[60] 10. Saṅkhadhamajātakavaṇṇanā
Dhame dhameti idaṃ satthā jetavane viharanto dubbacamevārabbha kathesi.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto saṅkhadhamakakule nibbattitvā bārāṇasiyaṃ nakkhatte ghuṭṭhe pitaraṃ ādāya saṅkhadhamanakammena dhanaṃ labhitvā āgamanakāle corāṭaviyaṃ pitaraṃ nirantaraṃ saṅkhaṃ dhamantaṃ vāresi. So ‘‘saṅkhasaddena core palāpessāmī’’ti nirantarameva dhami, corā purimanayeneva āgantvā vilumpiṃsu. Bodhisatto purimanayeneva gāthaṃ abhāsi –
60.
‘‘Dhame dhame nātidhame, atidhantañhi pāpakaṃ;
Dhantenādhigatā bhogā, te tāto vidhamī dhama’’nti.
Tattha te tāto vidhamī dhamanti te saṅkhaṃ dhamitvā laddhabhoge mama pitā punappunaṃ dhamanto vidhami viddhaṃsesi vināsesīti.
Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā pitā dubbacabhikkhu ahosi, putto panassa ahameva ahosi’’nti.
Saṅkhadhamajātakavaṇṇanā dasamā.
Āsīsavaggo chaṭṭho.
Tassuddānaṃ –
Mahāsīlavajanakaṃ, puṇṇapāti ca kiṃphalaṃ;
Pañcāvudhakañcanakkhandhaṃ, vānarindaṃ tayodhammaṃ;