Khuddakanikāye

Jātaka-aṭṭhakathā

1. Ekakanipāto

10. Littavaggo

[94] 4. Lomahaṃsajātakavaṇṇanā

Sotatto sosinno cevāti idaṃ satthā vesāliṃ upanissāya pāṭikārāme viharanto sunakkhattaṃ ārabbha kathesi. Ekasmiñhi samaye sunakkhatto satthu upaṭṭhāko hutvā pattacīvaramādāya vicaramāno korakkhattiyassa dhammaṃ rocento dasabalassa pattacīvaraṃ niyyādetvā korakkhattiyaṃ nissāya vasati. Tassa kālakañjikaasurayoniyaṃ nibbattakāle gihi hutvā ‘‘natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, na so niyyāti takkarassa sammā dukkhakkhayāyā’’ti (ma. ni. 1.146) vesāliyaṃ tiṇṇaṃ pākārānaṃ antare vicaranto satthu avaṇṇaṃ bhāsati.

Athāyasmā sāriputto piṇḍāya caranto tassevaṃ avaṇṇaṃ bhāsantassa sutvā piṇḍapātapaṭikkanto tamatthaṃ bhagavato ārocesi. Bhagavā ‘‘kodhano, sāriputta, sunakkhatto moghapuriso, kodhavasenevamāha, kodhavasenāpi pana ‘na so niyyāti takkarassa sammā dukkhakkhayāyā’ti vadanto ajānitvāpi mayhaṃ guṇameva bhāsati. Na kho pana so moghapuriso mayhaṃ guṇaṃ jānāti. Mayhañhi, sāriputta, cha abhiññā nāma atthi, ayampi me uttarimanussadhammova. Dasabalañāṇāni atthi, catuvesārajjañāṇaṃ atthi, catuyoniparicchedakañāṇaṃ atthi, pañcagatiparicchedakañāṇaṃ atthi, ayampi me uttarimanussadhammova. Evaṃ uttarimanussadhammasamannāgataṃ pana maṃ yo evaṃ vadeyya ‘natthi samaṇassa gotamassa uttarimanussadhammo’ti, so taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti evaṃ attano vijjamānaṃ uttarimanussadhammassa guṇaṃ kathetvā ‘‘sunakkhatto kira, sāriputta, korakkhattiyassa dukkarakārikāya micchātape pasanno, micchātape pasīdantena pana mayi eva pasīdituṃ vaṭṭati. Ahañhi ito ekanavutikappamatthake ‘atthi nu kho ettha sāro’ti bāhirakaṃ micchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariyavāsaṃ vasiṃ, tapassī sudaṃ homi paramatapassī, lūkho sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivitto sudaṃ homi paramapavivitto’’ti vatvā therena yācito atītaṃ āhari.

Atīte ekanavutikappamatthake bodhisatto ‘‘bāhirakatapaṃ vīmaṃsissāmī’’ti ājīvakapabbajjaṃ pabbajitvā acelako ahosi rajojalliko, pavivitto ahosi ekavihārī. Manusse disvā migo viya palāyi, mahāvikatibhojano ahosi, vacchakagomayādīni paribhuñji, appamādavihāratthāya araññe ekasmiṃ bhiṃsanake vanasaṇḍe vihāsi. Tasmimpi viharanto himapātasamaye antaraṭṭhake rattiṃ vanasaṇḍā nikkhamitvā abbhokāse viharitvā sūriye uggate vanasaṇḍaṃ pavisati. So yathā rattiṃ abbhokāse himodakena tinto, tatheva divā vanasaṇḍato paggharantehi udakabindūhi temayi. Evaṃ ahorattaṃ sītadukkhaṃ anubhoti. Gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattiṃ vanasaṇḍaṃ pavisati. So yathā divā abbhokāse ātapena pariḷāhappatto, tatheva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpuṇāti, sarīrā sedadhārā muccanti. Athassa pubbe assutapubbā ayaṃ gāthā paṭibhāsi –

94.

‘‘Sotatto sosinno ceva, eko bhiṃsanake vane;

Naggo na caggimāsīno, esanāpasuto munī’’ti.

Tattha sotattoti sūriyasantāpena suṭṭhu tatto. Sosinnoti himodakena susinno suṭṭhu tinto. Eko bhiṃsanake vaneti yattha paviṭṭhānaṃ yebhuyyena lomāni haṃsanti, tathārūpe bhiṃsanakevanasaṇḍe eko adutiyova ahosinti dīpeti. Naggo na caggimāsīnoti naggo ca na ca aggimāsīno. Tathā sītena pīḷiyamānopi neva nivāsanapārupanaṃ vā ādiyiṃ, na ca aggiṃ āgamma nisīdinti dīpeti. Esanāpasutoti abrahmacariyepi tasmiṃ brahmacariyasaññī hutvā ‘‘brahmacariyamevetaṃ esanā gavesanā upāyo brahmalokassā’’ti evaṃ tāya brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosinti dasseti. Munīti ‘‘muni kho esa monatthāya paṭipanno’’ti evaṃ lokena sambhāvito ahosinti dīpeti.

Evaṃ caturaṅgasamannāgataṃ brahmacariyaṃ caritvā bodhisatto maraṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā ‘‘idaṃ vatasamādānaṃ niratthaka’’nti ñatvā taṅkhaṇaññeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā devaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘ahaṃ tena samayena so ājīvako ahosi’’nti.

Lomahaṃsajātakavaṇṇanā catutthā.

 


  Home Oben Index Next