[82] 2. Mittavindakajātakavaṇṇanā
Atikkamma ramaṇakanti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Imassa pana jātakassa kassapasammāsambuddhakālikaṃ vatthu, taṃ dasakanipāte mahāmittavindakajātake (jā. 1.1.82; 1.5.100 ādayo) āvi bhavissati. Tadā pana bodhisatto imaṃ gāthamāha –
82.
‘‘Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;
Svāsi pāsāṇamāsīno, yasmā jīvaṃ na mokkhasī’’ti.
Tattha ramaṇakanti tasmiṃ kāle phalikassa nāmaṃ, phalikapāsādañca atikkantosīti dīpeti. Sadāmattañcāti rajatassa nāmaṃ, rajatapāsādañca atikkantosīti dīpeti. Dūbhakanti maṇino nāmaṃ, maṇipāsādañca atikkantosīti dīpeti. Svāsīti so asi tvaṃ. Pāsāṇamāsīnoti khuracakkaṃ nāma pāsāṇamayaṃ vā hoti rajatamayaṃ vā maṇimayaṃ vā, taṃ pana pāsāṇamayameva. So ca tena āsīno atiniviṭṭho ajjhotthaṭo. Tasmā pāsāṇena āsīnattā ‘‘pāsāṇāsīno’’ti vattabbe byañjanasandhivasena makāraṃ ādāya ‘‘pāsāṇamāsīno’’ti vuttaṃ. Pāsāṇaṃ vā āsīno, taṃ khuracakkaṃ āsajja pāpuṇitvā ṭhitoti attho. Yasmā jīvaṃ na mokkhasīti yasmā khuracakkā yāva te pāpaṃ na khīyati, tāva jīvantoyeva na muccissasi, taṃ āsīnosīti.
Imaṃ gāthaṃ vatvā bodhisatto attano vasanaṭṭhānaṃyeva gato. Mittavindakopi khuracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme parikkhīṇe yathākammaṃ gato.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mittavindako dubbacabhikkhu ahosi, devarājā pana ahameva ahosi’’nti.
Mittavindakajātakavaṇṇanā dutiyā.