaṭṭhānaṃ gacchanto te manusse gijjhaṃ gahetvā gacchante disvā ‘‘mā imaṃ gijjhaṃ bādhayiṃsū’’ti saddhiññeva agamāsi. Gijjhaṃ rañño dassesuṃ. Atha naṃ rājā pucchi – ‘‘tumhe nagaraṃ vilumpitvā vatthādīni gaṇhathā’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Kassa tāni dinnānī’’ti? ‘‘Bārāṇasiseṭṭhissā’’ti. ‘‘Kiṃkāraṇā’’ti? ‘‘Amhākaṃ tena jīvitaṃ dvinnaṃ, upakārassa nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā adamhā’’ti. Atha naṃ rājā ‘‘gijjhā kira yojanasatamatthake ṭhatvā kuṇapaṃ passanti, kasmā tvaṃ attano oḍḍitaṃ pāsaṃ na passasī’’ti vatvā paṭhamaṃ gāthamāha –
27.
‘‘Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;
Kasmā jālañca pāsañca, āsajjāpi na bujjhasī’’ti.
Tattha yanti nipātamattaṃ, nūti nāmatthe nipāto. Gijjho nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati, passatīti attho. Āsajjāpīti āsādetvāpi, sampāpuṇitvāpīti attho. ‘‘Tvaṃ attano atthāya oḍḍitaṃ jālañca pāsañca patvāpi kasmā na bujjhasī’’ti pucchi.
Gijjho tassa vacanaṃ sutvā dutiyaṃ gāthamāha –
28.
‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;
Atha jālañca pāsañca, āsajjāpi na bujjhatī’’ti.
Tattha parābhavoti vināso. Posoti satto.
Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi – ‘‘saccaṃ kira, mahāseṭṭhi, gijjhehi tumhākaṃ gehe vatthādīni ābhatānī’’ti. ‘‘Saccaṃ, devā’’ti. ‘‘Kahaṃ tānī’’ti? ‘‘Deva, mayā tāni sabbāni visuṃ ṭhapitāni, yaṃ yesaṃ santakaṃ, taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethā’’ti gijjhaṃ vissajjāpetvā mahāseṭṭhiṃ sabbesaṃ santakāni dāpesi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. ‘‘Tadā rājā ānando ahosi, bārāṇasiseṭṭhi sāriputto, mātuposakagijjho pana ahameva ahosi’’nti.
Gijjhajātakavaṇṇanā catutthā.